(१६) ६. अचेलकवग्गो
१५७-१६३. ‘‘तिस्सो इमा, भिक्खवे, पटिपदा। कतमा तिस्सो? आगाळ्हा पटिपदा, निज्झामा पटिपदा, मज्झिमा पटिपदा। कतमा च, भिक्खवे, आगाळ्हा पटिपदा? इध, भिक्खवे, एकच्चो एवंवादी होति एवंदिट्ठि – ‘नत्थि कामेसु दोसो’ति। सो कामेसु पातब्यतं आपज्जति। अयं वुच्चति, भिक्खवे, आगाळ्हा पटिपदा।
‘‘कतमा च, भिक्खवे, निज्झामा पटिपदा? इध, भिक्खवे, एकच्चो अचेलको होति मुत्ताचारो, हत्थापलेखनो [हत्थावलेखनो (स्या॰ कं॰) दी॰ नि॰ १.३९४; म॰ नि॰ १.१५५ पस्सितब्बं], न एहिभदन्तिको, न तिट्ठभदन्तिको, नाभिहटं न उद्दिस्सकतं न निमन्तनं सादियति। सो न कुम्भिमुखा पटिग्गण्हाति, न कळोपिमुखा [खळोपिमुखा (सी॰ स्या॰ कं॰)] पटिग्गण्हाति न एळकमन्तरं न दण्डमन्तरं न मुसलमन्तरं न द्विन्नं भुञ्जमानानं न गब्भिनिया न पायमानाय न पुरिसन्तरगताय न सङ्कित्तीसु न यत्थ सा उपट्ठितो होति न यत्थ मक्खिका सण्डसण्डचारिनी न मच्छं न मंसं न सुरं न मेरयं, न थुसोदकं पिवति। सो एकागारिको वा होति एकालोपिको, द्वागारिको वा होति द्वालोपिको… सत्तागारिको वा होति सत्तालोपिको; एकिस्सापि दत्तिया यापेति, द्वीहिपि दत्तीहि यापेति… सत्तहिपि दत्तीहि यापेति; एकाहिकम्पि आहारं आहारेति, द्वाहिकम्पि आहारं आहारेति… सत्ताहिकम्पि आहारं आहारेति – इति एवरूपं अद्धमासिकम्पि परियायभत्तभोजनानुयोगमनुयुत्तो विहरति।
सो साकभक्खोपि होति, सामाकभक्खोपि होति, नीवारभक्खोपि होति, दद्दुलभक्खोपि होति, हटभक्खोपि होति , कण्हभक्खोपि होति, आचामभक्खोपि होति, पिञ्ञाकभक्खोपि होति, तिणभक्खोपि होति, गोमयभक्खोपि होति, वनमूलफलाहारो यापेति पवत्तफलभोजी।
सो साणानिपि धारेति, मसाणानिपि धारेति, छवदुस्सानिपि धारेति, पंसुकूलानिपि धारेति, तिरीटानिपि धारेति, अजिनम्पि धारेति, अजिनक्खिपम्पि धारेति, कुसचीरम्पि धारेति , वाकचीरम्पि धारेति, फलकचीरम्पि धारेति, केसकम्बलम्पि धारेति, वाळकम्बलम्पि धारेति, उलूकपक्खिकम्पि धारेति, केसमस्सुलोचकोपि होति केसमस्सुलोचनानुयोगमनुयुत्तो, उब्भट्ठकोपि होति आसनपटिक्खित्तो, उक्कुटिकोपि होति उक्कुटिकप्पधानमनुयुत्तो, कण्टकापस्सयिकोपि होति कण्टकापस्सये सेय्यं कप्पेति, सायततियकम्पि उदकोरोहनानुयोगमनुयुत्तो विहरति – इति एवरूपं अनेकविहितं कायस्स आतापनपरितापनानुयोगमनुयुत्तो विहरति। अयं वुच्चति, भिक्खवे, निज्झामा पटिपदा।
‘‘कतमा च, भिक्खवे, मज्झिमा पटिपदा? इध, भिक्खवे, भिक्खु काये कायानुपस्सी विहरति आतापी सम्पजानो सतिमा विनेय्य लोके अभिज्झादोमनस्सं; वेदनासु…पे॰… चित्ते…पे॰… धम्मेसु धम्मानुपस्सी विहरति आतापी सम्पजानो सतिमा विनेय्य लोके अभिज्झादोमनस्सं। अयं वुच्चति, भिक्खवे, मज्झिमा पटिपदा। इमा खो, भिक्खवे, तिस्सो पटिपदा’’ति।
‘‘तिस्सो इमा, भिक्खवे, पटिपदा। कतमा तिस्सो? आगाळ्हा पटिपदा, निज्झामा पटिपदा, मज्झिमा पटिपदा। कतमा च, भिक्खवे, आगाळ्हा पटिपदा…पे॰… अयं वुच्चति, भिक्खवे, आगाळ्हा पटिपदा।
‘‘कतमा च, भिक्खवे, निज्झामा पटिपदा…पे॰… अयं वुच्चति, भिक्खवे, निज्झामा पटिपदा।
‘‘कतमा च, भिक्खवे, मज्झिमा पटिपदा? इध, भिक्खवे, भिक्खु अनुप्पन्नानं पापकानं अकुसलानं धम्मानं अनुप्पादाय छन्दं जनेति वायमति वीरियं आरभति चित्तं पग्गण्हाति पदहति; उप्पन्नानं पापकानं अकुसलानं धम्मानं पहानाय छन्दं जनेति वायमति वीरियं आरभति चित्तं पग्गण्हाति पदहति; अनुप्पन्नानं कुसलानं धम्मानं उप्पादाय छन्दं जनेति वायमति वीरियं आरभति चित्तं पग्गण्हाति पदहति; उप्पन्नानं कुसलानं धम्मानं ठितिया असम्मोसाय भिय्योभावाय वेपुल्लाय भावनाय पारिपूरिया छन्दं जनेति वायमति वीरियं आरभति चित्तं पग्गण्हाति पदहति…।
‘‘छन्दसमाधिपधानसङ्खारसमन्नागतं इद्धिपादं भावेति वीरियसमाधि…पे॰… चित्तसमाधि…पे॰… वीमंसासमाधिपधानसङ्खारसमन्नागतं इद्धिपादं भावेति…पे॰…।
‘‘सद्धिन्द्रियं भावेति… वीरियिन्द्रियं भावेति… सतिन्द्रियं भावेति… समाधिन्द्रियं भावेति… पञ्ञिन्द्रियं भावेति…।
‘‘सद्धाबलं भावेति… वीरियबलं भावेति… सतिबलं भावेति… समाधिबलं भावेति… पञ्ञाबलं भावेति…।
‘‘सतिसम्बोज्झङ्गं भावेति… धम्मविचयसम्बोज्झङ्गं भावेति… वीरियसम्बोज्झङ्गं भावेति… पीतिसम्बोज्झङ्गं भावेति… पस्सद्धिसम्बोज्झङ्गं भावेति… समाधिसम्बोज्झङ्गं भावेति… उपेक्खासम्बोज्झङ्गं भावेति…।
‘‘सम्मादिट्ठिं भावेति… सम्मासङ्कप्पं भावेति… सम्मावाचं भावेति… सम्माकम्मन्तं भावेति … सम्माआजीवं भावेति… सम्मावायामं भावेति… सम्मासतिं भावेति… सम्मासमाधिं भावेति…। अयं वुच्चति, भिक्खवे, मज्झिमा पटिपदा। इमा खो, भिक्खवे, तिस्सो पटिपदा’’ति।
अचेलकवग्गो छट्ठो।
तस्सुद्दानं –
सतिपट्ठानं सम्मप्पधानं, इद्धिपादिन्द्रियेन च।
बलं बोज्झङ्गो मग्गो च, पटिपदाय योजयेति॥