०३. उरुवेलवग्गो

३. उरुवेलवग्गो

१. पठमउरुवेलसुत्तं

२१. एवं मे सुतं [सं॰ नि॰ १.१७३ आगतं] – एकं समयं भगवा सावत्थियं विहरति जेतवने अनाथपिण्डिकस्स आरामे। तत्र खो भगवा भिक्खू आमन्तेसि – ‘‘भिक्खवो’’ति। ‘‘भदन्ते’’ति ते भिक्खू भगवतो पच्चस्सोसुं। भगवा एतदवोच –
‘‘एकमिदाहं , भिक्खवे, समयं उरुवेलायं विहरामि नज्जा नेरञ्जराय तीरे अजपालनिग्रोधे पठमाभिसम्बुद्धो। तस्स मय्हं, भिक्खवे, रहोगतस्स पटिसल्लीनस्स एवं चेतसो परिवितक्को उदपादि – ‘दुक्खं खो अगारवो विहरति अप्पतिस्सो। किं नु खो अहं समणं वा ब्राह्मणं वा सक्कत्वा गरुं कत्वा [गरुकत्वा (सी॰ पी॰)] उपनिस्साय विहरेय्य’’’न्ति?
‘‘तस्स मय्हं, भिक्खवे, एतदहोसि – अपरिपूरस्स खो अहं सीलक्खन्धस्स पारिपूरिया अञ्ञं समणं वा ब्राह्मणं वा सक्कत्वा गरुं कत्वा उपनिस्साय विहरेय्यं। न खो पनाहं पस्सामि सदेवके लोके समारके सब्रह्मके सस्समणब्राह्मणिया पजाय सदेवमनुस्साय अञ्ञं समणं वा ब्राह्मणं वा अत्तना सीलसम्पन्नतरं, यमहं सक्कत्वा गरुं कत्वा उपनिस्साय विहरेय्यं।
‘‘अपरिपूरस्स खो अहं समाधिक्खन्धस्स पारिपूरिया अञ्ञं समणं वा ब्राह्मणं वा सक्कत्वा गरुं कत्वा उपनिस्साय विहरेय्यं। न खो पनाहं पस्सामि सदेवके लोके समारके सब्रह्मके सस्समणब्राह्मणिया पजाय सदेवमनुस्साय अञ्ञं समणं वा ब्राह्मणं वा अत्तना समाधिसम्पन्नतरं, यमहं सक्कत्वा गरुं कत्वा उपनिस्साय विहरेय्यं।
‘‘अपरिपूरस्स खो अहं पञ्ञाक्खन्धस्स पारिपूरिया अञ्ञं समणं वा ब्राह्मणं वा सक्कत्वा गरुं कत्वा उपनिस्साय विहरेय्यं। न खो पनाहं पस्सामि सदेवके लोके समारके सब्रह्मके सस्समणब्राह्मणिया पजाय सदेवमनुस्साय अञ्ञं समणं वा ब्राह्मणं वा अत्तना पञ्ञासम्पन्नतरं, यमहं सक्कत्वा गरुं कत्वा उपनिस्साय विहरेय्यं।
‘‘अपरिपूरस्स खो अहं विमुत्तिक्खन्धस्स पारिपूरिया अञ्ञं समणं वा ब्राह्मणं वा सक्कत्वा गरुं कत्वा उपनिस्साय विहरेय्यं। न खो पनाहं पस्सामि सदेवके लोके समारके सब्रह्मके सस्समणब्राह्मणिया पजाय सदेवमनुस्साय अञ्ञं समणं वा ब्राह्मणं वा अत्तना विमुत्तिसम्पन्नतरं, यमहं सक्कत्वा गरुं कत्वा उपनिस्साय विहरेय्य’’न्ति।
‘‘तस्स मय्हं, भिक्खवे, एतदहोसि – ‘यंनूनाहं य्वायं [योपायं (सी॰ स्या॰ कं॰ पी॰)] धम्मो मया अभिसम्बुद्धो तमेव धम्मं सक्कत्वा गरुं कत्वा उपनिस्साय विहरेय्य’’’न्ति।
‘‘अथ खो, भिक्खवे, ब्रह्मा सहम्पति मम चेतसा चेतोपरिवितक्कमञ्ञाय – सेय्यथापि नाम बलवा पुरिसो समिञ्जितं [सम्मिञ्जितं (सी॰ स्या॰ कं॰ पी॰)] वा बाहं पसारेय्य, पसारितं वा बाहं समिञ्जेय्य, एवमेवं – ब्रह्मलोके अन्तरहितो मम पुरतो पातुरहोसि। अथ खो, भिक्खवे, ब्रह्मा सहम्पति एकंसं उत्तरासङ्गं करित्वा दक्खिणं जाणुमण्डलं पथवियं निहन्त्वा येनाहं तेनञ्जलिं पणामेत्वा मं एतदवोच – ‘एवमेतं भगवा, एवमेतं सुगत! येपि ते, भन्ते, अहेसुं अतीतमद्धानं अरहन्तो सम्मासम्बुद्धा तेपि भगवन्तो धम्मंयेव सक्कत्वा गरुं कत्वा उपनिस्साय विहरिंसु; येपि ते, भन्ते, भविस्सन्ति अनागतमद्धानं अरहन्तो सम्मासम्बुद्धा तेपि भगवन्तो धम्मंयेव सक्कत्वा गरुं कत्वा उपनिस्साय विहरिस्सन्ति; भगवापि, भन्ते, एतरहि अरहं सम्मासम्बुद्धो धम्मंयेव सक्कत्वा गरुं कत्वा उपनिस्साय विहरतू’’’ति। इदमवोच ब्रह्मा सहम्पति। इदं वत्वा अथापरं एतदवोच –
‘‘ये च अतीता [ये चब्भतीता (सी॰ पी॰ क॰)] सम्बुद्धा, ये च बुद्धा अनागता।
यो चेतरहि सम्बुद्धो, बहूनं [बहुन्नं (सी॰ स्या॰ कं॰ पी॰) सं॰ नि॰ १.१७३] सोकनासनो॥
‘‘सब्बे सद्धम्मगरुनो, विहंसु [विहरिंसु (स्या॰ कं॰)] विहरन्ति च।
अथोपि विहरिस्सन्ति, एसा बुद्धान धम्मता॥
‘‘तस्मा हि अत्तकामेन [अत्थकामेन (सी॰ क॰)], महत्तमभिकङ्खता।
सद्धम्मो गरुकातब्बो, सरं बुद्धान सासन’’न्ति॥
‘‘इदमवोच, भिक्खवे, ब्रह्मा सहम्पति। इदं वत्वा मं अभिवादेत्वा पदक्खिणं कत्वा तत्थेवन्तरधायि। अथ ख्वाहं, भिक्खवे, ब्रह्मुनो च अज्झेसनं विदित्वा अत्तनो च पतिरूपं य्वायं [योपायं (सब्बत्थ)] धम्मो मया अभिसम्बुद्धो तमेव धम्मं सक्कत्वा गरुं कत्वा उपनिस्साय विहासिं। यतो च खो, भिक्खवे, सङ्घोपि महत्तेन समन्नागतो, अथ मे सङ्घेपि गारवो’’ति। पठमं।

२. दुतियउरुवेलसुत्तं

२२. ‘‘एकमिदाहं , भिक्खवे, समयं उरुवेलायं विहरामि नज्जा नेरञ्जराय तीरे अजपालनिग्रोधे पठमाभिसम्बुद्धो। अथ खो, भिक्खवे, सम्बहुला ब्राह्मणा जिण्णा वुद्धा महल्लका अद्धगता वयोअनुप्पत्ता येनाहं तेनुपसङ्कमिंसु; उपसङ्कमित्वा मया सद्धिं सम्मोदिंसु। सम्मोदनीयं कथं सारणीयं वीतिसारेत्वा एकमन्तं निसीदिंसु। एकमन्तं निसिन्ना खो, भिक्खवे, ते ब्राह्मणा मं एतदवोचुं – ‘सुतं नेतं [मेतं (सी॰ स्या॰ कं॰ क॰)], भो गोतम – न समणो गोतमो ब्राह्मणे जिण्णे वुद्धे महल्लके अद्धगते वयोअनुप्पत्ते अभिवादेति वा पच्चुट्ठेति वा आसनेन वा निमन्तेतीति। तयिदं, भो गोतम, तथेव। न हि भवं गोतमो ब्राह्मणे जिण्णे वुद्धे महल्लके अद्धगते वयोअनुप्पत्ते अभिवादेति वा पच्चुट्ठेति वा आसनेन वा निमन्तेति। तयिदं, भो गोतम, न सम्पन्नमेवा’’’ति।
‘‘तस्स मय्हं, भिक्खवे, एतदहोसि – ‘नयिमे [न वत मे (सी॰ पी॰), न चयिमे (स्या॰ कं॰), न वतिमे (?)] आयस्मन्तो जानन्ति थेरं वा थेरकरणे वा धम्मे’ति। वुद्धो चेपि, भिक्खवे, होति आसीतिको वा नावुतिको वा वस्ससतिको वा जातिया। सो च होति अकालवादी अभूतवादी अनत्थवादी अधम्मवादी अविनयवादी, अनिधानवतिं वाचं भासिता अकालेन अनपदेसं अपरियन्तवतिं अनत्थसंहितं। अथ खो सो ‘बालो थेरो’त्वेव [तेव (सी॰ पी॰)] सङ्खं गच्छति।
‘‘दहरो चेपि, भिक्खवे, होति युवा सुसुकाळकेसो भद्रेन योब्बनेन समन्नागतो पठमेन वयसा । सो च होति कालवादी भूतवादी अत्थवादी धम्मवादी विनयवादी निधानवतिं वाचं भासिता कालेन सापदेसं परियन्तवतिं अत्थसंहितं। अथ खो सो ‘पण्डितो थेरो’त्वेव सङ्खं गच्छति।
‘‘चत्तारोमे , भिक्खवे, थेरकरणा धम्मा। कतमे चत्तारो? इध, भिक्खवे, भिक्खु सीलवा होति, पातिमोक्खसंवरसंवुतो विहरति आचारगोचरसम्पन्नो अणुमत्तेसु वज्जेसु भयदस्सावी, समादाय सिक्खति सिक्खापदेसु, बहुस्सुतो होति सुतधरो सुतसन्निचयो, ये ते धम्मा आदिकल्याणा मज्झेकल्याणा परियोसानकल्याणा सात्थं सब्यञ्जनं [सात्था सब्यञ्जना (सी॰ पी॰)] केवलपरिपुण्णं [केवलपरिपुण्णा (सी॰)] परिसुद्धं ब्रह्मचरियं अभिवदन्ति, तथारूपास्स धम्मा बहुस्सुता होन्ति धाता [धता (सी॰ स्या॰ कं॰ पी॰)] वचसा परिचिता मनसानुपेक्खिता, दिट्ठिया सुप्पटिविद्धा, चतुन्नं झानानं आभिचेतसिकानं दिट्ठधम्मसुखविहारानं निकामलाभी होति अकिच्छलाभी अकसिरलाभी, आसवानं खया अनासवं चेतोविमुत्तिं पञ्ञाविमुत्तिं दिट्ठेव धम्मे सयं अभिञ्ञा सच्छिकत्वा उपसम्पज्ज विहरति। इमे खो, भिक्खवे, चत्तारो थेरकरणा धम्मा’’ति।
‘‘यो उद्धतेन चित्तेन, सम्फञ्च बहु भासति।
असमाहितसङ्कप्पो, असद्धम्मरतो मगो।
आरा सो थावरेय्यम्हा, पापदिट्ठि अनादरो॥
‘‘यो च सीलेन सम्पन्नो, सुतवा पटिभानवा।
सञ्ञतो धीरो धम्मेसु [सञ्ञतो धीरधम्मेसु (सी॰), संयुत्तो थिरधम्मेसु (स्या॰ कं॰)], पञ्ञायत्थं विपस्सति॥
‘‘पारगू सब्बधम्मानं, अखिलो पटिभानवा।
पहीनजातिमरणो, ब्रह्मचरियस्स केवली॥
‘‘तमहं वदामि थेरोति, यस्स नो सन्ति आसवा।
आसवानं खया भिक्खु, सो थेरोति पवुच्चती’’ति॥ दुतियं।

३. लोकसुत्तं

२३. ‘‘लोको , भिक्खवे, तथागतेन अभिसम्बुद्धो। लोकस्मा तथागतो विसंयुत्तो। लोकसमुदयो, भिक्खवे, तथागतेन अभिसम्बुद्धो। लोकसमुदयो तथागतस्स पहीनो। लोकनिरोधो, भिक्खवे, तथागतेन अभिसम्बुद्धो। लोकनिरोधो तथागतस्स सच्छिकतो। लोकनिरोधगामिनी पटिपदा, भिक्खवे, तथागतेन अभिसम्बुद्धा। लोकनिरोधगामिनी पटिपदा तथागतस्स भाविता।
‘‘यं, भिक्खवे, सदेवकस्स लोकस्स समारकस्स सब्रह्मकस्स सस्समणब्राह्मणिया पजाय सदेवमनुस्साय दिट्ठं सुतं मुतं विञ्ञातं पत्तं परियेसितं अनुविचरितं मनसा, सब्बं तं तथागतेन अभिसम्बुद्धं। तस्मा ‘तथागतो’ति वुच्चति।
‘‘यञ्च, भिक्खवे, रत्तिं तथागतो अनुत्तरं सम्मासम्बोधिं अभिसम्बुज्झति यञ्च रत्तिं अनुपादिसेसाय निब्बानधातुया परिनिब्बायति, यं एतस्मिं अन्तरे भासति लपति निद्दिसति सब्बं तं तथेव होति, नो अञ्ञथा। तस्मा ‘तथागतो’ति वुच्चति।
‘‘यथावादी, भिक्खवे, तथागतो तथाकारी, यथाकारी तथावादी। इति यथावादी तथाकारी, यथाकारी तथावादी। तस्मा ‘तथागतो’ति वुच्चति।
‘‘सदेवके, भिक्खवे, लोके समारके सब्रह्मके सस्समणब्राह्मणिया पजाय सदेवमनुस्साय तथागतो अभिभू अनभिभूतो अञ्ञदत्थु दसो वसवत्ती। तस्मा ‘तथागतो’ति वुच्चति’’।
‘‘सब्बं लोकं अभिञ्ञाय, सब्बं लोके यथातथं।
सब्बं लोकं [सब्बलोक (सी॰ स्या॰ कं॰ पी॰)] विसंयुत्तो, सब्बलोके अनूपयो॥
‘‘स वे सब्बाभिभू धीरो, सब्बगन्थप्पमोचनो।
फुट्ठ’स्स परमा सन्ति, निब्बानं अकुतोभयं॥
‘‘एस खीणासवो बुद्धो, अनीघो छिन्नसंसयो।
सब्बकम्मक्खयं पत्तो, विमुत्तो उपधिसङ्खये॥
‘‘एस सो भगवा बुद्धो, एस सीहो अनुत्तरो।
सदेवकस्स लोकस्स, ब्रह्मचक्कं पवत्तयी॥
‘‘इति देवा मनुस्सा च, ये बुद्धं सरणं गता।
सङ्गम्म तं नमस्सन्ति, महन्तं वीतसारदं॥
‘‘दन्तो दमयतं सेट्ठो, सन्तो समयतं इसि।
मुत्तो मोचयतं अग्गो, तिण्णो तारयतं वरो॥
‘‘इति हेतं नमस्सन्ति, महन्तं वीतसारदं।
सदेवकस्मिं लोकस्मिं, नत्थि ते [नत्थि ते (सी॰ स्या॰ कं॰ पी॰)] पटिपुग्गलो’’ति॥ ततियं।

४. काळकारामसुत्तं

२४. एकं समयं भगवा साकेते विहरति काळकारामे [कोळिकारामे (क॰)]। तत्र खो भगवा भिक्खू आमन्तेसि – ‘‘भिक्खवो’’ति। ‘‘भदन्ते’’ति ते भिक्खू भगवतो पच्चस्सोसुं। भगवा एतदवोच –
‘‘यं , भिक्खवे, सदेवकस्स लोकस्स समारकस्स सब्रह्मकस्स सस्समणब्राह्मणिया पजाय सदेवमनुस्साय दिट्ठं सुतं मुतं विञ्ञातं पत्तं परियेसितं अनुविचरितं मनसा, तमहं जानामि।
‘‘यं, भिक्खवे, सदेवकस्स लोकस्स समारकस्स सब्रह्मकस्स सस्समणब्राह्मणिया पजाय सदेवमनुस्साय दिट्ठं सुतं मुतं विञ्ञातं पत्तं परियेसितं अनुविचरितं मनसा, तमहं अब्भञ्ञासिं। तं तथागतस्स विदितं, तं तथागतो न उपट्ठासि।
‘‘यं , भिक्खवे, सदेवकस्स लोकस्स समारकस्स सब्रह्मकस्स सस्समणब्राह्मणिया पजाय सदेवमनुस्साय दिट्ठं सुतं मुतं विञ्ञातं पत्तं परियेसितं अनुविचरितं मनसा, तमहं न जानामीति वदेय्यं, तं ममस्स मुसा।
‘‘यं, भिक्खवे…पे॰… तमहं जानामि च न च जानामीति वदेय्यं, तंपस्स [तं पिस्स (स्या॰ कं॰), तं ममस्स (क॰)] तादिसमेव।
‘‘यं, भिक्खवे…पे॰… तमहं नेव जानामि न न जानामीति वदेय्यं, तं ममस्स कलि।
‘‘इति खो, भिक्खवे, तथागतो दट्ठा दट्ठब्बं, दिट्ठं न मञ्ञति, अदिट्ठं न मञ्ञति, दट्ठब्बं न मञ्ञति, दट्ठारं न मञ्ञति; सुत्वा सोतब्बं, सुतं न मञ्ञति, असुतं न मञ्ञति, सोतब्बं न मञ्ञति, सोतारं न मञ्ञति; मुत्वा मोतब्बं, मुतं न मञ्ञति, अमुतं न मञ्ञति, मोतब्बं न मञ्ञति, मोतारं न मञ्ञति; विञ्ञत्वा विञ्ञातब्बं, विञ्ञातं न मञ्ञति, अविञ्ञातं न मञ्ञति, विञ्ञातब्बं न मञ्ञति, विञ्ञातारं न मञ्ञति। इति खो, भिक्खवे, तथागतो दिट्ठसुतमुतविञ्ञातब्बेसु धम्मेसु तादीयेव तादी [तादिसोव तादी (स्या॰ कं॰), तादिसे येव तादी (पी॰), तादीयेव तादीयेवेका (क॰)]। तम्हा च पन तादिम्हा [तादितम्हा (सी॰ पी॰)] अञ्ञो तादी उत्तरितरो वा पणीततरो वा नत्थीति वदामी’’ति।
‘‘यं किञ्चि दिट्ठंव सुतं मुतं वा,
अज्झोसितं सच्चमुतं परेसं।
न तेसु तादी सयसंवुतेसु,
सच्चं मुसा वापि परं दहेय्य॥
‘‘एतञ्च सल्लं पटिकच्च [पटिगच्च (सी॰ पी॰)] दिस्वा,
अज्झोसिता यत्थ पजा विसत्ता।
जानामि पस्सामि तथेव एतं,
अज्झोसितं नत्थि तथागतान’’न्ति॥ चतुत्थं।

५. ब्रह्मचरियसुत्तं

२५. ‘‘नयिदं , भिक्खवे, ब्रह्मचरियं वुस्सति जनकुहनत्थं, न जनलपनत्थं, न लाभसक्कारसिलोकानिसंसत्थं, न इतिवादप्पमोक्खानिसंसत्थं, न ‘इति मं जनो जानातू’ति। अथ खो इदं, भिक्खवे, ब्रह्मचरियं वुस्सति संवरत्थं पहानत्थं विरागत्थं निरोधत्थ’’न्ति।
‘‘संवरत्थं पहानत्थं, ब्रह्मचरियं अनीतिहं।
अदेसयि सो भगवा, निब्बानोगधगामिनं।
एस मग्गो महन्तेहि [महत्तेभि (क॰) इतिवु॰ ३५], अनुयातो महेसिभि॥
‘‘ये च तं पटिपज्जन्ति, यथा बुद्धेन देसितं।
दुक्खस्सन्तं करिस्सन्ति, सत्थुसासनकारिनो’’ति॥ पञ्चमं।

६. कुहसुत्तं

२६. [इतिवु॰ १०८ इतिवुत्तकेपि] ‘‘ये ते, भिक्खवे, भिक्खू कुहा थद्धा लपा सिङ्गी उन्नळा असमाहिता, न मे ते, भिक्खवे, भिक्खू मामका। अपगता च ते, भिक्खवे , भिक्खू इमस्मा धम्मविनया, न च ते इमस्मिं धम्मविनये वुद्धिं विरुळ्हिं वेपुल्लं आपज्जन्ति। ये च खो ते, भिक्खवे, भिक्खू निक्कुहा निल्लपा धीरा अत्थद्धा सुसमाहिता, ते खो मे, भिक्खवे, भिक्खू मामका। अनपगता च ते, भिक्खवे, भिक्खू इमस्मा धम्मविनया। ते च इमस्मिं धम्मविनये वुद्धिं विरुळ्हिं वेपुल्लं आपज्जन्ती’’ति।
[इतिवु॰ १०८ इतिवुत्तकेपि] ‘‘कुहा थद्धा लपा सिङ्गी, उन्नळा असमाहिता।
न ते धम्मे विरूहन्ति, सम्मासम्बुद्धदेसिते॥
‘‘निक्कुहा निल्लपा धीरा, अत्थद्धा सुसमाहिता।
ते वे धम्मे विरूहन्ति, सम्मासम्बुद्धदेसिते’’ति॥ छट्ठं।

७. सन्तुट्ठिसुत्तं

२७. ‘‘चत्तारिमानि , भिक्खवे, अप्पानि च [चेव (क॰)] सुलभानि च, तानि च अनवज्जानि। कतमानि चत्तारि? पंसुकूलं, भिक्खवे, चीवरानं अप्पञ्च सुलभञ्च , तञ्च अनवज्जं। पिण्डियालोपो, भिक्खवे, भोजनानं अप्पञ्च सुलभञ्च, तञ्च अनवज्जं। रुक्खमूलं, भिक्खवे, सेनासनानं अप्पञ्च सुलभञ्च, तञ्च अनवज्जं। पूतिमुत्तं, भिक्खवे, भेसज्जानं अप्पञ्च सुलभञ्च, तञ्च अनवज्जं। इमानि खो, भिक्खवे, चत्तारि अप्पानि च सुलभानि च, तानि च अनवज्जानि। यतो खो, भिक्खवे, भिक्खु अप्पेन च तुट्ठो होति सुलभेन च, इदमस्साहं अञ्ञतरं सामञ्ञङ्गन्ति [सामञ्ञन्ति (क॰)] वदामी’’ति।
‘‘अनवज्जेन तुट्ठस्स, अप्पेन सुलभेन च।
न सेनासनमारब्भ, चीवरं पानभोजनं।
विघातो होति चित्तस्स, दिसा नप्पटिहञ्ञति॥
‘‘ये चस्स धम्मा अक्खाता, सामञ्ञस्सानुलोमिका।
अधिग्गहिता तुट्ठस्स, अप्पमत्तस्स सिक्खतो’’ति॥ सत्तमं।

८. अरियवंससुत्तं

२८. ‘‘चत्तारोमे , भिक्खवे, अरियवंसा अग्गञ्ञा रत्तञ्ञा वंसञ्ञा पोराणा असंकिण्णा असंकिण्णपुब्बा, न संकीयन्ति न संकीयिस्सन्ति, अप्पटिकुट्ठा समणेहि ब्राह्मणेहि विञ्ञूहि। कतमे चत्तारो? इध, भिक्खवे, भिक्खु सन्तुट्ठो होति इतरीतरेन चीवरेन, इतरीतरचीवरसन्तुट्ठिया च वण्णवादी, न च चीवरहेतु अनेसनं अप्पतिरूपं आपज्जति, अलद्धा च चीवरं न परितस्सति, लद्धा च चीवरं अगधितो [अगथितो (सी॰ पी॰)] अमुच्छितो अनज्झोसन्नो आदीनवदस्सावी निस्सरणपञ्ञो परिभुञ्जति; ताय च पन इतरीतरचीवरसन्तुट्ठिया नेवत्तानुक्कंसेति, नो [न (दी॰ नि॰ ३.३०९)] परं वम्भेति। यो हि तत्थ दक्खो अनलसो सम्पजानो पतिस्सतो, अयं वुच्चति, भिक्खवे, भिक्खु पोराणे अग्गञ्ञे अरियवंसे ठितो।
‘‘पुन चपरं, भिक्खवे, भिक्खु सन्तुट्ठो होति इतरीतरेन पिण्डपातेन, इतरीतरपिण्डपातसन्तुट्ठिया च वण्णवादी, न च पिण्डपातहेतु अनेसनं अप्पतिरूपं आपज्जति, अलद्धा च पिण्डपातं न परितस्सति, लद्धा च पिण्डपातं अगधितो अमुच्छितो अनज्झोसन्नो आदीनवदस्सावी निस्सरणपञ्ञो परिभुञ्जति; ताय च पन इतरीतरपिण्डपातसन्तुट्ठिया नेवत्तानुक्कंसेति , नो परं वम्भेति। यो हि तत्थ दक्खो अनलसो सम्पजानो पतिस्सतो, अयं वुच्चति, भिक्खवे, भिक्खु पोराणे अग्गञ्ञे अरियवंसे ठितो।
‘‘पुन चपरं, भिक्खवे, भिक्खु सन्तुट्ठो होति इतरीतरेन सेनासनेन, इतरीतरसेनासनसन्तुट्ठिया च वण्णवादी, न च सेनासनहेतु अनेसनं अप्पतिरूपं आपज्जति, अलद्धा च सेनासनं न परितस्सति, लद्धा च सेनासनं अगधितो अमुच्छितो अनज्झोसन्नो आदीनवदस्सावी निस्सरणपञ्ञो परिभुञ्जति; ताय च पन इतरीतरसेनासनसन्तुट्ठिया नेवत्तानुक्कंसेति, नो परं वम्भेति। यो हि तत्थ दक्खो अनलसो सम्पजानो पतिस्सतो, अयं वुच्चति, भिक्खवे, भिक्खु पोराणे अग्गञ्ञे अरियवंसे ठितो।
‘‘पुन चपरं, भिक्खवे, भिक्खु भावनारामो होति भावनारतो, पहानारामो होति पहानरतो; ताय च पन भावनारामताय भावनारतिया पहानारामताय पहानरतिया नेवत्तानुक्कंसेति, नो परं वम्भेति। यो हि तत्थ दक्खो अनलसो सम्पजानो पतिस्सतो, अयं वुच्चति, भिक्खवे, भिक्खु पोराणे अग्गञ्ञे अरियवंसे ठितो। इमे खो, भिक्खवे, चत्तारो अरियवंसा अग्गञ्ञा रत्तञ्ञा वंसञ्ञा पोराणा असंकिण्णा असंकिण्णपुब्बा, न संकीयन्ति न संकीयिस्सन्ति, अप्पटिकुट्ठा समणेहि ब्राह्मणेहि विञ्ञूहि।
‘‘इमेहि च पन, भिक्खवे, चतूहि अरियवंसेहि समन्नागतो भिक्खु पुरत्थिमाय चेपि दिसाय विहरति स्वेव अरतिं सहति, न तं अरति सहति; पच्छिमाय चेपि दिसाय विहरति स्वेव अरतिं सहति, न तं अरति सहति; उत्तराय चेपि दिसाय विहरति स्वेव अरतिं सहति, न तं अरति सहति; दक्खिणाय चेपि दिसाय विहरति स्वेव अरतिं सहति, न तं अरति सहति। तं किस्स हेतु? अरतिरतिसहो हि, भिक्खवे, धीरो’’ति।
‘‘नारति सहति धीरं [वीरं (सी॰)], नारति धीरं सहति।
धीरोव अरतिं सहति, धीरो हि अरतिस्सहो॥
‘‘सब्बकम्मविहायीनं , पनुण्णं [पणुन्नं (?)] को निवारये।
नेक्खं जम्बोनदस्सेव, को तं निन्दितुमरहति।
देवापि नं पसंसन्ति, ब्रह्मुनापि पसंसितो’’ति॥ अट्ठमं।

९. धम्मपदसुत्तं

२९. ‘‘चत्तारिमानि, भिक्खवे, धम्मपदानि अग्गञ्ञानि रत्तञ्ञानि वंसञ्ञानि पोराणानि असंकिण्णानि असंकिण्णपुब्बानि, न संकीयन्ति न संकीयिस्सन्ति, अप्पटिकुट्ठानि समणेहि ब्राह्मणेहि विञ्ञूहि। कतमानि चत्तारि? अनभिज्झा, भिक्खवे, धम्मपदं अग्गञ्ञं रत्तञ्ञं वंसञ्ञं पोराणं असंकिण्णं असंकिण्णपुब्बं, न संकीयति न संकीयिस्सति, अप्पटिकुट्ठं समणेहि ब्राह्मणेहि विञ्ञूहि।
‘‘अब्यापादो, भिक्खवे, धम्मपदं अग्गञ्ञं रत्तञ्ञं वंसञ्ञं पोराणं असंकिण्णं असंकिण्णपुब्बं, न संकीयति न संकीयिस्सति, अप्पटिकुट्ठं समणेहि ब्राह्मणेहि विञ्ञूहि।
‘‘सम्मासति , भिक्खवे, धम्मपदं अग्गञ्ञं रत्तञ्ञं वंसञ्ञं पोराणं असंकिण्णं असंकिण्णपुब्बं, न संकीयति न संकीयिस्सति, अप्पटिकुट्ठं समणेहि ब्राह्मणेहि विञ्ञूहि।
‘‘सम्मासमाधि, भिक्खवे, धम्मपदं अग्गञ्ञं रत्तञ्ञं वंसञ्ञं पोराणं असंकिण्णं असंकिण्णपुब्बं, न संकीयति न संकीयिस्सति, अप्पटिकुट्ठं समणेहि ब्राह्मणेहि विञ्ञूहि। इमानि खो, भिक्खवे, चत्तारि धम्मपदानि अग्गञ्ञानि रत्तञ्ञानि वंसञ्ञानि पोराणानि असंकिण्णानि असंकिण्णपुब्बानि, न संकीयन्ति न संकीयिस्सन्ति, अप्पटिकुट्ठानि समणेहि ब्राह्मणेहि विञ्ञूही’’ति।
‘‘अनभिज्झालु विहरेय्य, अब्यापन्नेन चेतसा।
सतो एकग्गचित्तस्स [एकग्गचित्तायं (क॰)], अज्झत्तं सुसमाहितो’’ति॥ नवमं।

१०. परिब्बाजकसुत्तं

३०. एकं समयं भगवा राजगहे विहरति गिज्झकूटे पब्बते। तेन खो पन समयेन सम्बहुला अभिञ्ञाता अभिञ्ञाता परिब्बाजका सिप्पिनिकातीरे [सप्पिनिया तीरे (सी॰ पी॰), सिप्पिनिया तीरे (स्या॰ कं॰), सिप्पिनिया नदिया तीरे (क॰)] परिब्बाजकारामे पटिवसन्ति, सेय्यथिदं अन्नभारो वरधरो सकुलुदायी च परिब्बाजको अञ्ञे च अभिञ्ञाता अभिञ्ञाता परिब्बाजका। अथ खो भगवा सायन्हसमयं पटिसल्लाना वुट्ठितो येन सिप्पिनिकातीरं परिब्बाजकारामो तेनुपसङ्कमि; उपसङ्कमित्वा पञ्ञत्ते आसने निसीदि। निसज्ज खो भगवा ते परिब्बाजके एतदवोच –
‘‘चत्तारिमानि, परिब्बाजका, धम्मपदानि अग्गञ्ञानि रत्तञ्ञानि वंसञ्ञानि पोराणानि असंकिण्णानि असंकिण्णपुब्बानि, न संकीयन्ति न संकीयिस्सन्ति, अप्पटिकुट्ठानि समणेहि ब्राह्मणेहि विञ्ञूहि। कतमानि चत्तारि? अनभिज्झा, परिब्बाजका, धम्मपदं अग्गञ्ञं रत्तञ्ञं वंसञ्ञं पोराणं असंकिण्णं असंकिण्णपुब्बं, न संकीयति न संकीयिस्सति, अप्पटिकुट्ठं समणेहि ब्राह्मणेहि विञ्ञूहि। अब्यापादो, परिब्बाजका, धम्मपदं…पे॰… सम्मासति, परिब्बाजका, धम्मपदं…पे॰… सम्मासमाधि, परिब्बाजका, धम्मपदं अग्गञ्ञं रत्तञ्ञं वंसञ्ञं पोराणं असंकिण्णं असंकिण्णपुब्बं, न संकीयति न संकीयिस्सति, अप्पटिकुट्ठं समणेहि ब्राह्मणेहि विञ्ञूहि। इमानि खो , परिब्बाजका, चत्तारि धम्मपदानि अग्गञ्ञानि रत्तञ्ञानि वंसञ्ञानि पोराणानि असंकिण्णानि असंकिण्णपुब्बानि, न संकीयन्ति न संकीयिस्सन्ति, अप्पटिकुट्ठानि समणेहि ब्राह्मणेहि विञ्ञूहि।
‘‘यो खो, परिब्बाजका, एवं वदेय्य – ‘अहमेतं अनभिज्झं धम्मपदं पच्चक्खाय अभिज्झालुं कामेसु तिब्बसारागं समणं वा ब्राह्मणं वा पञ्ञापेस्सामी’ति, तमहं तत्थ एवं वदेय्यं – ‘एतु वदतु ब्याहरतु पस्सामिस्सानुभाव’न्ति। सो वत, परिब्बाजका, अनभिज्झं धम्मपदं पच्चक्खाय अभिज्झालुं कामेसु तिब्बसारागं समणं वा ब्राह्मणं वा पञ्ञापेस्सतीति नेतं ठानं विज्जति।
‘‘यो खो, परिब्बाजका, एवं वदेय्य – ‘अहमेतं अब्यापादं धम्मपदं पच्चक्खाय ब्यापन्नचित्तं पदुट्ठमनसङ्कप्पं समणं वा ब्राह्मणं वा पञ्ञापेस्सामी’ति, तमहं तत्थ एवं वदेय्यं – ‘एतु वदतु ब्याहरतु पस्सामिस्सानुभाव’न्ति। सो वत, परिब्बाजका, अब्यापादं धम्मपदं पच्चक्खाय ब्यापन्नचित्तं पदुट्ठमनसङ्कप्पं समणं वा ब्राह्मणं वा पञ्ञापेस्सतीति नेतं ठानं विज्जति।
‘‘यो खो, परिब्बाजका, एवं वदेय्य – ‘अहमेतं सम्मासतिं धम्मपदं पच्चक्खाय मुट्ठस्सतिं असम्पजानं समणं वा ब्राह्मणं वा पञ्ञापेस्सामी’ति, तमहं तत्थ एवं वदेय्यं – ‘एतु वदतु ब्याहरतु पस्सामिस्सानुभाव’न्ति। सो वत, परिब्बाजका, सम्मासतिं धम्मपदं पच्चक्खाय मुट्ठस्सतिं असम्पजानं समणं वा ब्राह्मणं वा पञ्ञापेस्सतीति नेतं ठानं विज्जति।
‘‘यो खो, परिब्बाजका, एवं वदेय्य – ‘अहमेतं सम्मासमाधिं धम्मपदं पच्चक्खाय असमाहितं विब्भन्तचित्तं समणं वा ब्राह्मणं वा पञ्ञापेस्सामी’ति, तमहं तत्थ एवं वदेय्यं – ‘एतु वदतु ब्याहरतु पस्सामिस्सानुभाव’न्ति। सो वत, परिब्बाजका, सम्मासमाधिं धम्मपदं पच्चक्खाय असमाहितं विब्भन्तचित्तं समणं वा ब्राह्मणं वा पञ्ञापेस्सतीति नेतं ठानं विज्जति।
‘‘यो खो, परिब्बाजका, इमानि चत्तारि धम्मपदानि गरहितब्बं पटिक्कोसितब्बं मञ्ञेय्य, तस्स दिट्ठेव धम्मे चत्तारो सहधम्मिका वादानुपाता गारय्हा ठाना [वादानुवादा गारय्हं ठानं (म॰ नि॰ ३.८)] आगच्छन्ति। कतमे चत्तारो? अनभिज्झं चे भवं धम्मपदं गरहति पटिक्कोसति, ये च हि [ये च (म॰ नि॰ ३.१४२-१४३)] अभिज्झालू कामेसु तिब्बसारागा समणब्राह्मणा ते भोतो पुज्जा ते भोतो पासंसा। अब्यापादं चे भवं धम्मपदं गरहति पटिक्कोसति, ये च हि ब्यापन्नचित्ता पदुट्ठमनसङ्कप्पा समणब्राह्मणा ते भोतो पुज्जा ते भोतो पासंसा। सम्मासतिं चे भवं धम्मपदं गरहति पटिक्कोसति, ये च हि मुट्ठस्सती असम्पजाना समणब्राह्मणा ते भोतो पुज्जा ते भोतो पासंसा। सम्मासमाधिं चे भवं धम्मपदं गरहति पटिक्कोसति, ये च हि असमाहिता विब्भन्तचित्ता समणब्राह्मणा ते भोतो पुज्जा ते भोतो पासंसा।
‘‘यो खो, परिब्बाजका, इमानि चत्तारि धम्मपदानि गरहितब्बं पटिक्कोसितब्बं मञ्ञेय्य, तस्स दिट्ठेव धम्मे इमे चत्तारो सहधम्मिका वादानुपाता गारय्हा ठाना आगच्छन्ति । येपि ते परिब्बाजका अहेसुं उक्कला वस्सभञ्ञा [वस्सभिञ्ञा (क॰) सं॰ नि॰ ३.६२ पस्सितब्बं] अहेतुकवादा अकिरियवादा नत्थिकवादा, तेपि इमानि चत्तारि धम्मपदानि न गरहितब्बं न पटिक्कोसितब्बं अमञ्ञिंसु। तं किस्स हेतु? निन्दाब्यारोसनउपारम्भभया’’ति [उपवादभयाति (क॰) म॰ नि॰ ३.१५०; सं॰ नि॰ ३.६२ पस्सितब्बं]।
‘‘अब्यापन्नो सदा सतो, अज्झत्तं सुसमाहितो।
अभिज्झाविनये सिक्खं, अप्पमत्तोति वुच्चती’’ति॥ दसमं।
उरुवेलवग्गो ततियो।
तस्सुद्दानं –
द्वे उरुवेला लोको काळको [कोळिको (क॰)], ब्रह्मचरियेन पञ्चमं।
कुहं सन्तुट्ठि वंसो च, धम्मपदं परिब्बाजकेन चाति॥