(१५) ५. आभावग्गो
१. आभासुत्तं
१४१. ‘‘चतस्सो इमा, भिक्खवे, आभा। कतमा चतस्सो? चन्दाभा, सूरियाभा, अग्गाभा, पञ्ञाभा – इमा खो, भिक्खवे, चतस्सो आभा। एतदग्गं, भिक्खवे, इमासं चतुन्नं [चतस्सन्नं (स्या॰ कं॰) सद्दनीतिपदमाला पस्सितब्बा] आभानं यदिदं पञ्ञाभा’’ति। पठमं।
२. पभासुत्तं
१४२. ‘‘चतस्सो इमा, भिक्खवे, पभा। कतमा चतस्सो? चन्दप्पभा , सूरियप्पभा, अग्गिप्पभा, पञ्ञापभा – इमा खो, भिक्खवे, चतस्सो पभा। एतदग्गं, भिक्खवे, इमासं चतुन्नं पभानं यदिदं पञ्ञापभा’’ति। दुतियं।
३. आलोकसुत्तं
१४३. ‘‘चत्तारोमे, भिक्खवे, आलोका। कतमे चत्तारो? चन्दालोको, सूरियालोको, अग्गालोको, पञ्ञालोको – इमे खो, भिक्खवे, चत्तारो आलोका। एतदग्गं, भिक्खवे, इमेसं चतुन्नं आलोकानं यदिदं पञ्ञालोको’’ति। ततियं।
४. ओभाससुत्तं
१४४. ‘‘चत्तारोमे , भिक्खवे, ओभासा। कतमे चत्तारो? चन्दोभासो, सूरियोभासो, अग्गोभासो, पञ्ञोभासो – इमे खो, भिक्खवे, चत्तारो ओभासा। एतदग्गं, भिक्खवे, इमेसं चतुन्नं ओभासानं यदिदं पञ्ञोभासो’’ति। चतुत्थं।
५. पज्जोतसुत्तं
१४५. ‘‘चत्तारोमे , भिक्खवे, पज्जोता। कतमे चत्तारो? चन्दपज्जोतो, सूरियपज्जोतो, अग्गिपज्जोतो, पञ्ञापज्जोतो – इमे खो, भिक्खवे, चत्तारो पज्जोता। एतदग्गं, भिक्खवे, इमेसं चतुन्नं पज्जोतानं यदिदं पञ्ञापज्जोतो’’ति। पञ्चमं।
६. पठमकालसुत्तं
१४६. ‘‘चत्तारोमे, भिक्खवे, काला। कतमे चत्तारो? कालेन धम्मस्सवनं, कालेन धम्मसाकच्छा, कालेन सम्मसना [कालेन समथो (सी॰ स्या॰ कं॰ पी॰)], कालेन विपस्सना – इमे खो, भिक्खवे, चत्तारो काला’’ति। छट्ठं।
७. दुतियकालसुत्तं
१४७. ‘‘चत्तारोमे, भिक्खवे, काला सम्मा भावियमाना सम्मा अनुपरिवत्तियमाना अनुपुब्बेन आसवानं खयं पापेन्ति। कतमे चत्तारो? कालेन धम्मस्सवनं, कालेन धम्मसाकच्छा, कालेन सम्मसना, कालेन विपस्सना – इमे खो, भिक्खवे, चत्तारो काला सम्मा भावियमाना सम्मा अनुपरिवत्तियमाना अनुपुब्बेन आसवानं खयं पापेन्ति।
‘‘सेय्यथापि, भिक्खवे, उपरिपब्बते थुल्लफुसितके देवे वस्सन्ते तं उदकं यथानिन्नं पवत्तमानं पब्बतकन्दरपदरसाखा परिपूरेति; पब्बतकन्दरपदरसाखा परिपूरा कुसोब्भे परिपूरेन्ति; कुसोब्भा परिपूरा महासोब्भे परिपूरेन्ति; महासोब्भा परिपूरा कुन्नदियो परिपूरेन्ति; कुन्नदियो परिपूरा महानदियो परिपूरेन्ति; महानदियो परिपूरा समुद्दं [समुद्दं सागरं (सी॰ पी॰ क॰), समुद्दसागरं (स्या॰ कं॰)] परिपूरेन्ति। एवमेवं खो, भिक्खवे, इमे चत्तारो काला सम्मा भावियमाना सम्मा अनुपरिवत्तियमाना अनुपुब्बेन आसवानं खयं पापेन्ती’’ति। सत्तमं।
८. दुच्चरितसुत्तं
१४८. ‘‘चत्तारिमानि , भिक्खवे, वचीदुच्चरितानि। कतमानि चत्तारि? मुसावादो, पिसुणा वाचा, फरुसा वाचा, सम्फप्पलापो – इमानि खो, भिक्खवे, चत्तारि वचीदुच्चरितानी’’ति। अट्ठमं।
९. सुचरितसुत्तं
१४९. ‘‘चत्तारिमानि, भिक्खवे, वचीसुचरितानि। कतमानि चत्तारि? सच्चवाचा, अपिसुणा वाचा, सण्हा वाचा, मन्तभासा – इमानि खो, भिक्खवे, चत्तारि वचीसुचरितानी’’ति। नवमं।
१०. सारसुत्तं
१५०. ‘‘चत्तारोमे, भिक्खवे, सारा। कतमे चत्तारो? सीलसारो, समाधिसारो, पञ्ञासारो, विमुत्तिसारो – इमे खो, भिक्खवे, चत्तारो सारा’’ति। दसमं।
आभावग्गो पञ्चमो।
तस्सुद्दानं –
आभा पभा च आलोका, ओभासा चेव पज्जोता।
द्वे काला चरिता द्वे च, होन्ति सारेन ते दसाति॥
ततियपण्णासकं समत्तं।
४. चतुत्थपण्णासकं