(११) १. वलाहकवग्गो

(११) १. वलाहकवग्गो

१. पठमवलाहकसुत्तं

१०१. एवं मे सुतं – एकं समयं भगवा सावत्थियं विहरति जेतवने अनाथपिण्डिकस्स आरामे। तत्र खो भगवा भिक्खू आमन्तेसि – ‘‘भिक्खवो’’ति। ‘‘भदन्ते’’ति ते भिक्खू भगवतो पच्चस्सोसुं। भगवा एतदवोच –
‘‘चत्तारोमे, भिक्खवे, वलाहका। कतमे चत्तारो? गज्जिता नो वस्सिता, वस्सिता नो गज्जिता, नेव गज्जिता नो वस्सिता, गज्जिता च वस्सिता च। इमे खो, भिक्खवे, चत्तारो वलाहका। एवमेवं खो, भिक्खवे, चत्तारो वलाहकूपमा [पु॰ प॰ १५७] पुग्गला सन्तो संविज्जमाना लोकस्मिं। कतमे चत्तारो? गज्जिता नो वस्सिता, वस्सिता नो गज्जिता, नेव गज्जिता नो वस्सिता, गज्जिता च वस्सिता च।
‘‘कथञ्च, भिक्खवे, पुग्गलो गज्जिता होति नो वस्सिता? इध, भिक्खवे, एकच्चो पुग्गलो भासिता होति, नो कत्ता। एवं खो, भिक्खवे, पुग्गलो गज्जिता होति, नो वस्सिता। सेय्यथापि सो, भिक्खवे, वलाहको गज्जिता, नो वस्सिता; तथूपमाहं, भिक्खवे, इमं पुग्गलं वदामि।
‘‘कथञ्च, भिक्खवे, पुग्गलो वस्सिता होति, नो गज्जिता? इध, भिक्खवे, एकच्चो पुग्गलो कत्ता होति, नो भासिता। एवं खो, भिक्खवे, पुग्गलो वस्सिता होति, नो गज्जिता। सेय्यथापि सो, भिक्खवे, वलाहको वस्सिता, नो गज्जिता; तथूपमाहं, भिक्खवे , इमं पुग्गलं वदामि।
‘‘कथञ्च , भिक्खवे, पुग्गलो नेव गज्जिता होति, नो वस्सिता? इध, भिक्खवे, एकच्चो पुग्गलो नेव भासिता होति, नो कत्ता। एवं खो, भिक्खवे, पुग्गलो नेव गज्जिता होति, नो वस्सिता। सेय्यथापि सो, भिक्खवे, वलाहको नेव गज्जिता [नेव गज्जिता होति (क॰)], नो वस्सिता; तथूपमाहं, भिक्खवे, इमं पुग्गलं वदामि।
‘‘कथञ्च, भिक्खवे, पुग्गलो गज्जिता च होति वस्सिता च? इध, भिक्खवे, एकच्चो पुग्गलो भासिता च होति कत्ता च। एवं खो, भिक्खवे, पुग्गलो गज्जिता च होति वस्सिता च। सेय्यथापि सो, भिक्खवे, वलाहको गज्जिता च [गज्जिता च होति (क॰)] वस्सिता च; तथूपमाहं, भिक्खवे, इमं पुग्गलं वदामि। इमे खो, भिक्खवे, चत्तारो वलाहकूपमा पुग्गला सन्तो संविज्जमाना लोकस्मि’’न्ति। पठमं।

२. दुतियवलाहकसुत्तं

१०२. ‘‘चत्तारोमे , भिक्खवे, वलाहका। कतमे चत्तारो? गज्जिता नो वस्सिता, वस्सिता नो गज्जिता, नेव गज्जिता नो वस्सिता गज्जिता च वस्सिता च। इमे खो, भिक्खवे, चत्तारो वलाहका। एवमेवं खो, भिक्खवे, चत्तारो वलाहकूपमा पुग्गला सन्तो संविज्जमाना लोकस्मिं। कतमे चत्तारो? गज्जिता नो वस्सिता, वस्सिता नो गज्जिता, नेव गज्जिता नो वस्सिता, गज्जिता च वस्सिता च।
‘‘कथञ्च, भिक्खवे, पुग्गलो गज्जिता होति, नो वस्सिता? इध, भिक्खवे, एकच्चो पुग्गलो धम्मं परियापुणाति – सुत्तं, गेय्यं, वेय्याकरणं, गाथं, उदानं, इतिवुत्तकं, जातकं, अब्भुतधम्मं, वेदल्लं। सो ‘इदं दुक्ख’न्ति यथाभूतं नप्पजानाति, ‘अयं दुक्खसमुदयो’ति यथाभूतं नप्पजानाति, ‘अयं दुक्खनिरोधो’ति यथाभूतं नप्पजानाति, ‘अयं दुक्खनिरोधगामिनी पटिपदा’ति यथाभूतं नप्पजानाति। एवं खो, भिक्खवे, पुग्गलो गज्जिता होति, नो वस्सिता। सेय्यथापि सो, भिक्खवे, वलाहको गज्जिता, नो वस्सिता; तथूपमाहं, भिक्खवे, इमं पुग्गलं वदामि।
‘‘कथञ्च, भिक्खवे, पुग्गलो वस्सिता होति, नो गज्जिता? इध, भिक्खवे, एकच्चो पुग्गलो धम्मं न परियापुणाति – सुत्तं, गेय्यं, वेय्याकरणं, गाथं, उदानं, इतिवुत्तकं, जातकं, अब्भुतधम्मं, वेदल्लं। सो ‘इदं दुक्ख’न्ति यथाभूतं पजानाति…पे॰… ‘अयं दुक्खनिरोधगामिनी पटिपदा’ति यथाभूतं पजानाति। एवं खो, भिक्खवे, पुग्गलो वस्सिता होति, नो गज्जिता। सेय्यथापि सो, भिक्खवे, वलाहको वस्सिता, नो गज्जिता; तथूपमाहं, भिक्खवे, इमं पुग्गलं वदामि।
‘‘कथञ्च, भिक्खवे, पुग्गलो नेव गज्जिता होति, नो वस्सिता? इध, भिक्खवे, एकच्चो पुग्गलो नेव धम्मं परियापुणाति – सुत्तं, गेय्यं, वेय्याकरणं, गाथं, उदानं, इतिवुत्तकं, जातकं, अब्भुतधम्मं, वेदल्लं। सो ‘इदं दुक्ख’न्ति यथाभूतं नप्पजानाति…पे॰… ‘अयं दुक्खनिरोधगामिनी पटिपदा’ति यथाभूतं नप्पजानाति। एवं खो, भिक्खवे, पुग्गलो नेव गज्जिता होति, नो वस्सिता। सेय्यथापि सो, भिक्खवे, वलाहको नेव गज्जिता, नो वस्सिता; तथूपमाहं, भिक्खवे, इमं पुग्गलं वदामि।
‘‘कथञ्च, भिक्खवे, पुग्गलो गज्जिता च होति वस्सिता च ? इध, भिक्खवे, एकच्चो पुग्गलो धम्मं परियापुणाति – सुत्तं, गेय्यं, वेय्याकरणं, गाथं, उदानं, इतिवुत्तकं, जातकं, अब्भुतधम्मं, वेदल्लं। सो ‘इदं दुक्ख’न्ति यथाभूतं पजानाति…पे॰… ‘अयं दुक्खनिरोधगामिनी पटिपदा’ति यथाभूतं पजानाति। एवं खो, भिक्खवे, पुग्गलो गज्जिता च होति वस्सिता च। सेय्यथापि सो, भिक्खवे, वलाहको गज्जिता च वस्सिता च; तथूपमाहं, भिक्खवे, इमं पुग्गलं वदामि। इमे खो, भिक्खवे, चत्तारो वलाहकूपमा पुग्गला सन्तो संविज्जमाना लोकस्मि’’न्ति। दुतियं।

३. कुम्भसुत्तं

१०३. ‘‘चत्तारोमे, भिक्खवे, कुम्भा। कतमे चत्तारो? तुच्छो पिहितो, पूरो विवटो, तुच्छो विवटो, पूरो पिहितो – इमे खो, भिक्खवे, चत्तारो कुम्भा। एवमेवं खो, भिक्खवे , चत्तारो कुम्भूपमा [पु॰ प॰ १६०] पुग्गला सन्तो संविज्जमाना लोकस्मिं। कतमे चत्तारो? तुच्छो पिहितो, पूरो विवटो, तुच्छो विवटो, पूरो पिहितो।
‘‘कथञ्च, भिक्खवे, पुग्गलो तुच्छो होति पिहितो? इध, भिक्खवे, एकच्चस्स पुग्गलस्स पासादिकं होति अभिक्कन्तं पटिक्कन्तं आलोकितं विलोकितं समिञ्जितं पसारितं सङ्घाटिपत्तचीवरधारणं। सो ‘इदं दुक्ख’न्ति यथाभूतं नप्पजानाति…पे॰… ‘अयं दुक्खनिरोधगामिनी पटिपदा’ति यथाभूतं नप्पजानाति। एवं खो, भिक्खवे, पुग्गलो तुच्छो होति पिहितो । सेय्यथापि सो, भिक्खवे, कुम्भो तुच्छो पिहितो; तथूपमाहं, भिक्खवे, इमं पुग्गलं वदामि।
‘‘कथञ्च , भिक्खवे, पुग्गलो पूरो होति विवटो? इध, भिक्खवे, एकच्चस्स पुग्गलस्स न पासादिकं होति अभिक्कन्तं पटिक्कन्तं आलोकितं विलोकितं समिञ्जितं पसारितं सङ्घाटिपत्तचीवरधारणं। सो ‘इदं दुक्ख’न्ति यथाभूतं पजानाति…पे॰… ‘अयं दुक्खनिरोधगामिनी पटिपदा’ति यथाभूतं पजानाति। एवं खो, भिक्खवे, पुग्गलो पूरो होति विवटो। सेय्यथापि सो, भिक्खवे, कुम्भो पूरो विवटो; तथूपमाहं, भिक्खवे, इमं पुग्गलं वदामि।
‘‘कथञ्च, भिक्खवे, पुग्गलो तुच्छो होति विवटो? इध, भिक्खवे, एकच्चस्स पुग्गलस्स न पासादिकं होति अभिक्कन्तं पटिक्कन्तं आलोकितं विलोकितं समिञ्जितं पसारितं सङ्घाटिपत्तचीवरधारणं। सो ‘इदं दुक्ख’न्ति यथाभूतं नप्पजानाति…पे॰… ‘अयं दुक्खनिरोधगामिनी पटिपदा’ति यथाभूतं नप्पजानाति। एवं खो, भिक्खवे, पुग्गलो तुच्छो होति विवटो। सेय्यथापि सो, भिक्खवे, कुम्भो तुच्छो विवटो; तथूपमाहं, भिक्खवे, इमं पुग्गलं वदामि।
‘‘कथञ्च, भिक्खवे, पुग्गलो पूरो होति पिहितो? इध, भिक्खवे, एकच्चस्स पुग्गलस्स पासादिकं होति अभिक्कन्तं पटिक्कन्तं आलोकितं विलोकितं समिञ्जितं पसारितं सङ्घाटिपत्तचीवरधारणं। सो ‘इदं दुक्ख’न्ति यथाभूतं पजानाति…पे॰… ‘अयं दुक्खनिरोधगामिनी पटिपदा’ति यथाभूतं पजानाति। एवं खो, भिक्खवे, पुग्गलो पूरो होति पिहितो। सेय्यथापि सो, भिक्खवे, कुम्भो पूरो पिहितो; तथूपमाहं, भिक्खवे, इमं पुग्गलं वदामि। इमे खो, भिक्खवे, चत्तारो कुम्भूपमा पुग्गला सन्तो संविज्जमाना लोकस्मि’’न्ति। ततियं।

४. उदकरहदसुत्तं

१०४. ‘‘चत्तारोमे, भिक्खवे, उदकरहदा। कतमे चत्तारो? उत्तानो गम्भीरोभासो, गम्भीरो उत्तानोभासो, उत्तानो उत्तानोभासो, गम्भीरो गम्भीरोभासो – इमे खो, भिक्खवे, चत्तारो उदकरहदा। एवमेवं खो, भिक्खवे, चत्तारो उदकरहदूपमा [पु॰ प॰ १६१] पुग्गला सन्तो संविज्जमाना लोकस्मिं। कतमे चत्तारो? उत्तानो गम्भीरोभासो , गम्भीरो उत्तानोभासो, उत्तानो उत्तानोभासो, गम्भीरो गम्भीरोभासो।
‘‘कथञ्च, भिक्खवे, पुग्गलो उत्तानो होति गम्भीरोभासो? इध, भिक्खवे, एकच्चस्स पुग्गलस्स पासादिकं होति अभिक्कन्तं पटिक्कन्तं आलोकितं विलोकितं समिञ्जितं पसारितं सङ्घाटिपत्तचीवरधारणं। सो ‘इदं दुक्ख’न्ति यथाभूतं नप्पजानाति…पे॰… ‘अयं दुक्खनिरोधगामिनी पटिपदा’ति यथाभूतं नप्पजानाति। एवं खो, भिक्खवे, पुग्गलो उत्तानो होति गम्भीरोभासो। सेय्यथापि सो, भिक्खवे, उदकरहदो उत्तानो गम्भीरोभासो; तथूपमाहं, भिक्खवे, इमं पुग्गलं वदामि।
‘‘कथञ्च , भिक्खवे, पुग्गलो गम्भीरो होति उत्तानोभासो? इध, भिक्खवे, एकच्चस्स पुग्गलस्स न पासादिकं होति अभिक्कन्तं पटिक्कन्तं आलोकितं विलोकितं समिञ्जितं पसारितं सङ्घाटिपत्तचीवरधारणं। सो ‘इदं दुक्ख’न्ति यथाभूतं पजानाति…पे॰… ‘अयं दुक्खनिरोधगामिनी पटिपदा’ति यथाभूतं पजानाति। एवं खो, भिक्खवे, पुग्गलो गम्भीरो होति उत्तानोभासो। सेय्यथापि सो, भिक्खवे, उदकरहदो गम्भीरो उत्तानोभासो; तथूपमाहं, भिक्खवे, इमं पुग्गलं वदामि।
‘‘कथञ्च , भिक्खवे, पुग्गलो उत्तानो होति उत्तानोभासो? इध, भिक्खवे, एकच्चस्स पुग्गलस्स न पासादिकं होति अभिक्कन्तं पटिक्कन्तं आलोकितं विलोकितं समिञ्जितं पसारितं सङ्घाटिपत्तचीवरधारणं। सो ‘इदं दुक्ख’न्ति यथाभूतं नप्पजानाति…पे॰… ‘अयं दुक्खनिरोधगामिनी पटिपदा’ति यथाभूतं नप्पजानाति। एवं खो, भिक्खवे, पुग्गलो उत्तानो होति उत्तानोभासो। सेय्यथापि सो, भिक्खवे, उदकरहदो उत्तानो उत्तानोभासो; तथूपमाहं, भिक्खवे, इमं पुग्गलं वदामि।
‘‘कथञ्च, भिक्खवे, पुग्गलो गम्भीरो होति गम्भीरोभासो? इध, भिक्खवे, एकच्चस्स पुग्गलस्स पासादिकं होति अभिक्कन्तं पटिक्कन्तं आलोकितं विलोकितं समिञ्जितं पसारितं सङ्घाटिपत्तचीवरधारणं। सो ‘इदं दुक्ख’न्ति यथाभूतं पजानाति…पे॰… ‘अयं दुक्खनिरोधगामिनी पटिपदा’ति यथाभूतं पजानाति। एवं खो, भिक्खवे, पुग्गलो गम्भीरो होति गम्भीरोभासो। सेय्यथापि सो, भिक्खवे, उदकरहदो गम्भीरो गम्भीरोभासो; तथूपमाहं, भिक्खवे, इमं पुग्गलं वदामि। इमे खो , भिक्खवे, चत्तारो उदकरहदूपमा पुग्गला सन्तो संविज्जमाना लोकस्मि’’न्ति। चतुत्थं।

५. अम्बसुत्तं

१०५. ‘‘चत्तारिमानि, भिक्खवे, अम्बानि। कतमानि चत्तारि? आमं पक्कवण्णि [पक्कवण्णी (पु॰ प॰ १५९)], पक्कं आमवण्णि [आमवण्णी (सी॰ स्या॰ कं॰ पी॰)], आमं आमवण्णि, पक्कं पक्कवण्णि – इमानि खो, भिक्खवे, चत्तारि अम्बानि। एवमेवं खो, भिक्खवे, चत्तारो अम्बूपमा [पक्कवण्णी (पु॰ प॰ १५९)] पुग्गला सन्तो संविज्जमाना लोकस्मिं। कतमे चत्तारो? आमो पक्कवण्णी, पक्को आमवण्णी, आमो आमवण्णी, पक्को पक्कवण्णी।
‘‘कथञ्च, भिक्खवे, पुग्गलो आमो होति पक्कवण्णी? इध , भिक्खवे, एकच्चस्स पुग्गलस्स पासादिकं होति अभिक्कन्तं पटिक्कन्तं आलोकितं विलोकितं समिञ्जितं पसारितं सङ्घाटिपत्तचीवरधारणं। सो ‘इदं दुक्ख’न्ति यथाभूतं नप्पजानाति…पे॰… ‘अयं दुक्खनिरोधगामिनी पटिपदा’ति यथाभूतं नप्पजानाति। एवं खो, भिक्खवे, पुग्गलो आमो होति पक्कवण्णी। सेय्यथापि तं, भिक्खवे, अम्बं आमं पक्कवण्णि; तथूपमाहं, भिक्खवे, इमं पुग्गलं वदामि।
‘‘कथञ्च, भिक्खवे, पुग्गलो पक्को होति आमवण्णी? इध, भिक्खवे, एकच्चस्स पुग्गलस्स न पासादिकं होति अभिक्कन्तं पटिक्कन्तं आलोकितं विलोकितं समिञ्जितं पसारितं सङ्घाटिपत्तचीवरधारणं। सो ‘इदं दुक्ख’न्ति यथाभूतं पजानाति…पे॰… ‘अयं दुक्खनिरोधगामिनी पटिपदा’ति यथाभूतं पजानाति। एवं खो, भिक्खवे, पुग्गलो पक्को होति आमवण्णी। सेय्यथापि तं, भिक्खवे, अम्बं पक्कं आमवण्णि; तथूपमाहं, भिक्खवे, इमं पुग्गलं वदामि।
‘‘कथञ्च, भिक्खवे, पुग्गलो आमो होति आमवण्णी? इध, भिक्खवे, एकच्चस्स पुग्गलस्स न पासादिकं होति अभिक्कन्तं पटिक्कन्तं आलोकितं विलोकितं समिञ्जितं पसारितं सङ्घाटिपत्तचीवरधारणं। सो ‘इदं दुक्ख’न्ति यथाभूतं नप्पजानाति…पे॰… ‘अयं दुक्खनिरोधगामिनी पटिपदा’ति यथाभूतं नप्पजानाति। एवं खो, भिक्खवे, पुग्गलो आमो होति आमवण्णी । सेय्यथापि तं, भिक्खवे, अम्बं आमं आमवण्णि; तथूपमाहं, भिक्खवे, इमं पुग्गलं वदामि।
‘‘कथञ्च, भिक्खवे, पुग्गलो पक्को होति पक्कवण्णी? इध, भिक्खवे, एकच्चस्स पुग्गलस्स पासादिकं होति अभिक्कन्तं पटिक्कन्तं आलोकितं विलोकितं समिञ्जितं पसारितं सङ्घाटिपत्तचीवरधारणं। सो ‘इदं दुक्ख’न्ति यथाभूतं पजानाति…पे॰… ‘अयं दुक्खनिरोधगामिनी पटिपदा’ति यथाभूतं पजानाति। एवं खो, भिक्खवे, पुग्गलो पक्को होति पक्कवण्णी। सेय्यथापि तं, भिक्खवे, अम्बं पक्कं पक्कवण्णि; तथूपमाहं, भिक्खवे, इमं पुग्गलं वदामि। इमे खो, भिक्खवे, चत्तारो अम्बूपमा पुग्गला सन्तो संविज्जमाना लोकस्मि’’न्ति। पञ्चमं।

६. दुतियअम्बसुत्तं

(छट्ठं उत्तानत्थमेवाति अट्ठकथायं दस्सितं, पाळिपोत्थकेसु पन कत्थचिपि न दिस्सति।) [( ) ‘‘छट्ठं उक्कानत्थमेवा’’ति अट्ठकथायं दस्सितं, पाळिपोत्थकेसु पन कत्थचिपि न दिस्सति। ‘‘… आमं पक्कोभासं, पक्कं आमोभास’’न्तिआदिना पाठो भवेय्य]

७. मूसिकसुत्तं

१०७. ‘‘चतस्सो इमा, भिक्खवे, मूसिका। कतमा चतस्सो? गाधं कत्ता नो वसिता, वसिता नो गाधं कत्ता, नेव गाधं कत्ता नो वसिता, गाधं कत्ता च वसिता च – इमा खो, भिक्खवे, चतस्सो मूसिका। एवमेवं खो, भिक्खवे, चत्तारो मूसिकूपमा पुग्गला सन्तो संविज्जमाना लोकस्मिं। कतमे चत्तारो? गाधं कत्ता नो वसिता, वसिता नो गाधं कत्ता, नेव गाधं कत्ता नो वसिता, गाधं कत्ता च वसिता च।
‘‘कथञ्च , भिक्खवे, पुग्गलो गाधं कत्ता होति नो वसिता? इध, भिक्खवे, एकच्चो पुग्गलो धम्मं परियापुणाति – सुत्तं, गेय्यं, वेय्याकरणं, गाथं, उदानं, इतिवुत्तकं, जातकं, अब्भुतधम्मं, वेदल्लं। सो ‘इदं दुक्ख’न्ति यथाभूतं नप्पजानाति…पे॰… ‘अयं दुक्खनिरोधगामिनी पटिपदा’ति यथाभूतं नप्पजानाति। एवं खो, भिक्खवे, पुग्गलो गाधं कत्ता होति, नो वसिता। सेय्यथापि सा , भिक्खवे, मूसिका गाधं कत्ता, नो वसिता; तथूपमाहं, भिक्खवे, इमं पुग्गलं वदामि।
‘‘कथञ्च, भिक्खवे, पुग्गलो वसिता होति, नो गाधं कत्ता? इध, भिक्खवे, एकच्चो पुग्गलो धम्मं न परियापुणाति – सुत्तं, गेय्यं, वेय्याकरणं, गाथं , उदानं, इतिवुत्तकं, जातकं, अब्भुतधम्मं, वेदल्लं। सो ‘इदं दुक्ख’न्ति यथाभूतं पजानाति…पे॰… ‘अयं दुक्खनिरोधगामिनी पटिपदा’ति यथाभूतं पजानाति। एवं खो, भिक्खवे, पुग्गलो वसिता होति, नो गाधं कत्ता। सेय्यथापि सा, भिक्खवे, मूसिका वसिता होति, नो गाधं कत्ता; तथूपमाहं, भिक्खवे, इमं, पुग्गलं वदामि।
‘‘कथञ्च, भिक्खवे, पुग्गलो नेव गाधं कत्ता होति नो वसिता? इध, भिक्खवे, एकच्चो पुग्गलो धम्मं न परियापुणाति – सुत्तं, गेय्यं, वेय्याकरणं, गाथं, उदानं, इतिवुत्तकं, जातकं, अब्भुतधम्मं, वेदल्लं। सो ‘इदं दुक्ख’न्ति यथाभूतं नप्पजानाति…पे॰… ‘अयं दुक्खनिरोधगामिनी पटिपदा’ति यथाभूतं नप्पजानाति। एवं खो, भिक्खवे , पुग्गलो नेव गाधं कत्ता होति, नो वसिता। सेय्यथापि सा, भिक्खवे, मूसिका नेव गाधं कत्ता होति, नो वसिता; तथूपमाहं, भिक्खवे, इमं पुग्गलं वदामि।
‘‘कथञ्च, भिक्खवे, पुग्गलो गाधं कत्ता च होति वसिता च? इध, भिक्खवे, एकच्चो पुग्गलो धम्मं परियापुणाति – सुत्तं, गेय्यं, वेय्याकरणं, गाथं, उदानं, इतिवुत्तकं, जातकं, अब्भुतधम्मं, वेदल्लं। सो ‘इदं दुक्ख’न्ति यथाभूतं पजानाति…पे॰… ‘अयं दुक्खनिरोधगामिनी पटिपदा’ति यथाभूतं पजानाति। एवं खो, भिक्खवे, पुग्गलो गाधं कत्ता च होति वसिता च। सेय्यथापि सा, भिक्खवे, मूसिका गाधं कत्ता च होति वसिता च; तथूपमाहं, भिक्खवे, इमं पुग्गलं वदामि। इमे खो, भिक्खवे, चत्तारो मूसिकूपमा पुग्गला सन्तो संविज्जमाना लोकस्मि’’न्ति। सत्तमं।

८. बलीबद्दसुत्तं

१०८. ‘‘चत्तारोमे, भिक्खवे, बलीबद्दा [बलिवद्दा (सी॰ स्या॰ कं॰ पी॰), बलिबद्धा (क॰) पु॰ प॰ १६२]। कतमे चत्तारो? सगवचण्डो नो परगवचण्डो, परगवचण्डो नो सगवचण्डो, सगवचण्डो च परगवचण्डो च, नेव सगवचण्डो नो परगवचण्डो – इमे खो, भिक्खवे, चत्तारो बलीबद्दा। एवमेवं खो, भिक्खवे, चत्तारो बलीबद्दूपमा पुग्गला सन्तो संविज्जमाना लोकस्मिं। कतमे चत्तारो? सगवचण्डो नो परगवचण्डो, परगवचण्डो नो सगवचण्डो, सगवचण्डो च परगवचण्डो च, नेव सगवचण्डो नो परगवचण्डो।
‘‘कथञ्च , भिक्खवे, पुग्गलो सगवचण्डो होति, नो परगवचण्डो? इध, भिक्खवे, एकच्चो पुग्गलो सकपरिसं उब्बेजेता होति, नो परपरिसं। एवं खो, भिक्खवे, पुग्गलो सगवचण्डो होति, नो परगवचण्डो। सेय्यथापि सो, भिक्खवे, बलीबद्दो सगवचण्डो, नो परगवचण्डो; तथूपमाहं, भिक्खवे, इमं पुग्गलं वदामि।
‘‘कथञ्च , भिक्खवे, पुग्गलो परगवचण्डो होति, नो सगवचण्डो? इध, भिक्खवे, एकच्चो पुग्गलो परपरिसं उब्बेजेता होति, नो सकपरिसं। एवं खो, भिक्खवे, पुग्गलो परगवचण्डो होति, नो सगवचण्डो। सेय्यथापि सो, भिक्खवे, बलीबद्दो परगवचण्डो, नो सगवचण्डो; तथूपमाहं, भिक्खवे, इमं पुग्गलं वदामि।
‘‘कथञ्च, भिक्खवे, पुग्गलो सगवचण्डो च होति परगवचण्डो च? इध, भिक्खवे, एकच्चो पुग्गलो सकपरिसं उब्बेजेता होति परपरिसञ्च। एवं खो, भिक्खवे, पुग्गलो सगवचण्डो च होति परगवचण्डो च। सेय्यथापि सो, भिक्खवे, बलीबद्दो सगवचण्डो च परगवचण्डो च; तथूपमाहं, भिक्खवे, इमं पुग्गलं वदामि।
‘‘कथञ्च, भिक्खवे, पुग्गलो नेव सगवचण्डो होति नो परगवचण्डो? इध, भिक्खवे, एकच्चो पुग्गलो नेव सकपरिसं उब्बेजेता होति, नो परपरिसञ्च। एवं खो, भिक्खवे, पुग्गलो नेव सगवचण्डो होति, नो परगवचण्डो। सेय्यथापि सो, भिक्खवे, बलीबद्दो नेव सगवचण्डो, नो परगवचण्डो; तथूपमाहं, भिक्खवे, इमं पुग्गलं वदामि। इमे खो, भिक्खवे, चत्तारो बलीबद्दूपमा पुग्गला सन्तो संविज्जमाना लोकस्मि’’न्ति। अट्ठमं।

९. रुक्खसुत्तं

१०९. ‘‘चत्तारोमे, भिक्खवे, रुक्खा। कतमे चत्तारो? फेग्गु फेग्गुपरिवारो, फेग्गु सारपरिवारो, सारो फेग्गुपरिवारो, सारो सारपरिवारो – इमे खो, भिक्खवे, चत्तारो रुक्खा। एवमेवं खो, भिक्खवे, चत्तारो रुक्खूपमा पुग्गला सन्तो संविज्जमाना लोकस्मिं। कतमे चत्तारो? फेग्गु फेग्गुपरिवारो, फेग्गु सारपरिवारो, सारो फेग्गुपरिवारो, सारो सारपरिवारो।
‘‘कथञ्च , भिक्खवे, पुग्गलो फेग्गु होति फेग्गुपरिवारो? इध, भिक्खवे, एकच्चो पुग्गलो दुस्सीलो होति पापधम्मो; परिसापिस्स होति दुस्सीला पापधम्मा। एवं खो, भिक्खवे, पुग्गलो फेग्गु होति फेग्गुपरिवारो। सेय्यथापि सो, भिक्खवे, रुक्खो फेग्गु फेग्गुपरिवारो; तथूपमाहं, भिक्खवे, इमं पुग्गलं वदामि।
‘‘कथञ्च , भिक्खवे, पुग्गलो फेग्गु होति सारपरिवारो? इध, भिक्खवे, एकच्चो पुग्गलो दुस्सीलो होति पापधम्मो; परिसा च ख्वस्स होति सीलवती कल्याणधम्मा। एवं खो, भिक्खवे, पुग्गलो फेग्गु होति सारपरिवारो। सेय्यथापि सो, भिक्खवे, रुक्खो फेग्गु सारपरिवारो; तथूपमाहं, भिक्खवे, इमं पुग्गलं वदामि।
‘‘कथञ्च, भिक्खवे, पुग्गलो सारो होति फेग्गुपरिवारो? इध, भिक्खवे, एकच्चो पुग्गलो सीलवा होति कल्याणधम्मो; परिसा च ख्वस्स होति दुस्सीला पापधम्मा। एवं खो, भिक्खवे, पुग्गलो सारो होति फेग्गुपरिवारो। सेय्यथापि सो, भिक्खवे, रुक्खो सारो फेग्गुपरिवारो; तथूपमाहं, भिक्खवे, इमं पुग्गलं वदामि।
‘‘कथञ्च, भिक्खवे, पुग्गलो सारो होति सारपरिवारो? इध भिक्खवे, एकच्चो पुग्गलो सीलवा होति कल्याणधम्मो; परिसापिस्स होति सीलवती कल्याणधम्मा। एवं खो, भिक्खवे, पुग्गलो सारो होति सारपरिवारो। सेय्यथापि सो, भिक्खवे, रुक्खो सारो सारपरिवारो; तथूपमाहं, भिक्खवे, इमं पुग्गलं वदामि। इमे खो, भिक्खवे, चत्तारो रुक्खूपमा पुग्गला सन्तो संविज्जमाना लोकस्मि’’न्ति [पु॰ प॰ १७०]। नवमं।

१०. आसीविससुत्तं

११०. ‘‘चत्तारोमे, भिक्खवे, आसीविसा [आसिविसा (क॰) पु॰ प॰ १६३]। कतमे चत्तारो? आगतविसो न घोरविसो, घोरविसो न आगतविसो, आगतविसो च घोरविसो च, नेवागतविसो न घोरविसो – इमे खो, भिक्खवे, चत्तारो आसीविसा। एवमेवं खो, भिक्खवे, चत्तारो आसीविसूपमा पुग्गला सन्तो संविज्जमाना लोकस्मिं। कतमे चत्तारो? आगतविसो न घोरविसो, घोरविसो न आगतविसो , आगतविसो च घोरविसो च, नेवागतविसो न घोरविसो।
‘‘कथञ्च, भिक्खवे, पुग्गलो आगतविसो होति, न घोरविसो? इध, भिक्खवे, एकच्चो पुग्गलो अभिण्हं कुज्झति। सो च ख्वस्स कोधो [कोपो (क॰) पु॰ प॰ १६३] न दीघरत्तं अनुसेति। एवं खो , भिक्खवे, पुग्गलो आगतविसो होति, न घोरविसो। सेय्यथापि सो, भिक्खवे, आसीविसो आगतविसो, न घोरविसो; तथूपमाहं, भिक्खवे, इमं पुग्गलं वदामि।
‘‘कथञ्च, भिक्खवे, पुग्गलो घोरविसो होति, न आगतविसो? इध, भिक्खवे, एकच्चो पुग्गलो न हेव खो अभिण्हं कुज्झति। सो च ख्वस्स कोधो दीघरत्तं अनुसेति। एवं खो, भिक्खवे, पुग्गलो घोरविसो होति, न आगतविसो। सेय्यथापि सो, भिक्खवे, आसीविसो घोरविसो, न आगतविसो; तथूपमाहं, भिक्खवे, इमं पुग्गलं वदामि।
‘‘कथञ्च, भिक्खवे, पुग्गलो आगतविसो च होति घोरविसो च? इध, भिक्खवे, एकच्चो पुग्गलो अभिण्हं कुज्झति। सो च ख्वस्स कोधो दीघरत्तं अनुसेति। एवं खो, भिक्खवे, पुग्गलो आगतविसो च होति घोरविसो च। सेय्यथापि सो, भिक्खवे, आसीविसो आगतविसो च घोरविसो च; तथूपमाहं, भिक्खवे, इमं पुग्गलं वदामि।
‘‘कथञ्च, भिक्खवे, पुग्गलो नेवागतविसो होति न घोरविसो? इध, भिक्खवे, एकच्चो पुग्गलो न हेव खो अभिण्हं कुज्झति। सो च ख्वस्स कोधो न दीघरत्तं अनुसेति। एवं खो, भिक्खवे, पुग्गलो नेवागतविसो होति, न घोरविसो। सेय्यथापि सो, भिक्खवे, आसीविसो नेवागतविसो न घोरविसो; तथूपमाहं, भिक्खवे, इमं पुग्गलं वदामि। इमे खो, भिक्खवे, चत्तारो आसीविसूपमा पुग्गला सन्तो संविज्जमाना लोकस्मि’’न्ति। दसमं।
वलाहकवग्गो पठमो।
तस्सुद्दानं –
द्वे वलाहा कुम्भ-उदक, रहदा द्वे होन्ति अम्बानि।
मूसिका बलीबद्दा रुक्खा, आसीविसेन ते दसाति॥