५. रोहितस्सवग्गो
१. समाधिभावनासुत्तं
४१. ‘‘चतस्सो इमा, भिक्खवे, समाधिभावना। कतमा चतस्सो? अत्थि, भिक्खवे, समाधिभावना भाविता बहुलीकता दिट्ठधम्मसुखविहाराय संवत्तति; अत्थि, भिक्खवे, समाधिभावना भाविता बहुलीकता ञाणदस्सनप्पटिलाभाय संवत्तति; अत्थि, भिक्खवे, समाधिभावना भाविता बहुलीकता सतिसम्पजञ्ञाय संवत्तति; अत्थि, भिक्खवे, समाधिभावना भाविता बहुलीकता आसवानं खयाय संवत्तति।
‘‘कतमा च, भिक्खवे, समाधिभावना भाविता बहुलीकता दिट्ठधम्मसुखविहाराय संवत्तति? इध, भिक्खवे, भिक्खु विविच्चेव कामेहि… चतुत्थं झानं उपसम्पज्ज विहरति। अयं, भिक्खवे, समाधिभावना भाविता बहुलीकता दिट्ठधम्मसुखविहाराय संवत्तति।
‘‘कतमा च, भिक्खवे, समाधिभावना भाविता बहुलीकता ञाणदस्सनप्पटिलाभाय संवत्तति? इध, भिक्खवे, भिक्खु आलोकसञ्ञं मनसि करोति, दिवासञ्ञं अधिट्ठाति – यथा दिवा तथा रत्तिं, यथा रत्तिं तथा दिवा। इति विवटेन चेतसा अपरियोनद्धेन सप्पभासं चित्तं भावेति। अयं, भिक्खवे, समाधिभावना भाविता बहुलीकता ञाणदस्सनप्पटिलाभाय संवत्तति।
‘‘कतमा च, भिक्खवे, समाधिभावना भाविता बहुलीकता सतिसम्पजञ्ञाय संवत्तति? इध, भिक्खवे, भिक्खुनो विदिता वेदना उप्पज्जन्ति, विदिता उपट्ठहन्ति, विदिता अब्भत्थं गच्छन्ति; विदिता सञ्ञा…पे॰… विदिता वितक्का उप्पज्जन्ति, विदिता उपट्ठहन्ति, विदिता अब्भत्थं गच्छन्ति। अयं, भिक्खवे, समाधिभावना भाविता बहुलीकता सतिसम्पजञ्ञाय संवत्तति।
‘‘कतमा च, भिक्खवे, समाधिभावना भाविता बहुलीकता आसवानं खयाय संवत्तति? इध, भिक्खवे, भिक्खु पञ्चसु उपादानक्खन्धेसु उदयब्बयानुपस्सी विहरति – ‘इति रूपं, इति रूपस्स समुदयो, इति रूपस्स अत्थङ्गमो [अत्थगमो (सी॰ पी॰)]; इति वेदना, इति वेदनाय समुदयो, इति वेदनाय अत्थङ्गमो; इति सञ्ञा, इति सञ्ञाय समुदयो, इति सञ्ञाय अत्थङ्गमो; इति सङ्खारा, इति सङ्खारानं समुदयो, इति सङ्खारानं अत्थङ्गमो; इति विञ्ञाणं, इति विञ्ञाणस्स समुदयो, इति विञ्ञाणस्स अत्थङ्गमो’ति। अयं, भिक्खवे, समाधिभावना भाविता बहुलीकता आसवानं खयाय संवत्तति। इमा खो, भिक्खवे, चतस्सो समाधिभावना। इदञ्च पन मेतं, भिक्खवे, सन्धाय भासितं पारायने पुण्णकपञ्हे –
‘‘सङ्खाय लोकस्मिं परोपरानि,
यस्सिञ्जितं नत्थि कुहिञ्चि लोके।
सन्तो विधूमो अनीघो निरासो,
अतारि सो जातिजरन्ति ब्रूमी’’ति [सु॰ नि॰ १०५४; चूळनि॰ पुण्णकमाणवपुच्छा ७३]॥ पठमं।
२. पञ्हब्याकरणसुत्तं
४२. ‘‘चत्तारिमानि , भिक्खवे, पञ्हब्याकरणानि [पञ्हाब्याकरणानि (क॰)]। कतमानि चत्तारि? अत्थि, भिक्खवे, पञ्हो एकंसब्याकरणीयो; अत्थि, भिक्खवे, पञ्हो विभज्जब्याकरणीयो; अत्थि, भिक्खवे, पञ्हो पटिपुच्छाब्याकरणीयो; अत्थि, भिक्खवे, पञ्हो ठपनीयो। इमानि खो, भिक्खवे, चत्तारि पञ्हब्याकरणानी’’ति।
‘‘एकंसवचनं एकं, विभज्जवचनापरं।
ततियं पटिपुच्छेय्य, चतुत्थं पन ठापये॥
‘‘यो च तेसं [नेसं (सी॰ स्या॰ कं॰)] तत्थ तत्थ, जानाति अनुधम्मतं।
चतुपञ्हस्स कुसलो, आहु भिक्खुं तथाविधं॥
‘‘दुरासदो दुप्पसहो, गम्भीरो दुप्पधंसियो।
अथो अत्थे अनत्थे च, उभयस्स होति कोविदो [उभयत्थस्स कोविदो (स्या॰ कं॰)]॥
‘‘अनत्थं परिवज्जेति, अत्थं गण्हाति पण्डितो।
अत्थाभिसमया धीरो, पण्डितोति पवुच्चती’’ति॥ दुतियं।
३. पठमकोधगरुसुत्तं
४३. ‘‘चत्तारोमे, भिक्खवे, पुग्गला सन्तो संविज्जमाना लोकस्मिं। कतमे चत्तारो? कोधगरु न सद्धम्मगरु, मक्खगरु न सद्धम्मगरु, लाभगरु न सद्धम्मगरु, सक्कारगरु न सद्धम्मगरु। इमे खो, भिक्खवे, चत्तारो पुग्गला सन्तो संविज्जमाना लोकस्मिं।
‘‘चत्तारोमे, भिक्खवे, पुग्गला सन्तो संविज्जमाना लोकस्मिं। कतमे चत्तारो? सद्धम्मगरु न कोधगरु, सद्धम्मगरु न मक्खगरु, सद्धम्मगरु न लाभगरु , सद्धम्मगरु न सक्कारगरु। इमे खो, भिक्खवे, चत्तारो पुग्गला सन्तो संविज्जमाना लोकस्मि’’न्ति।
‘‘कोधमक्खगरू भिक्खू, लाभसक्कारगारवा।
न ते धम्मे विरूहन्ति, सम्मासम्बुद्धदेसिते॥
‘‘ये च सद्धम्मगरुनो, विहंसु विहरन्ति च।
ते वे धम्मे विरूहन्ति, सम्मासम्बुद्धदेसिते’’ति॥ ततियं।
४. दुतियकोधगरुसुत्तं
४४. ‘‘चत्तारोमे , भिक्खवे, असद्धम्मा। कतमे चत्तारो? कोधगरुता न सद्धम्मगरुता, मक्खगरुता न सद्धम्मगरुता, लाभगरुता न सद्धम्मगरुता, सक्कारगरुता न सद्धम्मगरुता। इमे खो, भिक्खवे, चत्तारो असद्धम्मा।
‘‘चत्तारोमे, भिक्खवे, सद्धम्मा। कतमे चत्तारो? सद्धम्मगरुता न कोधगरुता, सद्धम्मगरुता न मक्खगरुता, सद्धम्मगरुता न लाभगरुता, सद्धम्मगरुता न सक्कारगरुता। इमे खो, भिक्खवे, चत्तारो सद्धम्मा’’ति।
‘‘कोधमक्खगरु भिक्खु, लाभसक्कारगारवो।
सुखेत्ते पूतिबीजंव, सद्धम्मे न विरूहति॥
‘‘ये च सद्धम्मगरुनो, विहंसु विहरन्ति च।
ते वे धम्मे विरूहन्ति, स्नेहान्वयमिवोसधा’’ति [स्नेहमन्वायमिवोसधाति (सी॰ स्या॰ कं॰ पी॰)]॥ चतुत्थं।
५. रोहितस्ससुत्तं
४५. एकं समयं भगवा [सं॰ नि॰ १.१०७] सावत्थियं विहरति जेतवने अनाथपिण्डिकस्स आरामे। अथ खो रोहितस्सो देवपुत्तो अभिक्कन्ताय रत्तिया अभिक्कन्तवण्णो केवलकप्पं जेतवनं ओभासेत्वा येन भगवा तेनुपसङ्कमि; उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं अट्ठासि। एकमन्तं ठितो खो रोहितस्सो देवपुत्तो भगवन्तं एतदवोच –
‘‘यत्थ नु खो, भन्ते, न जायति न जीयति न मीयति न चवति न उपपज्जति, सक्का नु खो सो, भन्ते, गमनेन लोकस्स अन्तो ञातुं वा दट्ठुं वा पापुणितुं वा’’ति? ‘‘यत्थ खो, आवुसो, न जायति न जीयति न मीयति न चवति न उपपज्जति, नाहं तं गमनेन लोकस्स अन्तं ञातेय्यं दट्ठेय्यं पत्तेय्यन्ति वदामी’’ति।
‘‘अच्छरियं , भन्ते, अब्भुतं, भन्ते! याव सुभासितमिदं, भन्ते, भगवता – ‘यत्थ खो, आवुसो, न जायति न जीयति न मीयति न चवति न उपपज्जति, नाहं तं गमनेन लोकस्स अन्तं ञातेय्यं दट्ठेय्यं पत्तेय्यन्ति वदामी’’’ति।
‘‘भूतपुब्बाहं, भन्ते, रोहितस्सो नाम इसि अहोसिं भोजपुत्तो इद्धिमा वेहासङ्गमो। तस्स मय्हं, भन्ते, एवरूपो जवो अहोसि, सेय्यथापि नाम दळ्हधम्मा [दळ्हधम्मो, अ॰ नि॰ ९.३८; म॰ नि॰ १.१६१ (सब्बत्थ) टीका च मोग्गल्लानब्याकरणं च ओलोकेतब्बं] धनुग्गहो सिक्खितो कतहत्थो कतूपासनो लहुकेन असनेन अप्पकसिरेन तिरियं तालच्छायं अतिपातेय्य। तस्स मय्हं, भन्ते, एवरूपो पदवीतिहारो अहोसि, सेय्यथापि नाम पुरत्थिमा समुद्दा पच्छिमो समुद्दो। तस्स मय्हं, भन्ते, एवरूपेन जवेन समन्नागतस्स एवरूपेन च पदवीतिहारेन एवरूपं इच्छागतं उप्पज्जि – ‘अहं गमनेन लोकस्स अन्तं पापुणिस्सामी’ति। सो खो अहं, भन्ते, अञ्ञत्रेव असितपीतखायितसायिता अञ्ञत्र उच्चारपस्सावकम्मा अञ्ञत्र निद्दाकिलमथपटिविनोदना वस्ससतायुको वस्ससतजीवी वस्ससतं गन्त्वा अप्पत्वाव लोकस्स अन्तं अन्तरायेव कालङ्कतो।
‘‘अच्छरियं, भन्ते, अब्भुतं, भन्ते! याव सुभासितमिदं, भन्ते, भगवता – ‘यत्थ खो, आवुसो, न जायति न जीयति न मीयति न चवति न उपपज्जति, नाहं तं गमनेन लोकस्स अन्तं ञातेय्यं दट्ठेय्यं पत्तेय्यन्ति वदामी’’’ति।
‘‘‘यत्थ खो, आवुसो, न जायति न जीयति न मीयति न चवति न उपपज्जति, नाहं तं गमनेन लोकस्स अन्तं ञातेय्यं दट्ठेय्यं पत्तेय्य’न्ति वदामि। न चाहं, आवुसो, अप्पत्वाव लोकस्स अन्तं दुक्खस्स अन्तकिरियं वदामि। अपि चाहं, आवुसो, इमस्मिंयेव ब्याममत्ते कळेवरे [कळेबरे (सी॰ पी॰)] ससञ्ञिम्हि समनके लोकञ्च पञ्ञापेमि लोकसमुदयञ्च लोकनिरोधञ्च लोकनिरोधगामिनिञ्च पटिपद’’न्ति।
‘‘गमनेन न पत्तब्बो, लोकस्सन्तो कुदाचनं।
न च अप्पत्वा लोकन्तं, दुक्खा अत्थि पमोचनं॥
‘‘तस्मा हवे लोकविदू सुमेधो,
लोकन्तगू वुसितब्रह्मचरियो।
लोकस्स अन्तं समितावि ञत्वा,
नासीसती [नासिंसती (सी॰)] लोकमिमं परञ्चा’’ति॥ पञ्चमं।
६. दुतियरोहितस्ससुत्तं
४६. अथ खो भगवा तस्सा रत्तिया अच्चयेन भिक्खू आमन्तेसि – ‘‘इमं, भिक्खवे, रत्तिं रोहितस्सो देवपुत्तो अभिक्कन्ताय रत्तिया अभिक्कन्तवण्णो केवलकप्पं जेतवनं ओभासेत्वा येनाहं तेनुपसङ्कमि; उपसङ्कमित्वा मं अभिवादेत्वा एकमन्तं अट्ठासि। एकमन्तं ठितो खो , भिक्खवे, रोहितस्सो देवपुत्तो मं एतदवोच – ‘यत्थ नु खो, भन्ते [सं॰ नि॰ १.१०७], न जायति न जीयति न मीयति न चवति न उपपज्जति, सक्का नु खो सो, भन्ते, गमनेन लोकस्स अन्तो ञातुं वा दट्ठुं वा पापुणितुं वा’ति? एवं वुत्ते अहं, भिक्खवे, रोहितस्सं देवपुत्तं एतदवोचं – ‘यत्थ खो, आवुसो, न जायति न जीयति न मीयति न चवति न उपपज्जति, नाहं तं गमनेन लोकस्स अन्तं ञातेय्यं दट्ठेय्यं पत्तेय्यन्ति वदामी’ति। एवं वुत्ते, भिक्खवे, रोहितस्सो देवपुत्तो मं एतदवोच – ‘अच्छरियं, भन्ते, अब्भुतं, भन्ते! याव सुभासितमिदं, भन्ते, भगवता – यत्थ खो, आवुसो, न जायति न जीयति न मीयति न चवति न उपपज्जति, नाहं तं गमनेन लोकस्स अन्तं ञातेय्यं दट्ठेय्यं पत्तेय्यन्ति वदामि’’’।
‘‘भूतपुब्बाहं, भन्ते, रोहितस्सो नाम इसि अहोसिं भोजपुत्तो इद्धिमा वेहासङ्गमो। तस्स मय्हं, भन्ते, एवरूपो जवो अहोसि, सेय्यथापि नाम दळ्हधम्मा धनुग्गहो सिक्खितो कतहत्थो कतूपासनो लहुकेन असनेन अप्पकसिरेन तिरियं तालच्छायं अतिपातेय्य । तस्स मय्हं, भन्ते, एवरूपो पदवीतिहारो अहोसि, सेय्यथापि नाम पुरत्थिमा समुद्दा पच्छिमो समुद्दो। तस्स मय्हं, भन्ते, एवरूपेन जवेन समन्नागतस्स एवरूपेन च पदवीतिहारेन एवरूपं इच्छागतं उप्पज्जि – अहं गमनेन लोकस्स अन्तं पापुणिस्सामी’’ति। सो खो अहं, भन्ते, अञ्ञत्रेव असितपीतखायितसायिता अञ्ञत्र उच्चारपस्सावकम्मा अञ्ञत्र निद्दाकिलमथपटिविनोदना वस्ससतायुको वस्ससतजीवी वस्ससतं गन्त्वा अप्पत्वाव लोकस्स अन्तं अन्तरायेव कालङ्कतो।
‘‘अच्छरियं, भन्ते, अब्भुतं, भन्ते! याव सुभासितमिदं, भन्ते, भगवता – ‘यत्थ खो, आवुसो, न जायति न जीयति न मीयति न चवति न उपपज्जति, नाहं तं गमनेन लोकस्स अन्तं ञातेय्यं दट्ठेय्यं पत्तेय्यन्ति वदामी’’’ति। एवं वुत्ते अहं, भिक्खवे, रोहितस्सं देवपुत्तं एतदवोचं –
‘‘‘यत्थ खो, आवुसो, न जायति न जीयति न मीयति न चवति न उपपज्जति, नाहं, तं गमनेन लोकस्स अन्तं ञातेय्यं दट्ठेय्यं पत्तेय्यन्ति वदामी’ति। न चाहं, आवुसो, अप्पत्वाव लोकस्स अन्तं दुक्खस्सन्तकिरियं वदामि। अपि चाहं, आवुसो, इमस्मिंयेव ब्याममत्ते कळेवरे ससञ्ञिम्हि समनके लोकञ्च पञ्ञापेमि लोकसमुदयञ्च लोकनिरोधञ्च लोकनिरोधगामिनिञ्च पटिपद’’न्ति।
‘‘गमनेन न पत्तब्बो, लोकस्सन्तो कुदाचनं।
न च अप्पत्वा लोकन्तं, दुक्खा अत्थि पमोचनं॥
‘‘तस्मा हवे लोकविदू सुमेधो,
लोकन्तगू वुसितब्रह्मचरियो।
लोकस्स अन्तं समितावि ञत्वा,
नासीसती लोकमिमं परञ्चा’’ति॥ छट्ठं।
७. सुविदूरसुत्तं
४७. ‘‘चत्तारिमानि, भिक्खवे, सुविदूरविदूरानि। कतमानि चत्तारि? नभञ्च , भिक्खवे, पथवी च; इदं पठमं सुविदूरविदूरे। ओरिमञ्च, भिक्खवे, तीरं समुद्दस्स पारिमञ्च; इदं दुतियं सुविदूरविदूरे। यतो च, भिक्खवे, वेरोचनो अब्भुदेति यत्थ च अत्थमेति [अत्थङ्गमेति (स्या॰), वेति (क॰)]; इदं ततियं सुविदूरविदूरे। सतञ्च, भिक्खवे, धम्मो असतञ्च धम्मो; इदं चतुत्थं सुविदूरविदूरे। इमानि खो, भिक्खवे, चत्तारि सुविदूरविदूरानी’’ति।
[जा॰ २.२१.४१४, ४४८] ‘‘नभञ्च दूरे पथवी च दूरे,
पारं समुद्दस्स तदाहु दूरे।
यतो च वेरोचनो अब्भुदेति,
पभङ्करो यत्थ च अत्थमेति।
ततो हवे दूरतरं वदन्ति,
सतञ्च धम्मं असतञ्च धम्मं॥
‘‘अब्यायिको होति सतं समागमो,
यावापि [यावम्पि (सी॰ स्या॰ कं॰ पी॰)] तिट्ठेय्य तथेव होति।
खिप्पञ्हि वेति असतं समागमो,
तस्मा सतं धम्मो असब्भि आरका’’ति॥ सत्तमं।
८. विसाखसुत्तं
४८. एकं समयं भगवा सावत्थियं विहरति जेतवने अनाथपिण्डिकस्स आरामे। तेन खो पन समयेन आयस्मा विसाखो पञ्चालपुत्तो [पञ्चालिपुत्तो (सी॰ स्या॰ कं॰ पी॰)] उपट्ठानसालायं भिक्खू धम्मिया कथाय सन्दस्सेति समादपेति समुत्तेजेति सम्पहंसेति, पोरिया वाचाय विस्सट्ठाय अनेलगलाय अत्थस्स विञ्ञापनिया परियापन्नाय अनिस्सिताय। अथ खो भगवा सायन्हसमयं पटिसल्लाना वुट्ठितो येन उपट्ठानसाला तेनुपसङ्कमि; उपसङ्कमित्वा पञ्ञत्ते आसने निसीदि। निसज्ज खो भगवा भिक्खू आमन्तेसि –
‘‘को नु खो, भिक्खवे, उपट्ठानसालायं भिक्खू धम्मिया कथाय सन्दस्सेति समादपेति समुत्तेजेति सम्पहंसेति पोरिया वाचाय विस्सट्ठाय अनेलगलाय अत्थस्स विञ्ञापनिया परियापन्नाय अनिस्सिताया’’ति ? ‘‘आयस्मा, भन्ते, विसाखो पञ्चालपुत्तो उपट्ठानसालायं भिक्खू धम्मिया कथाय सन्दस्सेति समादपेति समुत्तेजेति सम्पहंसेति पोरिया वाचाय विस्सट्ठाय अनेलगलाय अत्थस्स विञ्ञापनिया परियापन्नाय अनिस्सिताया’’ति।
अथ खो भगवा आयस्मन्तं विसाखं पञ्चालपुत्तं एतदवोच – ‘‘साधु साधु, विसाख! साधु खो त्वं, विसाख, भिक्खू धम्मिया कथाय सन्दस्सेसि समादपेसि समुत्तेजेसि सम्पहंसेसि पोरिया वाचाय विस्सट्ठाय अनेलगलाय अत्थस्स विञ्ञापनिया परियापन्नाय अनिस्सितायाति।
‘‘नाभासमानं जानन्ति, मिस्सं बालेहि पण्डितं।
भासमानञ्च जानन्ति, देसेन्तं अमतं पदं॥
‘‘भासये जोतये धम्मं, पग्गण्हे इसिनं धजं।
सुभासितधजा इसयो, धम्मो हि इसिनं धजो’’ति॥ अट्ठमं।
९. विपल्लाससुत्तं
४९. ‘‘चत्तारोमे , भिक्खवे, सञ्ञाविपल्लासा चित्तविपल्लासा दिट्ठिविपल्लासा । कतमे चत्तारो? अनिच्चे, भिक्खवे, निच्चन्ति सञ्ञाविपल्लासो चित्तविपल्लासो दिट्ठिविपल्लासो; दुक्खे, भिक्खवे, सुखन्ति सञ्ञाविपल्लासो चित्तविपल्लासो दिट्ठिविपल्लासो; अनत्तनि, भिक्खवे, अत्ताति सञ्ञाविपल्लासो चित्तविपल्लासो दिट्ठिविपल्लासो; असुभे, भिक्खवे, सुभन्ति सञ्ञाविपल्लासो चित्तविपल्लासो दिट्ठिविपल्लासो। इमे खो, भिक्खवे, चत्तारो सञ्ञाविपल्लासा चित्तविपल्लासा दिट्ठिविपल्लासा।
‘‘चत्तारोमे, भिक्खवे, नसञ्ञाविपल्लासा नचित्तविपल्लासा नदिट्ठिविपल्लासा। कतमे चत्तारो? अनिच्चे, भिक्खवे, अनिच्चन्ति नसञ्ञाविपल्लासो नचित्तविपल्लासो नदिट्ठिविपल्लासो; दुक्खे, भिक्खवे, दुक्खन्ति नसञ्ञाविपल्लासो नचित्तविपल्लासो नदिट्ठिविपल्लासो; अनत्तनि, भिक्खवे, अनत्ताति नसञ्ञाविपल्लासो नचित्तविपल्लासो नदिट्ठिविपल्लासो; असुभे, भिक्खवे, असुभन्ति नसञ्ञाविपल्लासो नचित्तविपल्लासो नदिट्ठिविपल्लासो । इमे खो, भिक्खवे, चत्तारो नसञ्ञाविपल्लासा नचित्तविपल्लासा नदिट्ठिविपल्लासा’’ति।
‘‘अनिच्चे निच्चसञ्ञिनो, दुक्खे च सुखसञ्ञिनो।
अनत्तनि च अत्ताति, असुभे सुभसञ्ञिनो।
मिच्छादिट्ठिहता सत्ता, खित्तचित्ता विसञ्ञिनो॥
‘‘ते योगयुत्ता मारस्स, अयोगक्खेमिनो जना।
सत्ता गच्छन्ति संसारं, जातिमरणगामिनो॥
‘‘यदा च बुद्धा लोकस्मिं, उप्पज्जन्ति पभङ्करा।
ते इमं धम्मं [तेमं धम्मं (सी॰ स्या॰ कं॰)] पकासेन्ति, दुक्खूपसमगामिनं॥
‘‘तेसं सुत्वान सप्पञ्ञा, सचित्तं पच्चलद्धा ते।
अनिच्चं अनिच्चतो दक्खुं, दुक्खमद्दक्खु दुक्खतो॥
‘‘अनत्तनि अनत्ताति, असुभं असुभतद्दसुं।
सम्मादिट्ठिसमादाना, सब्बं दुक्खं उपच्चगु’’न्ति [पटि॰ म॰ १.२३६]॥ नवमं।
१०. उपक्किलेससुत्तं
५०. ‘‘चत्तारोमे , भिक्खवे [चूळव॰ ४४७], चन्दिमसूरियानं उपक्किलेसा, येहि उपक्किलेसेहि उपक्किलिट्ठा चन्दिमसूरिया न तपन्ति न भासन्ति न विरोचन्ति। कतमे चत्तारो? अब्भा, भिक्खवे, चन्दिमसूरियानं उपक्किलेसा, येन उपक्किलेसेन उपक्किलिट्ठा चन्दिमसूरिया न तपन्ति न भासन्ति न विरोचन्ति।
‘‘महिका, भिक्खवे, चन्दिमसूरियानं उपक्किलेसा, येन उपक्किलेसेन उपक्किलिट्ठा चन्दिमसूरिया न तपन्ति न भासन्ति न विरोचन्ति।
‘‘धूमो रजो, भिक्खवे, चन्दिमसूरियानं उपक्किलेसो, येन उपक्किलेसेन उपक्किलिट्ठा चन्दिमसूरिया न तपन्ति न भासन्ति न विरोचन्ति।
‘‘राहु , भिक्खवे, असुरिन्दो चन्दिमसूरियानं उपक्किलेसो, येन उपक्किलेसेन उपक्किलिट्ठा चन्दिमसूरिया न तपन्ति न भासन्ति न विरोचन्ति। इमे खो , भिक्खवे, चत्तारो चन्दिमसूरियानं उपक्किलेसा, येहि उपक्किलेसेहि उपक्किलिट्ठा चन्दिमसूरिया न तपन्ति न भासन्ति न विरोचन्ति।
‘‘एवमेवं खो, भिक्खवे, चत्तारोमे समणब्राह्मणानं उपक्किलेसा, येहि उपक्किलेसेहि उपक्किलिट्ठा एके समणब्राह्मणा न तपन्ति न भासन्ति न विरोचन्ति। कतमे चत्तारो? सन्ति, भिक्खवे , एके समणब्राह्मणा सुरं पिवन्ति मेरयं, सुरामेरयपाना अप्पटिविरता। अयं, भिक्खवे, पठमो समणब्राह्मणानं उपक्किलेसो, येन उपक्किलेसेन उपक्किलिट्ठा एके समणब्राह्मणा न तपन्ति न भासन्ति न विरोचन्ति।
‘‘सन्ति, भिक्खवे, एके समणब्राह्मणा मेथुनं धम्मं पटिसेवन्ति, मेथुनस्मा धम्मा अप्पटिविरता। अयं, भिक्खवे, दुतियो समणब्राह्मणानं उपक्किलेसो, येन उपक्किलेसेन उपक्किलिट्ठा एके समणब्राह्मणा न तपन्ति न भासन्ति न विरोचन्ति।
‘‘सन्ति, भिक्खवे, एके समणब्राह्मणा जातरूपरजतं सादियन्ति, जातरूपरजतपटिग्गहणा अप्पटिविरता। अयं, भिक्खवे, ततियो समणब्राह्मणानं उपक्किलेसो, येन उपक्किलेसेन उपक्किलिट्ठा एके समणब्राह्मणा न तपन्ति न भासन्ति न विरोचन्ति।
‘‘सन्ति, भिक्खवे, एके समणब्राह्मणा मिच्छाजीवेन जीवन्ति, मिच्छाजीवा अप्पटिविरता। अयं, भिक्खवे, चतुत्थो समणब्राह्मणानं उपक्किलेसो, येन उपक्किलेसेन उपक्किलिट्ठा एके समणब्राह्मणा न तपन्ति न भासन्ति न विरोचन्ति। इमे खो, भिक्खवे, चत्तारो समणब्राह्मणानं उपक्किलेसा , येहि उपक्किलेसेहि उपक्किलिट्ठा एके समणब्राह्मणा न तपन्ति न भासन्ति न विरोचन्ती’’ति।
‘‘रागदोसपरिक्किट्ठा, एके समणब्राह्मणा।
अविज्जानिवुता पोसा, पियरूपाभिनन्दिनो॥
‘‘सुरं पिवन्ति मेरयं, पटिसेवन्ति मेथुनं।
रजतं जातरूपञ्च, सादियन्ति अविद्दसू।
मिच्छाजीवेन जीवन्ति, एके समणब्राह्मणा॥
‘‘एते उपक्किलेसा वुत्ता, बुद्धेनादिच्चबन्धुना।
येहि उपक्किलेसेहि [उपक्किलिट्ठा (सी॰ पी॰)], एके समणब्राह्मणा।
न तपन्ति न भासन्ति, असुद्धा सरजा मगा॥
‘‘अन्धकारेन ओनद्धा, तण्हादासा सनेत्तिका।
वड्ढेन्ति कटसिं घोरं, आदियन्ति पुनब्भव’’न्ति॥ दसमं।
रोहितस्सवग्गो पञ्चमो।
तस्सुद्दानं –
समाधिपञ्हा द्वे कोधा, रोहितस्सापरे दुवे।
सुविदूरविसाखविपल्लासा, उपक्किलेसेन ते दसाति॥
पठमपण्णासकं समत्तं।
२. दुतियपण्णासकं