(११) १. सम्बोधवग्गो

(११) १. सम्बोधवग्गो

१. पुब्बेवसम्बोधसुत्तं

१०४. ‘‘पुब्बेव मे, भिक्खवे, सम्बोधा अनभिसम्बुद्धस्स बोधिसत्तस्सेव सतो एतदहोसि – ‘को नु खो लोके अस्सादो, को आदीनवो, किं निस्सरण’न्ति? तस्स मय्हं, भिक्खवे, एतदहोसि – ‘यं खो लोकं [लोके (सी॰ स्या॰ कं॰ पी॰)] पटिच्च उप्पज्जति सुखं सोमनस्सं, अयं लोके अस्सादो। यं लोको [लोके (पी॰ क॰)] अनिच्चो दुक्खो विपरिणामधम्मो, अयं लोके आदीनवो। यो लोके छन्दरागविनयो छन्दरागप्पहानं, इदं लोके निस्सरण’न्ति [लोकनिस्सरणं (अट्ठ॰) ‘‘लोके निस्सरण’’न्ति पदेन संसन्दितब्बं]। यावकीवञ्चाहं, भिक्खवे, एवं लोकस्स अस्सादञ्च अस्सादतो आदीनवञ्च आदीनवतो निस्सरणञ्च निस्सरणतो यथाभूतं नाब्भञ्ञासिं, नेव तावाहं, भिक्खवे, सदेवके लोके समारके सब्रह्मके सस्समणब्राह्मणिया पजाय सदेवमनुस्साय ‘अनुत्तरं सम्मासम्बोधिं अभिसम्बुद्धो’ति [अभिसम्बुद्धो (सी॰ स्या॰ कं॰ क॰)] पच्चञ्ञासिं। यतो च ख्वाहं [खो अहं (सी॰ पी॰), खोहं (स्या॰ कं॰ क॰)], भिक्खवे, एवं लोकस्स अस्सादञ्च अस्सादतो आदीनवञ्च आदीनवतो निस्सरणञ्च निस्सरणतो यथाभूतं अब्भञ्ञासिं, अथाहं, भिक्खवे, सदेवके लोके समारके सब्रह्मके सस्समणब्राह्मणिया पजाय सदेवमनुस्साय ‘अनुत्तरं सम्मासम्बोधिं अभिसम्बुद्धो’ति पच्चञ्ञासिं। ञाणञ्च पन मे दस्सनं उदपादि – ‘अकुप्पा मे विमुत्ति [चेतोविमुत्ति (सी॰ पी॰ क॰)], अयमन्तिमा जाति, नत्थि दानि पुनब्भवो’’’ति। पठमं।

२. पठमअस्सादसुत्तं

१०५. ‘‘लोकस्साहं , भिक्खवे, अस्सादपरियेसनं अचरिं। यो लोके अस्सादो तदज्झगमं। यावतको लोके अस्सादो, पञ्ञाय मे सो सुदिट्ठो। लोकस्साहं, भिक्खवे, आदीनवपरियेसनं अचरिं । यो लोके आदीनवो तदज्झगमं। यावतको लोके आदीनवो, पञ्ञाय मे सो सुदिट्ठो। लोकस्साहं, भिक्खवे, निस्सरणपरियेसनं अचरिं। यं लोके निस्सरणं तदज्झगमं। यावतकं लोके निस्सरणं, पञ्ञाय मे तं सुदिट्ठं। यावकीवञ्चाहं, भिक्खवे, लोकस्स अस्सादञ्च अस्सादतो आदीनवञ्च आदीनवतो निस्सरणञ्च निस्सरणतो यथाभूतं नाब्भञ्ञासिं, नेव तावाहं, भिक्खवे, सदेवके लोके समारके सब्रह्मके सस्समणब्राह्मणिया पजाय सदेवमनुस्साय ‘अनुत्तरं सम्मासम्बोधिं अभिसम्बुद्धो’ति पच्चञ्ञासिं। यतो च ख्वाहं, भिक्खवे, लोकस्स अस्सादञ्च अस्सादतो आदीनवञ्च आदीनवतो निस्सरणञ्च निस्सरणतो यथाभूतं अब्भञ्ञासिं, अथाहं, भिक्खवे, सदेवके लोके समारके सब्रह्मके सस्समणब्राह्मणिया पजाय सदेवमनुस्साय ‘अनुत्तरं सम्मासम्बोधिं अभिसम्बुद्धो’ति पच्चञ्ञासिं। ञाणञ्च पन मे दस्सनं उदपादि – ‘अकुप्पा मे विमुत्ति, अयमन्तिमा जाति, नत्थि दानि पुनब्भवो’’’ति। दुतियं।

३. दुतियअस्सादसुत्तं

१०६. ‘‘नो चेदं [नो चेतं (स्या॰ कं॰ पी॰ क॰) सं॰ नि॰ ३.२८ पस्सितब्बं], भिक्खवे, लोके अस्सादो अभविस्स, नयिदं सत्ता लोके सारज्जेय्युं। यस्मा च खो, भिक्खवे, अत्थि लोके अस्सादो, तस्मा सत्ता लोके सारज्जन्ति। नो चेदं, भिक्खवे, लोके आदीनवो अभविस्स, नयिदं सत्ता लोके निब्बिन्देय्युं। यस्मा च खो, भिक्खवे, अत्थि लोके आदीनवो, तस्मा सत्ता लोके निब्बिन्दन्ति। नो चेदं, भिक्खवे, लोके निस्सरणं अभविस्स, नयिदं सत्ता लोकम्हा [लोके (क॰)] निस्सरेय्युं। यस्मा च खो, भिक्खवे, अत्थि लोके निस्सरणं, तस्मा सत्ता लोकम्हा निस्सरन्ति। यावकीवञ्च, भिक्खवे, सत्ता लोकस्स अस्सादञ्च अस्सादतो आदीनवञ्च आदीनवतो निस्सरणञ्च निस्सरणतो यथाभूतं नाब्भञ्ञासुं [नाब्भञ्ञंसु (सं॰ नि॰ ३.२८], नेव ताव, भिक्खवे, सत्ता सदेवका लोका समारका सब्रह्मका सस्समणब्राह्मणिया पजाय सदेवमनुस्साय निस्सटा विसंयुत्ता विप्पमुत्ता [विप्पयुत्ता (क॰)] विमरियादीकतेन [विमरियादिकतेन (सी॰ पी॰ क॰)] चेतसा विहरिंसु। यतो च खो, भिक्खवे, सत्ता लोकस्स अस्सादञ्च अस्सादतो आदीनवञ्च आदीनवतो निस्सरणञ्च निस्सरणतो यथाभूतं अब्भञ्ञासुं, अथ, भिक्खवे, सत्ता सदेवका लोका समारका सब्रह्मका सस्समणब्राह्मणिया पजाय सदेवमनुस्साय निस्सटा विसंयुत्ता विप्पमुत्ता विमरियादीकतेन चेतसा विहरन्ती’’ति। ततियं।

४. समणब्राह्मणसुत्तं

१०७. ‘‘ये केचि, भिक्खवे, समणा वा ब्राह्मणा वा लोकस्स अस्सादञ्च अस्सादतो आदीनवञ्च आदीनवतो निस्सरणञ्च निस्सरणतो यथाभूतं नप्पजानन्ति, न मे ते [न ते (क॰)], भिक्खवे, समणा वा ब्राह्मणा वा समणेसु वा समणसम्मता ब्राह्मणेसु वा ब्राह्मणसम्मता, न च पन ते आयस्मन्तो सामञ्ञत्थं वा ब्रह्मञ्ञत्थं वा दिट्ठेव धम्मे सयं अभिञ्ञा सच्छिकत्वा उपसम्पज्ज विहरन्ति। ये च खो केचि , भिक्खवे, समणा वा ब्राह्मणा वा लोकस्स अस्सादञ्च अस्सादतो आदीनवञ्च आदीनवतो निस्सरणञ्च निस्सरणतो यथाभूतं पजानन्ति, ते खो, भिक्खवे, समणा वा ब्राह्मणा वा समणेसु वा समणसम्मता ब्राह्मणेसु वा ब्राह्मणसम्मता, ते च पनायस्मन्तो सामञ्ञत्थञ्च ब्रह्मञ्ञत्थञ्च दिट्ठेव धम्मे सयं अभिञ्ञा सच्छिकत्वा उपसम्पज्ज विहरन्ती’’ति [विहरिस्सन्ति (सी॰ पी॰)]। चतुत्थं।

५. रुण्णसुत्तं

१०८. ‘‘रुण्णमिदं , भिक्खवे, अरियस्स विनये यदिदं गीतं। उम्मत्तकमिदं, भिक्खवे, अरियस्स विनये यदिदं नच्चं। कोमारकमिदं, भिक्खवे, अरियस्स विनये यदिदं अतिवेलं दन्तविदंसकहसितं [दन्तविदंसकं हसितं (सी॰ पी॰)]। तस्मातिह, भिक्खवे, सेतुघातो गीते, सेतुघातो नच्चे, अलं वो धम्मप्पमोदितानं सतं सितं सितमत्ताया’’ति। पञ्चमं।

६. अतित्तिसुत्तं

१०९. ‘‘तिण्णं, भिक्खवे, पटिसेवनाय नत्थि तित्ति। कतमेसं तिण्णं? सोप्पस्स, भिक्खवे, पटिसेवनाय नत्थि तित्ति। सुरामेरयपानस्स, भिक्खवे, पटिसेवनाय नत्थि तित्ति। मेथुनधम्मसमापत्तिया, भिक्खवे, पटिसेवनाय नत्थि तित्ति। इमेसं, भिक्खवे, तिण्णं पटिसेवनाय नत्थि तित्ती’’ति। छट्ठं।

७. अरक्खितसुत्तं

११०. अथ खो अनाथपिण्डिको गहपति येन भगवा तेनुपसङ्कमि; उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं निसीदि। एकमन्तं निसिन्नं खो अनाथपिण्डिकं गहपतिं भगवा एतदवोच – ‘‘चित्ते, गहपति, अरक्खिते कायकम्मम्पि अरक्खितं होति, वचीकम्मम्पि अरक्खितं होति , मनोकम्मम्पि अरक्खितं होति। तस्स अरक्खितकायकम्मन्तस्स अरक्खितवचीकम्मन्तस्स अरक्खितमनोकम्मन्तस्स कायकम्मम्पि अवस्सुतं होति, वचीकम्मम्पि अवस्सुतं होति, मनोकम्मम्पि अवस्सुतं होति। तस्स अवस्सुतकायकम्मन्तस्स अवस्सुतवचीकम्मन्तस्स अवस्सुतमनोकम्मन्तस्स कायकम्मम्पि पूतिकं होति, वचीकम्मम्पि पूतिकं होति, मनोकम्मम्पि पूतिकं होति। तस्स पूतिकायकम्मन्तस्स पूतिवचीकम्मन्तस्स पूतिमनोकम्मन्तस्स न भद्दकं मरणं होति, न भद्दिका कालङ्किरिया।
‘‘सेय्यथापि, गहपति, कूटागारे दुच्छन्ने कूटम्पि अरक्खितं होति, गोपानसियोपि अरक्खिता होन्ति, भित्तिपि अरक्खिता होति; कूटम्पि अवस्सुतं होति, गोपानसियोपि अवस्सुता होन्ति, भित्तिपि अवस्सुता होति; कूटम्पि पूतिकं होति, गोपानसियोपि पूतिका होन्ति, भित्तिपि पूतिका होति।
‘‘एवमेवं खो, गहपति, चित्ते अरक्खिते कायकम्मम्पि अरक्खितं होति, वचीकम्मम्पि अरक्खितं होति, मनोकम्मम्पि अरक्खितं होति। तस्स अरक्खितकायकम्मन्तस्स अरक्खितवचीकम्मन्तस्स अरक्खितमनोकम्मन्तस्स कायकम्मम्पि अवस्सुतं होति, वचीकम्मम्पि अवस्सुतं होति, मनोकम्मम्पि अवस्सुतं होति। तस्स अवस्सुतकायकम्मन्तस्स अवस्सुतवचीकम्मन्तस्स अवस्सुतमनोकम्मन्तस्स कायकम्मम्पि पूतिकं होति, वचीकम्मम्पि पूतिकं होति, मनोकम्मम्पि पूतिकं होति। तस्स पूतिकायकम्मन्तस्स पूतिवचीकम्मन्तस्स पूतिमनोकम्मन्तस्स न भद्दकं मरणं होति, न भद्दिका कालङ्किरिया।
‘‘चित्ते , गहपति, रक्खिते कायकम्मम्पि रक्खितं होति, वचीकम्मम्पि रक्खितं होति, मनोकम्मम्पि रक्खितं होति। तस्स रक्खितकायकम्मन्तस्स रक्खितवचीकम्मन्तस्स रक्खितमनोकम्मन्तस्स कायकम्मम्पि अनवस्सुतं होति, वचीकम्मम्पि अनवस्सुतं होति, मनोकम्मम्पि अनवस्सुतं होति। तस्स अनवस्सुतकायकम्मन्तस्स अनवस्सुतवचीकम्मन्तस्स अनवस्सुतमनोकम्मन्तस्स कायकम्मम्पि अपूतिकं होति, वचीकम्मम्पि अपूतिकं होति, मनोकम्मम्पि अपूतिकं होति। तस्स अपूतिकायकम्मन्तस्स अपूतिवचीकम्मन्तस्स अपूतिमनोकम्मन्तस्स भद्दकं मरणं होति, भद्दिका कालङ्किरिया।
‘‘सेय्यथापि, गहपति , कूटागारे सुच्छन्ने कूटम्पि रक्खितं होति, गोपानसियोपि रक्खिता होन्ति, भित्तिपि रक्खिता होति; कूटम्पि अनवस्सुतं होति, गोपानसियोपि अनवस्सुता होन्ति, भित्तिपि अनवस्सुता होति; कूटम्पि अपूतिकं होति, गोपानसियोपि अपूतिका होन्ति, भित्तिपि अपूतिका होति।
एवमेवं खो, गहपति, चित्ते रक्खिते कायकम्मम्पि रक्खितं होति, वचीकम्मम्पि रक्खितं होति, मनोकम्मम्पि रक्खितं होति। तस्स रक्खितकायकम्मन्तस्स रक्खितवचीकम्मन्तस्स रक्खितमनोकम्मन्तस्स कायकम्मम्पि अनवस्सुतं होति, वचीकम्मम्पि अनवस्सुतं होति, मनोकम्मम्पि अनवस्सुतं होति। तस्स अनवस्सुतकायकम्मन्तस्स अनवस्सुतवचीकम्मन्तस्स अनवस्सुतमनोकम्मन्तस्स कायकम्मम्पि अपूतिकं होति, वचीकम्मम्पि अपूतिकं होति, मनोकम्मम्पि अपूतिकं होति। तस्स अपूतिकायकम्मन्तस्स अपूतिवचीकम्मन्तस्स अपूतिमनोकम्मन्तस्स भद्दकं मरणं होति, भद्दिका कालङ्किरिया’’ति। सत्तमं।

८. ब्यापन्नसुत्तं

१११. एकमन्तं निसिन्नं खो अनाथपिण्डिकं गहपतिं भगवा एतदवोच – ‘‘चित्ते, गहपति, ब्यापन्ने कायकम्मम्पि ब्यापन्नं होति, वचीकम्मम्पि ब्यापन्नं होति, मनोकम्मम्पि ब्यापन्नं होति। तस्स ब्यापन्नकायकम्मन्तस्स ब्यापन्नवचीकम्मन्तस्स ब्यापन्नमनोकम्मन्तस्स न भद्दकं मरणं होति, न भद्दिका कालङ्किरिया। सेय्यथापि, गहपति, कूटागारे दुच्छन्ने कूटम्पि ब्यापन्नं होति, गोपानसियोपि ब्यापन्ना होन्ति, भित्तिपि ब्यापन्ना होति; एवमेवं खो, गहपति, चित्ते ब्यापन्ने कायकम्मम्पि ब्यापन्नं होति, वचीकम्मम्पि ब्यापन्नं होति, मनोकम्मम्पि ब्यापन्नं होति। तस्स ब्यापन्नकायकम्मन्तस्स ब्यापन्नवचीकम्मन्तस्स ब्यापन्नमनोकम्मन्तस्स न भद्दकं मरणं होति, न भद्दिका कालङ्किरिया।
‘‘चित्ते , गहपति, अब्यापन्ने कायकम्मम्पि अब्यापन्नं होति, वचीकम्मम्पि अब्यापन्नं होति, मनोकम्मम्पि अब्यापन्नं होति। तस्स अब्यापन्नकायकम्मन्तस्स अब्यापन्नवचीकम्मन्तस्स अब्यापन्नमनोकम्मन्तस्स भद्दकं मरणं होति, भद्दिका कालङ्किरिया। सेय्यथापि, गहपति, कूटागारे सुच्छन्ने कूटम्पि अब्यापन्नं होति, गोपानसियोपि अब्यापन्ना होन्ति, भित्तिपि अब्यापन्ना होति; एवमेवं खो, गहपति, चित्ते अब्यापन्ने कायकम्मम्पि अब्यापन्नं होति, वचीकम्मम्पि अब्यापन्नं होति, मनोकम्मम्पि अब्यापन्नं होति। तस्स अब्यापन्नकायकम्मन्तस्स…पे॰… अब्यापन्नमनोकम्मन्तस्स भद्दकं मरणं होति, भद्दिका कालङ्किरिया’’ति। अट्ठमं।

९. पठमनिदानसुत्तं

११२. ‘‘तीणिमानि, भिक्खवे, निदानानि कम्मानं समुदयाय। कतमानि तीणि? लोभो निदानं कम्मानं समुदयाय, दोसो निदानं कम्मानं समुदयाय, मोहो निदानं कम्मानं समुदयाय। यं, भिक्खवे, लोभपकतं कम्मं लोभजं लोभनिदानं लोभसमुदयं, तं कम्मं अकुसलं तं कम्मं सावज्जं तं कम्मं दुक्खविपाकं, तं कम्मं कम्मसमुदयाय संवत्तति, न तं कम्मं कम्मनिरोधाय संवत्तति। यं, भिक्खवे, दोसपकतं कम्मं दोसजं दोसनिदानं दोससमुदयं, तं कम्मं अकुसलं तं कम्मं सावज्जं तं कम्मं दुक्खविपाकं, तं कम्मं कम्मसमुदयाय संवत्तति, न तं कम्मं कम्मनिरोधाय संवत्तति। यं, भिक्खवे, मोहपकतं कम्मं मोहजं मोहनिदानं मोहसमुदयं, तं कम्मं अकुसलं तं कम्मं सावज्जं तं कम्मं दुक्खविपाकं, तं कम्मं कम्मसमुदयाय संवत्तति, न तं कम्मं कम्मनिरोधाय संवत्तति। इमानि खो, भिक्खवे, तीणि निदानानि कम्मानं समुदयाय।
‘‘तीणिमानि, भिक्खवे, निदानानि कम्मानं समुदयाय। कतमानि तीणि? अलोभो निदानं कम्मानं समुदयाय, अदोसो निदानं कम्मानं समुदयाय, अमोहो निदानं कम्मानं समुदयाय। यं, भिक्खवे, अलोभपकतं कम्मं अलोभजं अलोभनिदानं अलोभसमुदयं, तं कम्मं कुसलं तं कम्मं अनवज्जं तं कम्मं सुखविपाकं, तं कम्मं कम्मनिरोधाय संवत्तति, न तं कम्मं कम्मसमुदयाय संवत्तति। यं, भिक्खवे, अदोसपकतं कम्मं अदोसजं अदोसनिदानं अदोससमुदयं, तं कम्मं कुसलं तं कम्मं अनवज्जं तं कम्मं सुखविपाकं, तं कम्मं कम्मनिरोधाय संवत्तति, न तं कम्मं कम्मसमुदयाय संवत्तति। यं, भिक्खवे, अमोहपकतं कम्मं अमोहजं अमोहनिदानं अमोहसमुदयं, तं कम्मं कुसलं तं कम्मं अनवज्जं तं कम्मं सुखविपाकं, तं कम्मं कम्मनिरोधाय संवत्तति, न तं कम्मं कम्मसमुदयाय संवत्तति। इमानि खो, भिक्खवे, तीणि निदानानि कम्मानं समुदयाया’’ति। नवमं।

१०. दुतियनिदानसुत्तं

११३. ‘‘तीणिमानि , भिक्खवे, निदानानि कम्मानं समुदयाय। कतमानि तीणि? अतीते, भिक्खवे, छन्दरागट्ठानिये धम्मे आरब्भ छन्दो जायति; अनागते, भिक्खवे, छन्दरागट्ठानिये धम्मे आरब्भ छन्दो जायति; पच्चुप्पन्ने, भिक्खवे, छन्दरागट्ठानिये धम्मे आरब्भ छन्दो जायति। कथञ्च, भिक्खवे, अतीते छन्दरागट्ठानिये धम्मे आरब्भ छन्दो जायति? अतीते, भिक्खवे, छन्दरागट्ठानिये धम्मे आरब्भ चेतसा अनुवितक्केति अनुविचारेति। तस्स अतीते छन्दरागट्ठानिये धम्मे आरब्भ चेतसा अनुवितक्कयतो अनुविचारयतो छन्दो जायति। छन्दजातो तेहि धम्मेहि संयुत्तो होति। एतमहं, भिक्खवे, संयोजनं वदामि यो चेतसो सारागो। एवं खो, भिक्खवे, अतीते छन्दरागट्ठानिये धम्मे आरब्भ छन्दो जायति।
‘‘कथञ्च, भिक्खवे, अनागते छन्दरागट्ठानिये धम्मे आरब्भ छन्दो जायति? अनागते, भिक्खवे, छन्दरागट्ठानिये धम्मे आरब्भ चेतसा अनुवितक्केति अनुविचारेति। तस्स अनागते छन्दरागट्ठानिये धम्मे आरब्भ चेतसा अनुवितक्कयतो अनुविचारयतो छन्दो जायति। छन्दजातो तेहि धम्मेहि संयुत्तो होति। एतमहं, भिक्खवे, संयोजनं वदामि यो चेतसो सारागो। एवं खो, भिक्खवे, अनागते छन्दरागट्ठानिये धम्मे आरब्भ छन्दो जायति।
‘‘कथञ्च, भिक्खवे, पच्चुप्पन्ने छन्दरागट्ठानिये धम्मे आरब्भ छन्दो जायति? पच्चुप्पन्ने, भिक्खवे, छन्दरागट्ठानिये धम्मे आरब्भ चेतसा अनुवितक्केति अनुविचारेति। तस्स पच्चुप्पन्ने छन्दरागट्ठानिये धम्मे आरब्भ चेतसा अनुवितक्कयतो अनुविचारयतो छन्दो जायति। छन्दजातो तेहि धम्मेहि संयुत्तो होति। एतमहं, भिक्खवे, संयोजनं वदामि यो चेतसो सारागो। एवं खो, भिक्खवे, पच्चुप्पन्ने छन्दरागट्ठानिये धम्मे आरब्भ छन्दो जायति। इमानि खो, भिक्खवे, तीणि निदानानि कम्मानं समुदयाय।
‘‘तीणिमानि , भिक्खवे, निदानानि कम्मानं समुदयाय। कतमानि तीणि? अतीते, भिक्खवे, छन्दरागट्ठानिये धम्मे आरब्भ छन्दो न जायति; अनागते भिक्खवे, छन्दरागट्ठानिये धम्मे आरब्भ छन्दो न जायति; पच्चुप्पन्ने, भिक्खवे, छन्दरागट्ठानिये धम्मे आरब्भ छन्दो न जायति। कथञ्च, भिक्खवे, अतीते छन्दरागट्ठानिये धम्मे आरब्भ छन्दो न जायति? अतीतानं, भिक्खवे, छन्दरागट्ठानियानं धम्मानं आयतिं विपाकं पजानाति। आयतिं विपाकं विदित्वा तदभिनिवत्तेति। तदभिनिवत्तेत्वा [तदभिनिवज्जेति, तदभिनिवज्जेत्वा (सी॰ स्या॰ कं॰)] चेतसा अभिनिविज्झित्वा [अभिविराजेत्वा (सी॰ स्या॰ कं॰ पी॰)] पञ्ञाय अतिविज्झ [अभिनिविज्झ (क॰)] पस्सति। एवं खो, भिक्खवे, अतीते छन्दरागट्ठानिये धम्मे आरब्भ छन्दो न जायति।
‘‘कथञ्च, भिक्खवे, अनागते छन्दरागट्ठानिये धम्मे आरब्भ छन्दो न जायति? अनागतानं, भिक्खवे, छन्दरागट्ठानियानं धम्मानं आयतिं विपाकं पजानाति। आयतिं विपाकं विदित्वा तदभिनिवत्तेति। तदभिनिवत्तेत्वा चेतसा अभिनिविज्झित्वा पञ्ञाय अतिविज्झ पस्सति। एवं खो, भिक्खवे, अनागते छन्दरागट्ठानिये धम्मे आरब्भ छन्दो न जायति।
‘‘कथञ्च, भिक्खवे, पच्चुप्पन्ने छन्दरागट्ठानिये धम्मे आरब्भ छन्दो न जायति? पच्चुप्पन्नानं, भिक्खवे, छन्दरागट्ठानियानं धम्मानं आयतिं विपाकं पजानाति, आयतिं विपाकं विदित्वा तदभिनिवत्तेति, तदभिनिवत्तेत्वा चेतसा अभिनिविज्झित्वा पञ्ञाय अतिविज्झ पस्सति। एवं खो, भिक्खवे, पच्चुप्पन्ने छन्दरागट्ठानिये धम्मे आरब्भ छन्दो न जायति। इमानि खो, भिक्खवे, तीणि निदानानि कम्मानं समुदयाया’’ति। दसमं।
सम्बोधवग्गो पठमो।
तस्सुद्दानं –
पुब्बेव दुवे अस्सादा, समणो रुण्णपञ्चमं।
अतित्ति द्वे च वुत्तानि, निदानानि अपरे दुवेति॥