०२. चरवग्गो

२. चरवग्गो

१. चरसुत्तं

११. [इतिवु॰ ११०] ‘‘चरतो चेपि, भिक्खवे, भिक्खुनो उप्पज्जति कामवितक्को वा ब्यापादवितक्को वा विहिंसावितक्को वा। तं चे भिक्खु अधिवासेति, नप्पजहति न विनोदेति न ब्यन्तीकरोति [ब्यन्तिकरोति (पी॰), ब्यन्तिं करोति (क॰)] न अनभावं गमेति, चरम्पि, भिक्खवे, भिक्खु एवंभूतो ‘अनातापी अनोत्तापी सततं समितं कुसीतो हीनवीरियो’ति वुच्चति।
‘‘ठितस्स चेपि, भिक्खवे, भिक्खुनो उप्पज्जति कामवितक्को वा ब्यापादवितक्को वा विहिंसावितक्को वा। तं चे भिक्खु अधिवासेति, नप्पजहति न विनोदेति न ब्यन्तीकरोति न अनभावं गमेति, ठितोपि, भिक्खवे, भिक्खु एवंभूतो ‘अनातापी अनोत्तापी सततं समितं कुसीतो हीनवीरियो’ति वुच्चति।
‘‘निसिन्नस्स चेपि, भिक्खवे, भिक्खुनो उप्पज्जति कामवितक्को वा ब्यापादवितक्को वा विहिंसावितक्को वा। तं चे भिक्खु अधिवासेति, नप्पजहति न विनोदेति न ब्यन्तीकरोति न अनभावं गमेति, निसिन्नोपि, भिक्खवे, भिक्खु एवंभूतो ‘अनातापी अनोत्तापी सततं समितं कुसीतो हीनवीरियो’ति वुच्चति।
‘‘सयानस्स चेपि, भिक्खवे, भिक्खुनो जागरस्स उप्पज्जति कामवितक्को वा ब्यापादवितक्को वा विहिंसावितक्को वा। तं चे भिक्खु अधिवासेति, नप्पजहति न विनोदेति न ब्यन्तीकरोति न अनभावं गमेति, सयानोपि, भिक्खवे, भिक्खु जागरो एवंभूतो ‘अनातापी अनोत्तापी सततं समितं कुसीतो हीनवीरियो’ति वुच्चति।
‘‘चरतो चेपि, भिक्खवे, भिक्खुनो उप्पज्जति कामवितक्को वा ब्यापादवितक्को वा विहिंसावितक्को वा। तं चे भिक्खु नाधिवासेति, पजहति विनोदेति ब्यन्तीकरोति अनभावं गमेति, चरम्पि, भिक्खवे, भिक्खु एवंभूतो ‘आतापी ओत्तापी सततं समितं आरद्धवीरियो पहितत्तो’ति वुच्चति।
‘‘ठितस्स चेपि, भिक्खवे, भिक्खुनो उप्पज्जति कामवितक्को वा ब्यापादवितक्को वा विहिंसावितक्को वा। तं चे भिक्खु नाधिवासेति, पजहति विनोदेति ब्यन्तीकरोति अनभावं गमेति, ठितोपि, भिक्खवे, भिक्खु एवंभूतो ‘आतापी ओत्तापी सततं समितं आरद्धवीरियो पहितत्तो’ति वुच्चति।
‘‘निसिन्नस्स चेपि, भिक्खवे, भिक्खुनो उप्पज्जति कामवितक्को वा ब्यापादवितक्को वा विहिंसावितक्को वा। तं चे भिक्खु नाधिवासेति, पजहति विनोदेति ब्यन्तीकरोति अनभावं गमेति, निसिन्नोपि, भिक्खवे, भिक्खु एवंभूतो ‘आतापी ओत्तापी सततं समितं आरद्धवीरियो पहितत्तो’ति वुच्चति।
‘‘सयानस्स चेपि, भिक्खवे, भिक्खुनो जागरस्स उप्पज्जति कामवितक्को वा ब्यापादवितक्को वा विहिंसावितक्को वा। तं चे भिक्खु नाधिवासेति, पजहति विनोदेति ब्यन्तीकरोति अनभावं गमेति, सयानोपि, भिक्खवे, भिक्खु जागरो एवंभूतो ‘आतापी ओत्तापी सततं समितं आरद्धवीरियो पहितत्तो’ति वुच्चती’’ति।
‘‘चरं वा यदि वा तिट्ठं, निसिन्नो उद वा सयं।
यो वितक्कं वितक्केति, पापकं गेहनिस्सितं॥
‘‘कुम्मग्गप्पटिपन्नो सो, मोहनेय्येसु मुच्छितो।
अभब्बो तादिसो भिक्खु, फुट्ठुं सम्बोधिमुत्तमं॥
‘‘यो च चरं वा तिट्ठं वा, निसिन्नो उद वा सयं।
वितक्कं समयित्वान, वितक्कूपसमे रतो।
भब्बो सो तादिसो भिक्खु, फुट्ठुं सम्बोधिमुत्तम’’न्ति॥ पठमं।

२. सीलसुत्तं

१२. ‘‘सम्पन्नसीला, भिक्खवे, विहरथ सम्पन्नपातिमोक्खा, पातिमोक्खसंवरसंवुता विहरथ आचारगोचरसम्पन्ना अणुमत्तेसु वज्जेसु भयदस्साविनो। समादाय सिक्खथ सिक्खापदेसु। सम्पन्नसीलानं वो, भिक्खवे, विहरतं सम्पन्नपातिमोक्खानं पातिमोक्खसंवरसंवुतानं विहरतं आचारगोचरसम्पन्नानं अणुमत्तेसु वज्जेसु भयदस्सावीनं समादाय सिक्खतं सिक्खापदेसु किमस्स उत्तरि करणीयं?
‘‘चरतो चेपि, भिक्खवे, भिक्खुनो अभिज्झाब्यापादो विगतो होति, थिनमिद्धं… उद्धच्चकुक्कुच्चं… विचिकिच्छा पहीना होति, आरद्धं होति वीरियं असल्लीनं, उपट्ठिता सति असम्मुट्ठा, पस्सद्धो कायो असारद्धो, समाहितं चित्तं एकग्गं, चरम्पि, भिक्खवे, भिक्खु एवंभूतो ‘आतापी ओत्तापी सततं समितं आरद्धवीरियो पहितत्तो’ति वुच्चति।
‘‘ठितस्स चेपि, भिक्खवे, भिक्खुनो अभिज्झाब्यापादो विगतो होति, थिनमिद्धं… उद्धच्चकुक्कुच्चं… विचिकिच्छा पहीना होति, आरद्धं होति वीरियं असल्लीनं, उपट्ठिता सति असम्मुट्ठा, पस्सद्धो कायो असारद्धो, समाहितं चित्तं एकग्गं, ठितोपि, भिक्खवे, भिक्खु एवंभूतो ‘आतापी ओत्तापी सततं समितं आरद्धवीरियो पहितत्तो’ति वुच्चति।
‘‘निसिन्नस्स चेपि, भिक्खवे, भिक्खुनो अभिज्झाब्यापादो विगतो होति, थिनमिद्धं… उद्धच्चकुक्कुच्चं… विचिकिच्छा पहीना होति, आरद्धं होति वीरियं असल्लीनं, उपट्ठिता सति असम्मुट्ठा, पस्सद्धो कायो असारद्धो, समाहितं चित्तं एकग्गं, निसिन्नोपि, भिक्खवे, भिक्खु एवंभूतो ‘आतापी ओत्तापी सततं समितं आरद्धवीरियो पहितत्तो’ति वुच्चति।
‘‘सयानस्स चेपि, भिक्खवे, भिक्खुनो जागरस्स अभिज्झाब्यापादो विगतो होति, थिनमिद्धं… उद्धच्चकुक्कुच्चं… विचिकिच्छा पहीना होति, आरद्धं होति वीरियं असल्लीनं, उपट्ठिता सति असम्मुट्ठा, पस्सद्धो कायो असारद्धो, समाहितं चित्तं एकग्गं, सयानोपि, भिक्खवे, भिक्खु जागरो एवंभूतो ‘आतापी ओत्तापी सततं समितं आरद्धवीरियो पहितत्तो’ति वुच्चती’’ति।
‘‘यतं [यथा (क॰) इतिवु॰ १११] चरे यतं [यथा (क॰) इतिवु॰ १११] तिट्ठे, यतं [यथा (क॰) इतिवु॰ १११] अच्छे यतं [यथा (क॰) इतिवु॰ १११] सये।
यतं [यथा (क॰) इतिवु॰ १११] समिञ्जये [सम्मिञ्जये (सी॰ स्या॰ कं॰ पी॰)] भिक्खु, यतमेनं [यतमेव नं (सी॰), यतमेतं (स्या॰ कं॰), यतमेव (?)] पसारये॥
‘‘उद्धं तिरियं अपाचीनं, यावता जगतो गति।
समवेक्खिता च धम्मानं, खन्धानं उदयब्बयं॥
‘‘चेतोसमथसामीचिं, सिक्खमानं सदा सतं।
सततं पहितत्तोति, आहु भिक्खुं तथाविध’’न्ति॥ दुतियं।

३. पधानसुत्तं

१३. ‘‘चत्तारिमानि, भिक्खवे, सम्मप्पधानानि। कतमानि चत्तारि? इध, भिक्खवे, भिक्खु अनुप्पन्नानं पापकानं अकुसलानं धम्मानं अनुप्पादाय छन्दं जनेति वायमति वीरियं आरभति चित्तं पग्गण्हाति पदहति; उप्पन्नानं पापकानं अकुसलानं धम्मानं पहानाय छन्दं जनेति वायमति वीरियं आरभति चित्तं पग्गण्हाति पदहति; अनुप्पन्नानं कुसलानं धम्मानं उप्पादाय छन्दं जनेति वायमति वीरियं आरभति चित्तं पग्गण्हाति पदहति; उप्पन्नानं कुसलानं धम्मानं ठितिया असम्मोसाय भिय्योभावाय वेपुल्लाय भावनाय पारिपूरिया छन्दं जनेति वायमति वीरियं आरभति चित्तं पग्गण्हाति पदहति। इमानि खो, भिक्खवे, चत्तारि सम्मप्पधानानी’’ति।
‘‘सम्मप्पधाना मारधेय्याभिभूता,
ते असिता जातिमरणभयस्स पारगू।
ते तुसिता जेत्वा मारं सवाहिनिं [सवाहनं (स्या॰ कं॰ पी॰ क॰)] ते अनेजा,
सब्बं नमुचिबलं उपातिवत्ता ते सुखिता’’ति॥ ततियं।

४. संवरसुत्तं

१४. ‘‘चत्तारिमानि , भिक्खवे, पधानानि। कतमानि चत्तारि? संवरप्पधानं, पहानप्पधानं, भावनाप्पधानं, अनुरक्खणाप्पधानं। कतमञ्च, भिक्खवे, संवरप्पधानं? इध, भिक्खवे, भिक्खु चक्खुना रूपं दिस्वा न निमित्तग्गाही होति नानुब्यञ्जनग्गाही। यत्वाधिकरणमेनं चक्खुन्द्रियं असंवुतं विहरन्तं अभिज्झादोमनस्सा पापका अकुसला धम्मा अन्वास्सवेय्युं , तस्स संवराय पटिपज्जति, रक्खति चक्खुन्द्रियं, चक्खुन्द्रिये संवरं आपज्जति। सोतेन सद्दं सुत्वा… घानेन गन्धं घायित्वा… जिव्हाय रसं सायित्वा… कायेन फोट्ठब्बं फुसित्वा… मनसा धम्मं विञ्ञाय न निमित्तग्गाही होति नानुब्यञ्जनग्गाही, यत्वाधिकरणमेनं मनिन्द्रियं असंवुतं विहरन्तं अभिज्झादोमनस्सा पापका अकुसला धम्मा अन्वास्सवेय्युं, तस्स संवराय पटिपज्जति, रक्खति मनिन्द्रियं, मनिन्द्रिये संवरं आपज्जति। इदं वुच्चति, भिक्खवे, संवरप्पधानं।
‘‘कतमञ्च, भिक्खवे, पहानप्पधानं? इध, भिक्खवे, भिक्खु उप्पन्नं कामवितक्कं नाधिवासेति पजहति विनोदेति ब्यन्तीकरोति अनभावं गमेति; उप्पन्नं ब्यापादवितक्कं…पे॰… उप्पन्नं विहिंसावितक्कं…पे॰… उप्पन्नुप्पन्ने पापके अकुसले धम्मे नाधिवासेति पजहति विनोदेति ब्यन्तीकरोति अनभावं गमेति। इदं वुच्चति, भिक्खवे, पहानप्पधानं।
‘‘कतमञ्च, भिक्खवे, भावनाप्पधानं? इध, भिक्खवे, भिक्खु सतिसम्बोज्झङ्गं भावेति विवेकनिस्सितं विरागनिस्सितं निरोधनिस्सितं वोस्सग्गपरिणामिं, धम्मविचयसम्बोज्झङ्गं भावेति… वीरियसम्बोज्झङ्गं भावेति… पीतिसम्बोज्झङ्गं भावेति… पस्सद्धिसम्बोज्झङ्गं भावेति… समाधिसम्बोज्झङ्गं भावेति… उपेक्खासम्बोज्झङ्गं भावेति विवेकनिस्सितं विरागनिस्सितं निरोधनिस्सितं वोस्सग्गपरिणामिं। इदं वुच्चति, भिक्खवे, भावनाप्पधानं।
‘‘कतमञ्च , भिक्खवे, अनुरक्खणाप्पधानं? इध, भिक्खवे, भिक्खु उप्पन्नं भद्दकं समाधिनिमित्तं अनुरक्खति अट्ठिकसञ्ञं पुळवकसञ्ञं विनीलकसञ्ञं विच्छिद्दकसञ्ञं उद्धुमातकसञ्ञं। इदं वुच्चति, भिक्खवे, अनुरक्खणाप्पधानं। इमानि खो, भिक्खवे, चत्तारि पधानानी’’ति।
‘‘संवरो च पहानञ्च, भावना अनुरक्खणा।
एते पधाना चत्तारो, देसितादिच्चबन्धुना।
येहि भिक्खु इधातापी, खयं दुक्खस्स पापुणे’’ति॥ चतुत्थं।

५. पञ्ञत्तिसुत्तं

१५. ‘‘चतस्सो इमा, भिक्खवे, अग्गपञ्ञत्तियो। कतमा चतस्सो? एतदग्गं, भिक्खवे, अत्तभावीनं यदिदं – राहु असुरिन्दो। एतदग्गं, भिक्खवे, कामभोगीनं यदिदं – राजा मन्धाता। एतदग्गं, भिक्खवे, आधिपतेय्यानं यदिदं – मारो पापिमा। सदेवके, भिक्खवे, लोके समारके सब्रह्मके सस्समणब्राह्मणिया पजाय सदेवमनुस्साय तथागतो अग्गमक्खायति अरहं सम्मासम्बुद्धो। इमा खो, भिक्खवे, चतस्सो अग्गपञ्ञत्तियो’’ति।
‘‘राहुग्गं अत्तभावीनं, मन्धाता कामभोगिनं।
मारो आधिपतेय्यानं, इद्धिया यससा जलं॥
‘‘उद्धं तिरियं अपाचीनं, यावता जगतो गति।
सदेवकस्स लोकस्स, बुद्धो अग्गो पवुच्चती’’ति॥ पञ्चमं।

६. सोखुम्मसुत्तं

१६. ‘‘चत्तारिमानि, भिक्खवे, सोखुम्मानि। कतमानि चत्तारि? इध, भिक्खवे, भिक्खु रूपसोखुम्मेन समन्नागतो होति परमेन; तेन च रूपसोखुम्मेन अञ्ञं रूपसोखुम्मं उत्तरितरं वा पणीततरं वा न समनुपस्सति; तेन च रूपसोखुम्मेन अञ्ञं रूपसोखुम्मं उत्तरितरं वा पणीततरं वा न पत्थेति। वेदनासोखुम्मेन समन्नागतो होति परमेन; तेन च वेदनासोखुम्मेन अञ्ञं वेदनासोखुम्मं उत्तरितरं वा पणीततरं वा न समनुपस्सति; तेन च वेदनासोखुम्मेन अञ्ञं वेदनासोखुम्मं उत्तरितरं वा पणीततरं वा न पत्थेति। सञ्ञासोखुम्मेन समन्नागतो होति परमेन; तेन च सञ्ञासोखुम्मेन अञ्ञं सञ्ञासोखुम्मं उत्तरितरं वा पणीततरं वा न समनुपस्सति; तेन च सञ्ञासोखुम्मेन अञ्ञं सञ्ञासोखुम्मं उत्तरितरं वा पणीततरं वा न पत्थेति। सङ्खारसोखुम्मेन समन्नागतो होति परमेन; तेन च सङ्खारसोखुम्मेन अञ्ञं सङ्खारसोखुम्मं उत्तरितरं वा पणीततरं वा न समनुपस्सति; तेन च सङ्खारसोखुम्मेन अञ्ञं सङ्खारसोखुम्मं उत्तरितरं वा पणीततरं वा न पत्थेति। इमानि खो, भिक्खवे, चत्तारि सोखुम्मानी’’ति।
‘‘रूपसोखुम्मतं ञत्वा, वेदनानञ्च सम्भवं।
सञ्ञा यतो समुदेति, अत्थं गच्छति यत्थ च।
सङ्खारे परतो ञत्वा, दुक्खतो नो च अत्ततो॥
‘‘स वे सम्मद्दसो भिक्खु, सन्तो सन्तिपदे रतो।
धारेति अन्तिमं देहं, जेत्वा मारं सवाहिनि’’न्ति॥ छट्ठं।

७. पठमअगतिसुत्तं

१७. ‘‘चत्तारिमानि, भिक्खवे, अगतिगमनानि। कतमानि चत्तारि? छन्दागतिं गच्छति, दोसागतिं गच्छति, मोहागतिं गच्छति, भयागतिं गच्छति – इमानि खो, भिक्खवे, चत्तारि अगतिगमनानी’’ति।
‘‘छन्दा दोसा भया मोहा, यो धम्मं अतिवत्तति।
निहीयति तस्स यसो, काळपक्खेव चन्दिमा’’ति॥ सत्तमं।

८. दुतियअगतिसुत्तं

१८. ‘‘चत्तारिमानि , भिक्खवे, नागतिगमनानि। कतमानि चत्तारि? न छन्दागतिं गच्छति, न दोसागतिं गच्छति, न मोहागतिं गच्छति, न भयागतिं गच्छति – इमानि खो, भिक्खवे, चत्तारि नागतिगमनानी’’ति।
‘‘छन्दा दोसा भया मोहा, यो धम्मं नातिवत्तति।
आपूरति तस्स यसो, सुक्कपक्खेव चन्दिमा’’ति॥ अट्ठमं।

९. ततियअगतिसुत्तं

१९. ‘‘चत्तारिमानि, भिक्खवे, अगतिगमनानि। कतमानि चत्तारि? छन्दागतिं गच्छति , दोसागतिं गच्छति, मोहागतिं गच्छति, भयागतिं गच्छति – इमानि खो, भिक्खवे, चत्तारि अगतिगमनानि।
‘‘चत्तारिमानि, भिक्खवे, नागतिगमनानि। कतमानि चत्तारि? न छन्दागतिं गच्छति, न दोसागतिं गच्छति, न मोहागतिं गच्छति, न भयागतिं गच्छति – इमानि खो, भिक्खवे, चत्तारि नागतिगमनानी’’ति।
‘‘छन्दा दोसा भया मोहा, यो धम्मं अतिवत्तति।
निहीयति तस्स यसो, काळपक्खेव चन्दिमा॥
‘‘छन्दा दोसा भया मोहा, यो धम्मं नातिवत्तति।
आपूरति तस्स यसो, सुक्कपक्खेव चन्दिमा’’ति॥ नवमं।

१०. भत्तुद्देसकसुत्तं

२०. ‘‘चतूहि, भिक्खवे, धम्मेहि समन्नागतो भत्तुद्देसको यथाभतं निक्खित्तो एवं निरये। कतमेहि चतूहि? छन्दागतिं गच्छति, दोसागतिं गच्छति, मोहागतिं गच्छति, भयागतिं गच्छति – इमेहि खो, भिक्खवे, चतूहि धम्मेहि समन्नागतो भत्तुद्देसको यथाभतं निक्खित्तो एवं निरये।
‘‘चतूहि, भिक्खवे, धम्मेहि समन्नागतो भत्तुद्देसको यथाभतं निक्खित्तो एवं सग्गे। कतमेहि चतूहि? न छन्दागतिं गच्छति, न दोसागतिं गच्छति, न मोहागतिं गच्छति, न भयागतिं गच्छति – इमेहि खो, भिक्खवे, चतूहि धम्मेहि समन्नागतो भत्तुद्देसको यथाभतं निक्खित्तो एवं सग्गे’’ति।
‘‘ये केचि कामेसु असञ्ञता जना,
अधम्मिका होन्ति अधम्मगारवा।
छन्दा दोसा मोहा च भया गामिनो [छन्दा च दोसा च भया च गामिनो (सी॰ स्या॰ कं॰ पी)],
परिसाकसटो [परिसक्कसावो (सी॰ स्या॰ कं॰ पी॰)] च पनेस वुच्चति॥
‘‘एवञ्हि वुत्तं समणेन जानता,
तस्मा हि ते सप्पुरिसा पसंसिया।
धम्मे ठिता ये न करोन्ति पापकं,
न छन्दा न दोसा न मोहा न भया च गामिनो [न छन्ददोसा न भया च गामिनो (सी॰ स्या॰ कं॰ पी॰)]।
‘‘परिसाय मण्डो च पनेस वुच्चति,
एवञ्हि वुत्तं समणेन जानता’’ति॥ दसमं।
चरवग्गो दुतियो।
तस्सुद्दानं –
चरं सीलं पधानानि, संवरं पञ्ञत्ति पञ्चमं।
सोखुम्मं तयो अगती, भत्तुद्देसेन ते दसाति॥