(१३) ३. कुसिनारवग्गो
१. कुसिनारसुत्तं
१२४. एकं समयं भगवा कुसिनारायं विहरति बलिहरणे वनसण्डे। तत्र खो भगवा भिक्खू आमन्तेसि – ‘‘भिक्खवो’’ति। ‘‘भदन्ते’’ति ते भिक्खू भगवतो पच्चस्सोसुं। भगवा एतदवोच –
‘‘इध, भिक्खवे, भिक्खु अञ्ञतरं गामं वा निगमं वा उपनिस्साय विहरति। तमेनं गहपति वा गहपतिपुत्तो वा उपसङ्कमित्वा स्वातनाय भत्तेन निमन्तेति । आकङ्खमानो, भिक्खवे, भिक्खु अधिवासेति। सो तस्सा रत्तिया अच्चयेन पुब्बण्हसमयं निवासेत्वा पत्तचीवरमादाय येन तस्स गहपतिस्स वा गहपतिपुत्तस्स वा निवेसनं तेनुपसङ्कमति; उपसङ्कमित्वा पञ्ञत्ते आसने निसीदति। तमेनं सो गहपति वा गहपतिपुत्तो वा पणीतेन खादनीयेन भोजनीयेन सहत्था सन्तप्पेति सम्पवारेति।
‘‘तस्स एवं होति – ‘साधु वत म्यायं गहपति वा गहपतिपुत्तो वा पणीतेन खादनीयेन भोजनीयेन सहत्था सन्तप्पेति सम्पवारेती’ति। एवम्पिस्स होति – ‘अहो वत मायं गहपति वा गहपतिपुत्तो वा आयतिम्पि एवरूपेन पणीतेन खादनीयेन भोजनीयेन सहत्था सन्तप्पेय्य सम्पवारेय्या’ति! सो तं पिण्डपातं गथितो [गधितो (स्या॰ कं॰ क॰)] मुच्छितो अज्झोसन्नो [अज्झापन्नो (सी॰ क॰) अज्झोपन्नो (टीका)] अनादीनवदस्सावी अनिस्सरणपञ्ञो परिभुञ्जति। सो तत्थ कामवितक्कम्पि वितक्केति, ब्यापादवितक्कम्पि वितक्केति, विहिंसावितक्कम्पि वितक्केति। एवरूपस्साहं, भिक्खवे, भिक्खुनो दिन्नं न महप्फलन्ति वदामि। तं किस्स हेतु? पमत्तो हि, भिक्खवे, भिक्खु विहरति।
‘‘इध पन, भिक्खवे, भिक्खु अञ्ञतरं गामं वा निगमं वा उपनिस्साय विहरति। तमेनं गहपति वा गहपतिपुत्तो वा उपसङ्कमित्वा स्वातनाय भत्तेन निमन्तेति। आकङ्खमानो, भिक्खवे, भिक्खु अधिवासेति। सो तस्सा रत्तिया अच्चयेन पुब्बण्हसमयं निवासेत्वा पत्तचीवरमादाय येन तस्स गहपतिस्स वा गहपतिपुत्तस्स वा निवेसनं तेनुपसङ्कमति; उपसङ्कमित्वा पञ्ञत्ते आसने निसीदति। तमेनं सो गहपति वा गहपतिपुत्तो वा पणीतेन खादनीयेन भोजनीयेन सहत्था सन्तप्पेति सम्पवारेति।
‘‘तस्स न एवं होति – ‘साधु वत म्यायं गहपति वा गहपतिपुत्तो वा पणीतेन खादनीयेन भोजनीयेन सहत्था सन्तप्पेति सम्पवारेती’ति। एवम्पिस्स न होति – ‘अहो वत मायं गहपति वा गहपतिपुत्तो वा आयतिम्पि एवरूपेन पणीतेन खादनीयेन भोजनीयेन सहत्था सन्तप्पेय्य सम्पवारेय्या’ति! सो तं पिण्डपातं अगथितो अमुच्छितो अनज्झोसन्नो आदीनवदस्सावी निस्सरणपञ्ञो परिभुञ्जति। सो तत्थ नेक्खम्मवितक्कम्पि वितक्केति, अब्यापादवितक्कम्पि वितक्केति, अविहिंसावितक्कम्पि वितक्केति। एवरूपस्साहं, भिक्खवे, भिक्खुनो दिन्नं महप्फलन्ति वदामि। तं किस्स हेतु? अप्पमत्तो हि, भिक्खवे, भिक्खु विहरती’’ति। पठमं।
२. भण्डनसुत्तं
१२५. ‘‘यस्सं, भिक्खवे, दिसायं भिक्खू भण्डनजाता कलहजाता विवादापन्ना अञ्ञमञ्ञं मुखसत्तीहि वितुदन्ता विहरन्ति, मनसि कातुम्पि मे एसा, भिक्खवे, दिसा न फासु होति, पगेव गन्तुं! निट्ठमेत्थ गच्छामि – ‘अद्धा ते आयस्मन्तो तयो धम्मे पजहिंसु, तयो धम्मे बहुलमकंसु [बहुलीमकंसु (स्या॰ कं॰ पी॰)]। कतमे तयो धम्मे पजहिंसु? नेक्खम्मवितक्कं, अब्यापादवितक्कं, अविहिंसावितक्कं – इमे तयो धम्मे पजहिंसु। कतमे तयो धम्मे बहुलमकंसु? कामवितक्कं, ब्यापादवितक्कं, विहिंसावितक्कं – इमे तयो धम्मे बहुलमकंसु’। यस्सं, भिक्खवे, दिसायं भिक्खू भण्डनजाता कलहजाता विवादापन्ना अञ्ञमञ्ञं मुखसत्तीहि वितुदन्ता विहरन्ति, मनसि कातुम्पि मे एसा, भिक्खवे, दिसा न फासु होति, पगेव गन्तुं! निट्ठमेत्थ गच्छामि – ‘अद्धा ते आयस्मन्तो इमे तयो धम्मे पजहिंसु, इमे तयो धम्मे बहुलमकंसु’’’।
‘‘यस्सं पन, भिक्खवे, दिसायं भिक्खू समग्गा सम्मोदमाना अविवदमाना खीरोदकीभूता अञ्ञमञ्ञं पियचक्खूहि सम्पस्सन्ता विहरन्ति, गन्तुम्पि मे एसा, भिक्खवे, दिसा फासु होति, पगेव मनसि कातुं! निट्ठमेत्थ गच्छामि – ‘अद्धा ते आयस्मन्तो तयो धम्मे पजहिंसु, तयो धम्मे बहुलमकंसु। कतमे तयो धम्मे पजहिंसु? कामवितक्कं , ब्यापादवितक्कं, विहिंसावितक्कं – इमे तयो धम्मे पजहिंसु। कतमे तयो धम्मे बहुलमकंसु? नेक्खम्मवितक्कं, अब्यापादवितक्कं, अविहिंसावितक्कं – इमे तयो धम्मे बहुलमकंसु’। यस्सं , भिक्खवे, दिसायं भिक्खू समग्गा सम्मोदमाना अविवदमाना खीरोदकीभूता अञ्ञमञ्ञं पियचक्खूहि सम्पस्सन्ता विहरन्ति, गन्तुम्पि मे एसा, भिक्खवे, दिसा फासु होति, पगेव मनसि कातुं! निट्ठमेत्थ गच्छामि – ‘अद्धा ते आयस्मन्तो इमे तयो धम्मे पजहिंसु, इमे तयो धम्मे बहुलमकंसू’’’ति। दुतियं।
३. गोतमकचेतियसुत्तं
१२६. एकं समयं भगवा वेसालियं विहरति गोतमके चेतिये। तत्र खो भगवा भिक्खू आमन्तेसि – ‘‘भिक्खवो’’ति। ‘‘भदन्ते’’ति ते भिक्खू भगवतो पच्चस्सोसुं। भगवा एतदवोच –
‘‘अभिञ्ञायाहं, भिक्खवे, धम्मं देसेमि, नो अनभिञ्ञाय। सनिदानाहं, भिक्खवे, धम्मं देसेमि, नो अनिदानं। सप्पाटिहारियाहं, भिक्खवे, धम्मं देसेमि, नो अप्पाटिहारियं। तस्स मय्हं, भिक्खवे, अभिञ्ञाय धम्मं देसयतो नो अनभिञ्ञाय, सनिदानं धम्मं देसयतो नो अनिदानं, सप्पाटिहारियं धम्मं देसयतो नो अप्पाटिहारियं, करणीयो ओवादो, करणीया अनुसासनी। अलञ्च पन वो, भिक्खवे, तुट्ठिया, अलं अत्तमनताय, अलं सोमनस्साय – ‘सम्मासम्बुद्धो भगवा, स्वाक्खातो धम्मो, सुप्पटिपन्नो सङ्घो’’’ति।
इदमवोच भगवा। अत्तमना ते भिक्खू भगवतो भासितं अभिनन्दुन्ति। इमस्मिञ्च पन वेय्याकरणस्मिं भञ्ञमाने सहस्सी लोकधातु अकम्पित्थाति। ततियं।
४. भरण्डुकालामसुत्तं
१२७. एकं समयं भगवा कोसलेसु चारिकं चरमानो येन कपिलवत्थु तदवसरि। अस्सोसि खो महानामो सक्को – ‘‘भगवा किर कपिलवत्थुं अनुप्पत्तो’’ति। अथ खो महानामो सक्को येन भगवा तेनुपसङ्कमि; उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं अट्ठासि। एकमन्तं ठितं खो महानामं सक्कं भगवा एतदवोच –
‘‘गच्छ, महानाम, कपिलवत्थुस्मिं, तथारूपं आवसथं जान यत्थज्ज मयं एकरत्तिं विहरेय्यामा’’ति। ‘‘एवं , भन्ते’’ति खो महानामो सक्को भगवतो पटिस्सुत्वा कपिलवत्थुं पविसित्वा केवलकप्पं कपिलवत्थुं अन्वाहिण्डन्तो [आहिण्डन्तो (स्या॰ कं॰)] नाद्दस कपिलवत्थुस्मिं तथारूपं आवसथं यत्थज्ज भगवा एकरत्तिं विहरेय्य।
अथ खो महानामो सक्को येन भगवा तेनुपसङ्कमि; उपसङ्कमित्वा भगवन्तं एतदवोच – ‘‘नत्थि, भन्ते, कपिलवत्थुस्मिं तथारूपो आवसथो यत्थज्ज भगवा एकरत्तिं विहरेय्य। अयं, भन्ते, भरण्डु कालामो भगवतो पुराणसब्रह्मचारी। तस्सज्ज भगवा अस्समे एकरत्तिं विहरतू’’ति। ‘‘गच्छ, महानाम, सन्थरं पञ्ञपेही’’ति। ‘‘एवं, भन्ते’’ति खो महानामो सक्को भगवतो पटिस्सुत्वा येन भरण्डुस्स कालामस्स अस्समो तेनुपसङ्कमि; उपसङ्कमित्वा सन्थरं पञ्ञापेत्वा उदकं ठपेत्वा पादानं धोवनाय येन भगवा तेनुपसङ्कमि; उपसङ्कमित्वा भगवन्तं एतदवोच – ‘‘सन्थतो, भन्ते, सन्थारो, उदकं ठपितं पादानं धोवनाय। यस्सदानि, भन्ते, भगवा कालं मञ्ञती’’ति।
अथ खो भगवा येन भरण्डुस्स कालामस्स अस्समो तेनुपसङ्कमि; उपसङ्कमित्वा पञ्ञत्ते आसने निसीदि। निसज्ज खो भगवा पादे पक्खालेसि। अथ खो महानामस्स सक्कस्स एतदहोसि – ‘‘अकालो खो अज्ज भगवन्तं पयिरुपासितुं। किलन्तो भगवा। स्वे दानाहं भगवन्तं पयिरुपासिस्सामी’’ति भगवन्तं अभिवादेत्वा पदक्खिणं कत्वा पक्कामि।
अथ खो महानामो सक्को तस्सा रत्तिया अच्चयेन येन भगवा तेनुपसङ्कमि; उपसङ्कमित्वा एकमन्तं निसीदि। एकमन्तं निसिन्नं खो महानामं सक्कं भगवा एतदवोच – ‘‘तयो खोमे, महानाम, सत्थारो सन्तो संविज्जमाना लोकस्मिं। कतमे तयो? इध, महानाम, एकच्चो सत्था कामानं परिञ्ञं पञ्ञापेति; न रूपानं परिञ्ञं पञ्ञापेति, न वेदनानं परिञ्ञं पञ्ञापेति। इध पन, महानाम, एकच्चो सत्था कामानं परिञ्ञं पञ्ञापेति , रूपानं परिञ्ञं पञ्ञापेति; न वेदनानं परिञ्ञं पञ्ञापेति। इध पन, महानाम, एकच्चो सत्था कामानं परिञ्ञं पञ्ञापेति, रूपानं परिञ्ञं पञ्ञापेति, वेदनानं परिञ्ञं पञ्ञापेति। इमे खो, महानाम, तयो सत्थारो सन्तो संविज्जमाना लोकस्मिं। ‘इमेसं, महानाम, तिण्णं सत्थारानं एका निट्ठा उदाहु पुथु निट्ठा’’’ति?
एवं वुत्ते भरण्डु कालामो महानामं सक्कं एतदवोच – ‘‘एकाति, महानाम, वदेही’’ति। एवं वुत्ते भगवा महानामं सक्कं एतदवोच – ‘‘नानाति, महानाम, वदेही’’ति। दुतियम्पि खो भरण्डु कालामो महानामं सक्कं एतदवोच – ‘‘एकाति, महानाम, वदेही’’ति। दुतियम्पि खो भगवा महानामं सक्कं एतदवोच – ‘‘नानाति, महानाम, वदेही’’ति। ततियम्पि खो भरण्डु कालामो महानामं सक्कं एतदवोच – ‘‘एकाति, महानाम , वदेही’’ति। ततियम्पि खो भगवा महानामं सक्कं एतदवोच – ‘‘नानाति, महानाम, वदेही’’ति।
अथ खो भरण्डु कालामस्स एतदहोसि – ‘‘महेसक्खस्स वतम्हि महानामस्स सक्कस्स सम्मुखा समणेन गोतमेन यावततियं अपसादितो। यंनूनाहं कपिलवत्थुम्हा पक्कमेय्य’’न्ति। अथ खो भरण्डु कालामो कपिलवत्थुम्हा पक्कामि। यं कपिलवत्थुम्हा पक्कामि तथा पक्कन्तोव अहोसि न पुन पच्चागच्छीति। चतुत्थं।
५. हत्थकसुत्तं
१२८. एकं समयं भगवा सावत्थियं विहरति जेतवने अनाथपिण्डिकस्स आरामे। अथ खो हत्थको देवपुत्तो अभिक्कन्ताय रत्तिया अभिक्कन्तवण्णो केवलकप्पं जेतवनं ओभासेत्वा येन भगवा तेनुपसङ्कमि; उपसङ्कमित्वा – ‘‘भगवतो पुरतो ठस्सामी’’ति ओसीदतिमेव संसीदतिमेव [ओसीदति चेव संसीदति च (सी॰ पी॰), ओसीदति संसीदति (स्या॰ कं॰)], न सक्कोति सण्ठातुं। सेय्यथापि नाम सप्पि वा तेलं वा वालुकाय आसित्तं ओसीदतिमेव संसीदतिमेव, न सण्ठाति; एवमेवं हत्थको देवपुत्तो – ‘‘भगवतो पुरतो ठस्सामी’’ति ओसीदतिमेव संसीदतिमेव, न सक्कोति सण्ठातुं।
अथ खो भगवा हत्थकं देवपुत्तं एतदवोच – ‘‘ओळारिकं, हत्थक, अत्तभावं अभिनिम्मिनाही’’ति । ‘‘एवं, भन्ते’’ति, खो हत्थको देवपुत्तो भगवतो पटिस्सुत्वा ओळारिकं अत्तभावं अभिनिम्मिनित्वा भगवन्तं अभिवादेत्वा एकमन्तं अट्ठासि। एकमन्तं ठितं खो हत्थकं देवपुत्तं भगवा एतदवोच –
‘‘ये ते, हत्थक, धम्मा पुब्बे मनुस्सभूतस्स पवत्तिनो अहेसुं, अपि नु ते ते धम्मा एतरहि पवत्तिनो’’ति? ‘‘ये च मे, भन्ते, धम्मा पुब्बे मनुस्सभूतस्स पवत्तिनो अहेसुं, ते च मे धम्मा एतरहि पवत्तिनो; ये च मे, भन्ते, धम्मा पुब्बे मनुस्सभूतस्स नप्पवत्तिनो अहेसुं, ते च मे धम्मा एतरहि पवत्तिनो। सेय्यथापि, भन्ते, भगवा एतरहि आकिण्णो विहरति भिक्खूहि भिक्खुनीहि उपासकेहि उपासिकाहि राजूहि राजमहामत्तेहि तित्थियेहि तित्थियसावकेहि; एवमेवं खो अहं, भन्ते, आकिण्णो विहरामि देवपुत्तेहि। दूरतोपि, भन्ते, देवपुत्ता आगच्छन्ति हत्थकस्स देवपुत्तस्स सन्तिके ‘धम्मं सोस्सामा’ति। तिण्णाहं, भन्ते, धम्मानं अतित्तो अप्पटिवानो कालङ्कतो। कतमेसं तिण्णं? भगवतो अहं, भन्ते, दस्सनस्स अतित्तो अप्पटिवानो कालङ्कतो; सद्धम्मसवनस्साहं, भन्ते, अतित्तो अप्पटिवानो कालङ्कतो; सङ्घस्साहं, भन्ते, उपट्ठानस्स अतित्तो अप्पटिवानो कालङ्कतो। इमेसं खो अहं, भन्ते, तिण्णं धम्मानं अतित्तो अप्पटिवानो कालङ्कतो’’ति।
‘‘नाहं भगवतो दस्सनस्स, तित्तिमज्झगा [तित्ति तित्तिसम्भवं (क॰)] कुदाचनं।
सङ्घस्स उपट्ठानस्स, सद्धम्मसवनस्स च॥
‘‘अधिसीलं सिक्खमानो, सद्धम्मसवने रतो।
तिण्णं धम्मानं अतित्तो, हत्थको अविहं गतो’’ति॥ पञ्चमं।
६. कटुवियसुत्तं
१२९. एकं समयं भगवा बाराणसियं विहरति इसिपतने मिगदाये। अथ खो भगवा पुब्बण्हसमयं निवासेत्वा पत्तचीवरमादाय बाराणसिं पिण्डाय पाविसि। अद्दसा खो भगवा गोयोगपिलक्खस्मिं [गोयोगमिलक्खस्मिं (स्या॰ कं॰ क॰)] पिण्डाय चरमानो [चरमानं (क॰)] अञ्ञतरं भिक्खुं रित्तस्सादं बाहिरस्सादं मुट्ठस्सतिं असम्पजानं असमाहितं विब्भन्तचित्तं पाकतिन्द्रियं। दिस्वा तं भिक्खुं एतदवोच –
‘‘मा खो त्वं, भिक्खु, अत्तानं कटुवियमकासि। तं वत भिक्खु कटुवियकतं अत्तानं आमगन्धेन [आमगन्धे (सी॰ स्या॰ कं॰ पी॰)] अवस्सुतं मक्खिका नानुपतिस्सन्ति नान्वास्सविस्सन्तीति [नानुबन्धिस्सन्ति (क॰)], नेतं ठानं विज्जती’’ति। अथ खो सो भिक्खु भगवता इमिना ओवादेन ओवदितो संवेगमापादि। अथ खो भगवा बाराणसियं पिण्डाय चरित्वा पच्छाभत्तं पिण्डपातपटिक्कन्तो भिक्खू आमन्तेसि –
‘‘इधाहं, भिक्खवे, पुब्बण्हसमयं निवासेत्वा पत्तचीवरमादाय बाराणसिं पिण्डाय पाविसिं। अद्दसं खो अहं, भिक्खवे, गोयोगपिलक्खस्मिं पिण्डाय चरमानो अञ्ञतरं भिक्खुं रित्तस्सादं बाहिरस्सादं मुट्ठस्सतिं असम्पजानं असमाहितं विब्भन्तचित्तं पाकतिन्द्रियं। दिस्वा तं भिक्खुं एतदवोचं –
‘‘‘मा खो त्वं, भिक्खु, अत्तानं कटुवियमकासि। तं वत भिक्खु कटुवियकतं अत्तानं आमगन्धेन अवस्सुतं मक्खिका नानुपतिस्सन्ति नान्वास्सविस्सन्तीति, नेतं ठानं विज्जती’ति। अथ खो, भिक्खवे, सो भिक्खु मया इमिना ओवादेन ओवदितो संवेगमापादी’’ति। एवं वुत्ते अञ्ञतरो भिक्खु भगवन्तं एतदवोच – ‘‘किं नु खो, भन्ते, कटुवियं? को आमगन्धो? का मक्खिका’’ति?
‘‘अभिज्झा खो, भिक्खु, कटुवियं; ब्यापादो आमगन्धो; पापका अकुसला वितक्का मक्खिका। तं वत, भिक्खु, कटुवियकतं अत्तानं आमगन्धेन अवस्सुतं मक्खिका नानुपतिस्सन्ति नान्वास्सविस्सन्तीति, नेतं ठानं विज्जती’’ति।
‘‘अगुत्तं चक्खुसोतस्मिं, इन्द्रियेसु असंवुतं।
मक्खिकानुपतिस्सन्ति , सङ्कप्पा रागनिस्सिता॥
‘‘कटुवियकतो भिक्खु, आमगन्धे अवस्सुतो।
आरका होति निब्बाना, विघातस्सेव भागवा॥
‘‘गामे वा यदि वारञ्ञे, अलद्धा समथमत्तनो [सममत्तनो (सी॰ स्या॰ कं॰), सम्ममत्तनो (पी॰)]।
परेति [चरेति (स्या॰ क॰)] बालो दुम्मेधो, मक्खिकाहि पुरक्खतो॥
‘‘ये च सीलेन सम्पन्ना, पञ्ञायूपसमेरता।
उपसन्ता सुखं सेन्ति, नासयित्वान मक्खिका’’ति॥ छट्ठं।
७. पठमअनुरुद्धसुत्तं
१३०. अथ खो आयस्मा अनुरुद्धो येन भगवा तेनुपसङ्कमि; उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं निसीदि। एकमन्तं निसिन्नो खो आयस्मा अनुरुद्धो भगवन्तं एतदवोच – ‘‘इधाहं, भन्ते, दिब्बेन चक्खुना विसुद्धेन अतिक्कन्तमानुसकेन येभुय्येन पस्सामि मातुगामं कायस्स भेदा परं मरणा अपायं दुग्गतिं विनिपातं निरयं उपपज्जमानं। कतिहि नु खो, भन्ते, धम्मेहि समन्नागतो मातुगामो कायस्स भेदा परं मरणा अपायं दुग्गतिं विनिपातं निरयं उपपज्जती’’ति?
‘‘तीहि खो, अनुरुद्ध, धम्मेहि समन्नागतो मातुगामो कायस्स भेदा परं मरणा अपायं दुग्गतिं विनिपातं निरयं उपपज्जति। कतमेहि तीहि? इध, अनुरुद्ध, मातुगामो पुब्बण्हसमयं मच्छेरमलपरियुट्ठितेन चेतसा अगारं अज्झावसति, मज्झन्हिकसमयं इस्सापरियुट्ठितेन चेतसा अगारं अज्झावसति, सायन्हसमयं कामरागपरियुट्ठितेन चेतसा अगारं अज्झावसति । इमेहि खो, अनुरुद्ध, तीहि धम्मेहि समन्नागतो मातुगामो कायस्स भेदा परं मरणा अपायं दुग्गतिं विनिपातं निरयं उपपज्जती’’ति। सत्तमं।
८. दुतियअनुरुद्धसुत्तं
१३१. अथ खो आयस्मा अनुरुद्धो येनायस्मा सारिपुत्तो तेनुपसङ्कमि; उपसङ्कमित्वा आयस्मता सारिपुत्तेन सद्धिं सम्मोदि। सम्मोदनीयं कथं सारणीयं वीतिसारेत्वा एकमन्तं निसीदि। एकमन्तं निसिन्नो खो आयस्मा अनुरुद्धो आयस्मन्तं सारिपुत्तं एतदवोच – ‘‘इधाहं, आवुसो सारिपुत्त, दिब्बेन चक्खुना विसुद्धेन अतिक्कन्तमानुसकेन सहस्सं लोकं ओलोकेमि। आरद्धं खो पन मे वीरियं असल्लीनं, उपट्ठिता सति असम्मुट्ठा [अपम्मुट्ठा (सी॰), अपमुट्ठा (स्या॰ कं॰)], पस्सद्धो कायो असारद्धो, समाहितं चित्तं एकग्गं। अथ च पन मे नानुपादाय [न अनुपादाय (सी॰ स्या॰ कं॰ पी॰)] आसवेहि चित्तं विमुच्चती’’ति।
‘‘यं खो ते, आवुसो अनुरुद्ध, एवं होति – ‘अहं दिब्बेन चक्खुना विसुद्धेन अतिक्कन्तमानुसकेन सहस्सं लोकं वोलोकेमी’ति, इदं ते मानस्मिं। यम्पि ते, आवुसो अनुरुद्ध, एवं होति – ‘आरद्धं खो पन मे वीरियं असल्लीनं, उपट्ठिता सति असम्मुट्ठा, पस्सद्धो कायो असारद्धो, समाहितं चित्तं एकग्ग’न्ति, इदं ते उद्धच्चस्मिं। यम्पि ते, आवुसो अनुरुद्ध, एवं होति – ‘अथ च पन मे नानुपादाय आसवेहि चित्तं विमुच्चती’ति, इदं ते कुक्कुच्चस्मिं। साधु वतायस्मा अनुरुद्धो इमे तयो धम्मे पहाय, इमे तयो धम्मे अमनसिकरित्वा अमताय धातुया चित्तं उपसंहरतू’’ति।
अथ खो आयस्मा अनुरुद्धो अपरेन समयेन इमे तयो धम्मे पहाय, इमे तयो धम्मे अमनसिकरित्वा अमताय धातुया चित्तं उपसंहरि [उपसंहासि (स्या॰ कं॰ पी॰), उपसंहरति (क॰)]। अथ खो आयस्मा अनुरुद्धो एको वूपकट्ठो अप्पमत्तो आतापी पहितत्तो विहरन्तो नचिरस्सेव – यस्सत्थाय कुलपुत्ता सम्मदेव अगारस्मा अनगारियं पब्बजन्ति, तदनुत्तरं – ब्रह्मचरियपरियोसानं दिट्ठेव धम्मे सयं अभिञ्ञा सच्छिकत्वा उपसम्पज्ज विहासि। ‘‘खीणा जाति, वुसितं ब्रह्मचरियं, कतं करणीयं, नापरं इत्थत्ताया’’ति अब्भञ्ञासि। अञ्ञतरो च पनायस्मा अनुरुद्धो अरहतं अहोसीति। अट्ठमं।
९. पटिच्छन्नसुत्तं
१३२. ‘‘तीणिमानि, भिक्खवे, पटिच्छन्नानि आवहन्ति [वहन्ति (सी॰ स्या॰ कं॰ पी॰)], नो विवटानि। कतमानि तीणि? मातुगामो, भिक्खवे, पटिच्छन्नो आवहति, नो विवटो; ब्राह्मणानं, भिक्खवे, मन्ता पटिच्छन्ना आवहन्ति, नो विवटा ; मिच्छादिट्ठि, भिक्खवे, पटिच्छन्ना आवहति, नो विवटा। इमानि खो, भिक्खवे, तीणि पटिच्छन्नानि आवहन्ति, नो विवटानि।
‘‘तीणिमानि , भिक्खवे, विवटानि विरोचन्ति, नो पटिच्छन्नानि। कतमानि तीणि? चन्दमण्डलं, भिक्खवे, विवटं विरोचति, नो पटिच्छन्नं; सूरियमण्डलं, भिक्खवे, विवटं विरोचति, नो पटिच्छन्नं; तथागतप्पवेदितो धम्मविनयो, भिक्खवे, विवटो विरोचति, नो पटिच्छन्नो। इमानि खो, भिक्खवे, तीणि विवटानि विरोचन्ति, नो पटिच्छन्नानी’’ति। नवमं।
१०. लेखसुत्तं
१३३. ‘‘तयोमे, भिक्खवे, पुग्गला सन्तो संविज्जमाना लोकस्मिं। कतमे तयो? पासाणलेखूपमो पुग्गलो, पथविलेखूपमो पुग्गलो, उदकलेखूपमो पुग्गलो। कतमो च, भिक्खवे, पासाणलेखूपमो पुग्गलो? इध, भिक्खवे, एकच्चो पुग्गलो अभिण्हं कुज्झति। सो च ख्वस्स कोधो दीघरत्तं अनुसेति। सेय्यथापि, भिक्खवे, पासाणे लेखा न खिप्पं लुज्जति वातेन वा उदकेन वा, चिरट्ठितिका होति; एवमेवं खो, भिक्खवे, इधेकच्चो पुग्गलो अभिण्हं कुज्झति। सो च ख्वस्स कोधो दीघरत्तं अनुसेति। अयं वुच्चति, भिक्खवे, पासाणलेखूपमो पुग्गलो।
‘‘कतमो च, भिक्खवे, पथविलेखूपमो पुग्गलो? इध, भिक्खवे, एकच्चो पुग्गलो अभिण्हं कुज्झति। सो च ख्वस्स कोधो न दीघरत्तं अनुसेति। सेय्यथापि, भिक्खवे, पथविया लेखा खिप्पं लुज्जति वातेन वा उदकेन वा, न चिरट्ठितिका होति; एवमेवं खो, भिक्खवे, इधेकच्चो पुग्गलो अभिण्हं कुज्झति। सो च ख्वस्स कोधो न दीघरत्तं अनुसेति। अयं वुच्चति, भिक्खवे, पथविलेखूपमो पुग्गलो।
‘‘कतमो च, भिक्खवे, उदकलेखूपमो पुग्गलो? इध, भिक्खवे, एकच्चो पुग्गलो आगाळ्हेनपि वुच्चमानो फरुसेनपि वुच्चमानो अमनापेनपि वुच्चमानो सन्धियतिमेव [… येव (स्या॰ कं॰) … चेव (पी॰)] संसन्दतिमेव [… येव (स्या॰ कं॰) … चेव (पी॰)] सम्मोदतिमेव [… येव (स्या॰ कं॰) … चेव (पी॰)]। सेय्यथापि, भिक्खवे, उदके लेखा खिप्पंयेव पटिविगच्छति, न चिरट्ठितिका होति; एवमेवं खो, भिक्खवे, इधेकच्चो पुग्गलो आगाळ्हेनपि वुच्चमानो फरुसेनपि वुच्चमानो अमनापेनपि वुच्चमानो सन्धियतिमेव संसन्दतिमेव सम्मोदतिमेव। अयं वुच्चति, भिक्खवे, उदकलेखूपमो पुग्गलो। इमे खो, भिक्खवे, तयो पुग्गला सन्तो संविज्जमाना लोकस्मि’’न्ति [पु॰ प॰ ११५]। दसमं।
कुसिनारवग्गो तेरसमो।
तस्सुद्दानं –
कुसिनारभण्डना चेव, गोतमभरण्डुहत्थको।
कटुवियं द्वे अनुरुद्धा, पटिच्छन्नं लेखेन ते दसाति॥