(१४) ४. पुग्गलवग्गो
१. संयोजनसुत्तं
१३१. ‘‘चत्तारोमे , भिक्खवे, पुग्गला सन्तो संविज्जमाना लोकस्मिं। कतमे चत्तारो? इध, भिक्खवे, एकच्चस्स पुग्गलस्स ओरम्भागियानि संयोजनानि अप्पहीनानि होन्ति, उपपत्तिपटिलाभियानि संयोजनानि अप्पहीनानि होन्ति, भवपटिलाभियानि संयोजनानि अप्पहीनानि होन्ति।
‘‘इध पन, भिक्खवे, एकच्चस्स पुग्गलस्स ओरम्भागियानि संयोजनानि पहीनानि होन्ति, उपपत्तिपटिलाभियानि संयोजनानि अप्पहीनानि होन्ति, भवपटिलाभियानि संयोजनानि अप्पहीनानि होन्ति।
‘‘इध पन, भिक्खवे, एकच्चस्स पुग्गलस्स ओरम्भागियानि संयोजनानि पहीनानि होन्ति, उपपत्तिपटिलाभियानि संयोजनानि पहीनानि होन्ति, भवपटिलाभियानि संयोजनानि अप्पहीनानि होन्ति।
‘‘इध पन, भिक्खवे, एकच्चस्स पुग्गलस्स ओरम्भागियानि संयोजनानि पहीनानि होन्ति, उपपत्तिपटिलाभियानि संयोजनानि पहीनानि होन्ति, भवपटिलाभियानि संयोजनानि पहीनानि होन्ति।
‘‘कतमस्स, भिक्खवे, पुग्गलस्स ओरम्भागियानि संयोजनानि अप्पहीनानि, उपपत्तिपटिलाभियानि संयोजनानि अप्पहीनानि, भवपटिलाभियानि संयोजनानि अप्पहीनानि? सकदागामिस्स। इमस्स खो, भिक्खवे, पुग्गलस्स ओरम्भागियानि संयोजनानि अप्पहीनानि, उपपत्तिपटिलाभियानि संयोजनानि अप्पहीनानि, भवपटिलाभियानि संयोजनानि अप्पहीनानि।
‘‘कतमस्स , भिक्खवे, पुग्गलस्स ओरम्भागियानि संयोजनानि पहीनानि, उपपत्तिपटिलाभियानि संयोजनानि अप्पहीनानि, भवपटिलाभियानि संयोजनानि अप्पहीनानि? उद्धंसोतस्स अकनिट्ठगामिनो। इमस्स खो, भिक्खवे, पुग्गलस्स ओरम्भागियानि संयोजनानि पहीनानि, उपपत्तिपटिलाभियानि संयोजनानि अप्पहीनानि, भवपटिलाभियानि संयोजनानि अप्पहीनानि।
‘‘कतमस्स, भिक्खवे, पुग्गलस्स ओरम्भागियानि संयोजनानि पहीनानि, उपपत्तिपटिलाभियानि संयोजनानि पहीनानि, भवपटिलाभियानि संयोजनानि अप्पहीनानि? अन्तरापरिनिब्बायिस्स। इमस्स खो, भिक्खवे, पुग्गलस्स ओरम्भागियानि संयोजनानि पहीनानि, उपपत्तिपटिलाभियानि संयोजनानि पहीनानि, भवपटिलाभियानि संयोजनानि अप्पहीनानि।
‘‘कतमस्स, भिक्खवे, पुग्गलस्स ओरम्भागियानि संयोजनानि पहीनानि, उपपत्तिपटिलाभियानि संयोजनानि पहीनानि, भवपटिलाभियानि संयोजनानि पहीनानि? अरहतो। इमस्स खो, भिक्खवे, पुग्गलस्स ओरम्भागियानि संयोजनानि पहीनानि, उपपत्तिपटिलाभियानि संयोजनानि पहीनानि, भवपटिलाभियानि संयोजनानि पहीनानि। इमे खो, भिक्खवे, चत्तारो पुग्गला सन्तो संविज्जमाना लोकस्मि’’न्ति। पठमं।
२. पटिभानसुत्तं
१३२. ‘‘चत्तारोमे , भिक्खवे, पुग्गला सन्तो संविज्जमाना लोकस्मिं। कतमे चत्तारो? युत्तप्पटिभानो, नो मुत्तप्पटिभानो; मुत्तप्पटिभानो, नो युत्तप्पटिभानो; युत्तप्पटिभानो च मुत्तप्पटिभानो च; नेव युत्तप्पटिभानो न मुत्तप्पटिभानो – इमे खो, भिक्खवे, चत्तारो पुग्गला सन्तो संविज्जमाना लोकस्मि’’न्ति [पु॰ प॰ १५२ आदयो]। दुतियं।
३. उग्घटितञ्ञूसुत्तं
१३३. ‘‘चत्तारोमे , भिक्खवे, पुग्गला सन्तो संविज्जमाना लोकस्मिं। कतमे चत्तारो ? उग्घटितञ्ञू, विपञ्चितञ्ञू, नेय्यो, पदपरमो – इमे खो, भिक्खवे, चत्तारो पुग्गला सन्तो संविज्जमाना लोकस्मि’’न्ति [पु॰ प॰ १५२ आदयो]। ततियं।
४. उट्ठानफलसुत्तं
१३४. ‘‘चत्तारोमे, भिक्खवे, पुग्गला सन्तो संविज्जमाना लोकस्मिं। कतमे चत्तारो? उट्ठानफलूपजीवी न कम्मफलूपजीवी, कम्मफलूपजीवी न उट्ठानफलूपजीवी, उट्ठानफलूपजीवी चेव कम्मफलूपजीवी च, नेव उट्ठानफलूपजीवी न कम्मफलूपजीवी – इमे खो, भिक्खवे, चत्तारो पुग्गला सन्तो संविज्जमाना लोकस्मि’’न्ति [पु॰ प॰ १६७]। चतुत्थं।
५. सावज्जसुत्तं
१३५. ‘‘चत्तारोमे, भिक्खवे, पुग्गला [पु॰ प॰ १४४ आदयो] सन्तो संविज्जमाना लोकस्मिं। कतमे चत्तारो? सावज्जो, वज्जबहुलो, अप्पवज्जो, अनवज्जो।
‘‘कथञ्च, भिक्खवे, पुग्गलो सावज्जो होति? इध, भिक्खवे, एकच्चो पुग्गलो सावज्जेन कायकम्मेन समन्नागतो होति, सावज्जेन वचीकम्मेन समन्नागतो होति, सावज्जेन मनोकम्मेन समन्नागतो होति। एवं खो, भिक्खवे, पुग्गलो सावज्जो होति।
‘‘कथञ्च , भिक्खवे, पुग्गलो वज्जबहुलो होति? इध, भिक्खवे, एकच्चो पुग्गलो सावज्जेन बहुलं कायकम्मेन समन्नागतो होति, अप्पं अनवज्जेन; सावज्जेन बहुलं वचीकम्मेन समन्नागतो होति, अप्पं अनवज्जेन; सावज्जेन बहुलं मनोकम्मेन समन्नागतो होति, अप्पं अनवज्जेन। एवं खो, भिक्खवे, पुग्गलो वज्जबहुलो होति।
‘‘कथञ्च , भिक्खवे, पुग्गलो अप्पवज्जो होति? इध, भिक्खवे, एकच्चो पुग्गलो अनवज्जेन बहुलं कायकम्मेन समन्नागतो होति, अप्पं सावज्जेन; अनवज्जेन बहुलं वचीकम्मेन समन्नागतो होति, अप्पं सावज्जेन; अनवज्जेन बहुलं मनोकम्मेन समन्नागतो होति, अप्पं सावज्जेन। एवं खो, भिक्खवे, पुग्गलो अप्पवज्जो होति।
‘‘कथञ्च , भिक्खवे, पुग्गलो अनवज्जो होति? इध, भिक्खवे, एकच्चो पुग्गलो अनवज्जेन कायकम्मेन समन्नागतो होति, अनवज्जेन वचीकम्मेन समन्नागतो होति, अनवज्जेन मनोकम्मेन समन्नागतो होति। एवं खो, भिक्खवे, पुग्गलो अनवज्जो होति। इमे खो, भिक्खवे, चत्तारो पुग्गला सन्तो संविज्जमाना लोकस्मि’’न्ति। पञ्चमं।
६. पठमसीलसुत्तं
१३६. ‘‘चत्तारोमे, भिक्खवे, पुग्गला सन्तो संविज्जमाना लोकस्मिं। कतमे चत्तारो? इध, भिक्खवे, एकच्चो पुग्गलो सीलेसु न परिपूरकारी होति, समाधिस्मिं न परिपूरकारी, पञ्ञाय न परिपूरकारी।
‘‘इध पन, भिक्खवे, एकच्चो पुग्गलो सीलेसु परिपूरकारी होति, समाधिस्मिं न परिपूरकारी, पञ्ञाय न परिपूरकारी।
‘‘इध पन, भिक्खवे, एकच्चो पुग्गलो सीलेसु परिपूरकारी होति, समाधिस्मिं परिपूरकारी, पञ्ञाय न परिपूरकारी।
‘‘इध पन, भिक्खवे, एकच्चो पुग्गलो सीलेसु परिपूरकारी होति, समाधिस्मिं परिपूरकारी, पञ्ञाय परिपूरकारी। इमे खो, भिक्खवे, चत्तारो पुग्गला सन्तो संविज्जमाना लोकस्मि’’न्ति। छट्ठं।
७. दुतियसीलसुत्तं
१३७. ‘‘चत्तारोमे, भिक्खवे, पुग्गला सन्तो संविज्जमाना लोकस्मिं। कतमे चत्तारो? इध , भिक्खवे, एकच्चो पुग्गलो न सीलगरु होति न सीलाधिपतेय्यो, न समाधिगरु होति न समाधाधिपतेय्यो, न पञ्ञागरु होति न पञ्ञाधिपतेय्यो।
‘‘इध पन, भिक्खवे, एकच्चो पुग्गलो सीलगरु होति सीलाधिपतेय्यो, न समाधिगरु होति न समाधाधिपतेय्यो, न पञ्ञागरु होति न पञ्ञाधिपतेय्यो।
‘‘इध पन, भिक्खवे, एकच्चो पुग्गलो सीलगरु होति सीलाधिपतेय्यो, समाधिगरु होति समाधाधिपतेय्यो, न पञ्ञागरु होति न पञ्ञाधिपतेय्यो।
‘‘इध पन, भिक्खवे, एकच्चो पुग्गलो सीलगरु होति सीलाधिपतेय्यो, समाधिगरु होति समाधाधिपतेय्यो, पञ्ञागरु होति पञ्ञाधिपतेय्यो। इमे खो, भिक्खवे, चत्तारो पुग्गला सन्तो संविज्जमाना लोकस्मि’’न्ति। सत्तमं।
८. निकट्ठसुत्तं
१३८. ‘‘चत्तारोमे, भिक्खवे, पुग्गला सन्तो संविज्जमाना लोकस्मिं। कतमे चत्तारो? निकट्ठकायो अनिकट्ठचित्तो, अनिकट्ठकायो निकट्ठचित्तो, अनिकट्ठकायो च अनिकट्ठचित्तो च, निकट्ठकायो च निकट्ठचित्तो च।
‘‘कथञ्च, भिक्खवे, पुग्गलो निकट्ठकायो होति अनिकट्ठचित्तो? इध, भिक्खवे, एकच्चो पुग्गलो अरञ्ञवनपत्थानि [अरञ्ञे वनपत्थानि (सी॰ पी॰)] पन्तानि सेनासनानि पटिसेवति। सो तत्थ कामवितक्कम्पि वितक्केति ब्यापादवितक्कम्पि वितक्केति विहिंसावितक्कम्पि वितक्केति। एवं खो, भिक्खवे, पुग्गलो निकट्ठकायो होति अनिकट्ठचित्तो।
‘‘कथञ्च, भिक्खवे, पुग्गलो अनिकट्ठकायो होति निकट्ठचित्तो? इध, भिक्खवे, एकच्चो पुग्गलो नहेव खो अरञ्ञवनपत्थानि पन्तानि सेनासनानि पटिसेवति। सो तत्थ नेक्खम्मवितक्कम्पि वितक्केति अब्यापादवितक्कम्पि वितक्केति अविहिंसावितक्कम्पि वितक्केति। एवं खो, भिक्खवे, पुग्गलो अनिकट्ठकायो होति निकट्ठचित्तो।
‘‘कथञ्च, भिक्खवे, पुग्गलो अनिकट्ठकायो च होति अनिकट्ठचित्तो च? इध, भिक्खवे, एकच्चो पुग्गलो नहेव खो अरञ्ञवनपत्थानि पन्तानि सेनासनानि पटिसेवति । सो तत्थ कामवितक्कम्पि वितक्केति ब्यापादवितक्कम्पि वितक्केति विहिंसावितक्कम्पि वितक्केति। एवं खो, भिक्खवे, पुग्गलो अनिकट्ठकायो च होति अनिकट्ठचित्तो च।
‘‘कथञ्च, भिक्खवे, पुग्गलो निकट्ठकायो च होति निकट्ठचित्तो च? इध, भिक्खवे, एकच्चो पुग्गलो अरञ्ञवनपत्थानि पन्तानि सेनासनानि पटिसेवति। सो तत्थ नेक्खम्मवितक्कम्पि वितक्केति अब्यापादवितक्कम्पि वितक्केति अविहिंसावितक्कम्पि वितक्केति। एवं खो, भिक्खवे, पुग्गलो निकट्ठकायो च होति निकट्ठचित्तो च। इमे खो, भिक्खवे, चत्तारो पुग्गला सन्तो संविज्जमाना लोकस्मि’’न्ति। अट्ठमं।
९. धम्मकथिकसुत्तं
१३९. ‘‘चत्तारोमे, भिक्खवे, धम्मकथिका। कतमे चत्तारो? इध, भिक्खवे, एकच्चो धम्मकथिको अप्पञ्च भासति असहितञ्च; परिसा चस्स [परिसा च (सी॰ स्या॰ कं॰ पी॰) पु॰ प॰ १५६] न कुसला होति सहितासहितस्स। एवरूपो, भिक्खवे, धम्मकथिको एवरूपाय परिसाय धम्मकथिकोत्वेव सङ्खं गच्छति।
‘‘इध पन, भिक्खवे, एकच्चो धम्मकथिको अप्पञ्च भासति सहितञ्च; परिसा चस्स कुसला होति सहितासहितस्स। एवरूपो, भिक्खवे, धम्मकथिको एवरूपाय परिसाय धम्मकथिकोत्वेव सङ्खं गच्छति।
‘‘इध पन, भिक्खवे, एकच्चो धम्मकथिको बहुञ्च भासति असहितञ्च; परिसा चस्स न कुसला होति सहितासहितस्स। एवरूपो, भिक्खवे, धम्मकथिको एवरूपाय परिसाय धम्मकथिकोत्वेव सङ्खं गच्छति।
‘‘इध पन, भिक्खवे, एकच्चो धम्मकथिको बहुञ्च भासति सहितञ्च; परिसा चस्स कुसला होति सहितासहितस्स। एवरूपो, भिक्खवे, धम्मकथिको एवरूपाय परिसाय धम्मकथिकोत्वेव सङ्खं गच्छति। इमे खो, भिक्खवे, चत्तारो धम्मकथिका’’ति। नवमं।
१०. वादीसुत्तं
१४०. ‘‘चत्तारोमे , भिक्खवे, वादी। कतमे चत्तारो? अत्थि , भिक्खवे, वादी अत्थतो परियादानं गच्छति, नो ब्यञ्जनतो; अत्थि, भिक्खवे, वादी ब्यञ्जनतो परियादानं गच्छति, नो अत्थतो; अत्थि, भिक्खवे, वादी अत्थतो च ब्यञ्जनतो च परियादानं गच्छति; अत्थि, भिक्खवे, वादी नेवत्थतो नो ब्यञ्जनतो परियादानं गच्छति। इमे खो, भिक्खवे, चत्तारो वादी। अट्ठानमेतं, भिक्खवे, अनवकासो यं चतूहि पटिसम्भिदाहि समन्नागतो [समन्नागतो भिक्खु (सी॰ स्या॰ कं॰)] अत्थतो वा ब्यञ्जनतो वा परियादानं गच्छेय्या’’ति। दसमं।
पुग्गलवग्गो चतुत्थो।
तस्सुद्दानं –
संयोजनं पटिभानो, उग्घटितञ्ञु उट्ठानं।
सावज्जो द्वे च सीलानि, निकट्ठ धम्म वादी चाति॥