(८) ३. आनन्दवग्गो
१. छन्नसुत्तं
७२. एकं समयं भगवा सावत्थियं विहरति जेतवने अनाथपिण्डिकस्स आरामे। अथ खो छन्नो परिब्बाजको येनायस्मा आनन्दो तेनुपसङ्कमि; उपसङ्कमित्वा आयस्मता आनन्देन सद्धिं सम्मोदि। सम्मोदनीयं कथं सारणीयं वीतिसारेत्वा एकमन्तं निसीदि। एकमन्तं निसिन्नो खो छन्नो परिब्बाजको आयस्मन्तं आनन्दं एतदवोच – ‘‘तुम्हेपि, आवुसो आनन्द, रागस्स पहानं पञ्ञापेथ, दोसस्स पहानं पञ्ञापेथ, मोहस्स पहानं पञ्ञापेथाति। मयं खो, आवुसो, रागस्स पहानं पञ्ञापेम, दोसस्स पहानं पञ्ञापेम, मोहस्स पहानं पञ्ञपेमा’’ति।
‘‘किं पन तुम्हे, आवुसो, रागे आदीनवं दिस्वा रागस्स पहानं पञ्ञापेथ, किं दोसे आदीनवं दिस्वा दोसस्स पहानं पञ्ञापेथ, किं मोहे आदीनवं दिस्वा मोहस्स पहानं पञ्ञापेथा’’ति?
‘‘रत्तो खो, आवुसो, रागेन अभिभूतो परियादिन्नचित्तो अत्तब्याबाधायपि चेतेति, परब्याबाधायपि चेतेति, उभयब्याबाधायपि चेतेति, चेतसिकम्पि दुक्खं दोमनस्सं पटिसंवेदेति; रागे पहीने नेवत्तब्याबाधायपि चेतेति, न परब्याबाधायपि चेतेति, न उभयब्याबाधायपि चेतेति, न चेतसिकं दुक्खं दोमनस्सं पटिसंवेदेति। रत्तो खो, आवुसो, रागेन अभिभूतो परियादिन्नचित्तो कायेन दुच्चरितं चरति, वाचाय दुच्चरितं चरति, मनसा दुच्चरितं चरति; रागे पहीने नेव कायेन दुच्चरितं चरति, न वाचाय दुच्चरितं चरति, न मनसा दुच्चरितं चरति। रत्तो खो, आवुसो, रागेन अभिभूतो परियादिन्नचित्तो अत्तत्थम्पि यथाभूतं नप्पजानाति, परत्थम्पि यथाभूतं नप्पजानाति, उभयत्थम्पि यथाभूतं नप्पजानाति; रागे पहीने अत्तत्थम्पि यथाभूतं पजानाति, परत्थम्पि यथाभूतं पजानाति, उभयत्थम्पि यथाभूतं पजानाति। रागो खो, आवुसो, अन्धकरणो अचक्खुकरणो अञ्ञाणकरणो पञ्ञानिरोधिको विघातपक्खिको अनिब्बानसंवत्तनिको।
‘‘दुट्ठो खो, आवुसो, दोसेन…पे॰… मूळ्हो खो, आवुसो, मोहेन अभिभूतो परियादिन्नचित्तो अत्तब्याबाधायपि चेतेति, परब्याबाधायपि चेतेति, उभयब्याबाधायपि चेतेति, चेतसिकम्पि दुक्खं दोमनस्सं पटिसंवेदेति; मोहे पहीने नेवत्तब्याबाधायपि चेतेति, न परब्याबाधायपि चेतेति, न उभयब्याबाधायपि चेतेति, न चेतसिकं दुक्खं दोमनस्सं पटिसंवेदेति। मूळ्हो खो, आवुसो, मोहेन अभिभूतो परियादिन्नचित्तो कायेन दुच्चरितं चरति, वाचाय दुच्चरितं चरति, मनसा दुच्चरितं चरति; मोहे पहीने नेव कायेन दुच्चरितं चरति, न वाचाय दुच्चरितं चरति, न मनसा दुच्चरितं चरति। मूळ्हो खो, आवुसो, मोहेन अभिभूतो परियादिन्नचित्तो अत्तत्थम्पि यथाभूतं नप्पजानाति, परत्थम्पि यथाभूतं नप्पजानाति, उभयत्थम्पि यथाभूतं नप्पजानाति; मोहे पहीने अत्तत्थम्पि यथाभूतं पजानाति, परत्थम्पि यथाभूतं पजानाति, उभयत्थम्पि यथाभूतं पजानाति। मोहो खो, आवुसो, अन्धकरणो अचक्खुकरणो अञ्ञाणकरणो पञ्ञानिरोधिको विघातपक्खिको अनिब्बानसंवत्तनिको। इदं खो मयं, आवुसो, रागे आदीनवं दिस्वा रागस्स पहानं पञ्ञापेम। इदं दोसे आदीनवं दिस्वा दोसस्स पहानं पञ्ञापेम। इदं मोहे आदीनवं दिस्वा मोहस्स पहानं पञ्ञापेमा’’ति।
‘‘अत्थि पनावुसो, मग्गो अत्थि पटिपदा एतस्स रागस्स दोसस्स मोहस्स पहानाया’’ति? ‘‘अत्थावुसो, मग्गो अत्थि पटिपदा एतस्स रागस्स दोसस्स मोहस्स पहानाया’’ति। ‘‘कतमो पनावुसो, मग्गो कतमा पटिपदा एतस्स रागस्स दोसस्स मोहस्स पहानाया’’ति? ‘‘अयमेव अरियो अट्ठङ्गिको मग्गो, सेय्यथिदं – सम्मादिट्ठि…पे॰… सम्मासमाधि। अयं खो, आवुसो, मग्गो अयं पटिपदा एतस्स रागस्स दोसस्स मोहस्स पहानाया’’ति। ‘‘भद्दको खो, आवुसो, मग्गो भद्दिका पटिपदा एतस्स रागस्स दोसस्स मोहस्स पहानाय। अलञ्च पनावुसो आनन्द, अप्पमादाया’’ति। पठमं।
२. आजीवकसुत्तं
७३. एकं समयं आयस्मा आनन्दो कोसम्बियं विहरति घोसितारामे। अथ खो अञ्ञतरो आजीवकसावको गहपति येनायस्मा आनन्दो तेनुपसङ्कमि; उपसङ्कमित्वा आयस्मन्तं आनन्दं अभिवादेत्वा एकमन्तं निसीदि। एकमन्तं निसिन्नो खो सो आजीवकसावको गहपति आयस्मन्तं आनन्दं एतदवोच –
‘‘केसं नो, भन्ते आनन्द, धम्मो स्वाक्खातो? के लोके सुप्पटिपन्ना? के लोके सुकता’’ति [सुगताति (सी॰ स्या॰ कं॰ पी॰)]? ‘‘तेन हि, गहपति, तञ्ञेवेत्थ पटिपुच्छिस्सामि, यथा ते खमेय्य तथा नं ब्याकरेय्यासि। तं किं मञ्ञसि, गहपति, ये रागस्स पहानाय धम्मं देसेन्ति, दोसस्स पहानाय धम्मं देसेन्ति, मोहस्स पहानाय धम्मं देसेन्ति, तेसं धम्मो स्वाक्खातो नो वा? कथं वा ते एत्थ होती’’ति? ‘‘ये , भन्ते, रागस्स पहानाय धम्मं देसेन्ति, दोसस्स पहानाय धम्मं देसेन्ति, मोहस्स पहानाय धम्मं देसेन्ति, तेसं धम्मो स्वाक्खातो। एवं मे एत्थ होती’’ति।
‘‘तं किं मञ्ञसि, गहपति, ये रागस्स पहानाय पटिपन्ना, दोसस्स पहानाय पटिपन्ना, मोहस्स पहानाय पटिपन्ना, ते लोके सुप्पटिपन्ना नो वा? कथं वा ते एत्थ होती’’ति? ‘‘ये, भन्ते, रागस्स पहानाय पटिपन्ना, दोसस्स पहानाय पटिपन्ना, मोहस्स पहानाय पटिपन्ना, ते लोके सुप्पटिपन्ना। एवं मे एत्थ होती’’ति।
‘‘तं किं मञ्ञसि, गहपति, येसं रागो पहीनो उच्छिन्नमूलो तालावत्थुकतो अनभावंकतो आयतिं अनुप्पादधम्मो, येसं दोसो पहीनो उच्छिन्नमूलो तालावत्थुकतो अनभावङ्कतो आयतिं अनुप्पादधम्मो, येसं मोहो पहीनो उच्छिन्नमूलो तालावत्थुकतो अनभावंकतो आयतिं अनुप्पादधम्मो, ते लोके सुकता नो वा? कथं वा ते एत्थ होती’’ति? ‘‘येसं, भन्ते, रागो पहीनो उच्छिन्नमूलो तालावत्थुकतो अनभावंकतो आयतिं अनुप्पादधम्मो, येसं दोसो पहीनो…पे॰… येसं मोहो पहीनो उच्छिन्नमूलो तालावत्थुकतो अनभावंकतो आयतिं अनुप्पादधम्मो, ते लोके सुकता। एवं मे एत्थ होती’’ति।
‘‘इति खो, गहपति, तयावेतं [तया चेतं (सी॰ पी॰ क॰)] ब्याकतं – ‘ये, भन्ते, रागस्स पहानाय धम्मं देसेन्ति, दोसस्स पहानाय धम्मं देसेन्ति, मोहस्स पहानाय धम्मं देसेन्ति, तेसं धम्मो स्वाक्खातो’ति। तयावेतं ब्याकतं – ‘ये, भन्ते, रागस्स पहानाय पटिपन्ना, दोसस्स पहानाय पटिपन्ना, मोहस्स पहानाय पटिपन्ना, ते लोके सुप्पटिपन्ना’ति। तयावेतं ब्याकतं – ‘येसं, भन्ते, रागो पहीनो उच्छिन्नमूलो तालावत्थुकतो अनभावङ्कतो आयतिं अनुप्पादधम्मो, येसं दोसो पहीनो…पे॰… येसं मोहो पहीनो उच्छिन्नमूलो तालावत्थुकतो अनभावङ्कतो आयतिं अनुप्पादधम्मो, ते लोके सुकता’’’ति।
‘‘अच्छरियं, भन्ते, अब्भुतं, भन्ते! न चेव नाम सधम्मुक्कंसना भविस्सति, न च परधम्मापसादना [न परधम्मापसादना (सी॰ पी॰), न परधम्मवम्भना (म॰ नि॰ २.२३६)]। आयतनेव [आयतने च (म॰ नि॰ २.२३६)] धम्मदेसना, अत्थो च वुत्तो, अत्ता च अनुपनीतो। तुम्हे, भन्ते आनन्द, रागस्स पहानाय धम्मं देसेथ, दोसस्स…पे॰… मोहस्स पहनाय धम्मं देसेथ। तुम्हाकं, भन्ते आनन्द, धम्मो स्वाक्खातो। तुम्हे, भन्ते आनन्द, रागस्स पहानाय पटिपन्ना, दोसस्स…पे॰… मोहस्स पहानाय पटिपन्ना। तुम्हे, भन्ते, लोके सुप्पटिपन्ना। तुम्हाकं, भन्ते आनन्द, रागो पहीनो उच्छिन्नमूलो तालावत्थुकतो अनभावङ्कतो आयतिं अनुप्पादधम्मो, तुम्हाकं दोसो पहीनो…पे॰… तुम्हाकं मोहो पहीनो उच्छिन्नमूलो तालावत्थुकतो अनभावङ्कतो आयतिं अनुप्पादधम्मो। तुम्हे लोके सुकता।
‘‘अभिक्कन्तं, भन्ते, अभिक्कन्तं, भन्ते! सेय्यथापि, भन्ते, निक्कुज्जितं वा उक्कुज्जेय्य, पटिच्छन्नं वा विवरेय्य, मूळ्हस्स वा मग्गं आचिक्खेय्य, अन्धकारे वा तेलपज्जोतं धारेय्य – ‘चक्खुमन्तो रूपानि दक्खन्ती’ति; एवमेवं अय्येन आनन्देन अनेकपरियायेन धम्मो पकासितो। एसाहं, भन्ते आनन्द, तं भगवन्तं सरणं गच्छामि धम्मञ्च भिक्खुसङ्घञ्च। उपासकं मं अय्यो आनन्दो धारेतु, अज्जतग्गे पाणुपेतं सरणं गत’’न्ति। दुतियं।
३. महानामसक्कसुत्तं
७४. एवं मे सुतं – एकं समयं भगवा सक्केसु विहरति कपिलवत्थुस्मिं निग्रोधारामे। तेन खो पन समयेन भगवा गिलानावुट्ठितो [गिलानवुट्ठितो (सद्दनीति)] होति अचिरवुट्ठितो गेलञ्ञा। अथ खो महानामो सक्को येन भगवा तेनुपसङ्कमि; उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं निसीदि। एकमन्तं निसिन्नो खो महानामो सक्को भगवन्तं एतदवोच – ‘‘दीघरत्ताहं, भन्ते, भगवता एवं धम्मं देसितं आजानामि – ‘समाहितस्स ञाणं, नो असमाहितस्सा’ति। समाधि नु खो, भन्ते, पुब्बे, पच्छा ञाणं; उदाहु ञाणं पुब्बे, पच्छा समाधी’’ति? अथ खो आयस्मतो आनन्दस्स एतदहोसि – ‘‘भगवा खो गिलानवुट्ठितो अचिरवुट्ठितो गेलञ्ञा । अयञ्च महानामो सक्को भगवन्तं अतिगम्भीरं पञ्हं पुच्छति। यंनूनाहं महानामं सक्कं एकमन्तं अपनेत्वा धम्मं देसेय्य’’न्ति।
अथ खो आयस्मा आनन्दो महानामं सक्कं बाहायं गहेत्वा एकमन्तं अपनेत्वा महानामं सक्कं एतदवोच – ‘‘सेखम्पि खो, महानाम, सीलं वुत्तं भगवता, असेखम्पि सीलं वुत्तं भगवता; सेखोपि समाधि वुत्तो भगवता , असेखोपि समाधि वुत्तो भगवता; सेखापि पञ्ञा वुत्ता भगवता, असेखापि पञ्ञा वुत्ता भगवता। कतमञ्च, महानाम , सेखं सीलं? इध, महानाम, भिक्खु सीलवा होति पातिमोक्खसंवरसंवुतो विहरति…पे॰… समादाय सिक्खति सिक्खापदेसु। इदं वुच्चति, महानाम, सेखं सीलं’’।
‘‘कतमो च, महानाम, सेखो समाधि? इध, महानाम, भिक्खु विविच्चेव कामेहि…पे॰… चतुत्थं झानं उपसम्पज्ज विहरति। अयं वुच्चति, महानाम, सेखो समाधि।
‘‘कतमा च, महानाम, सेखा पञ्ञा? इध, महानाम, भिक्खु इदं दुक्खन्ति यथाभूतं पजानाति…पे॰… अयं दुक्खनिरोधगामिनी पटिपदाति यथाभूतं पजानाति। अयं वुच्चति, महानाम, सेखा पञ्ञा।
‘‘स खो सो, महानाम, अरियसावको एवं सीलसम्पन्नो एवं समाधिसम्पन्नो एवं पञ्ञासम्पन्नो आसवानं खया अनासवं चेतोविमुत्तिं पञ्ञाविमुत्तिं दिट्ठेव धम्मे सयं अभिञ्ञा सच्छिकत्वा उपसम्पज्ज विहरति। एवं खो, महानाम, सेखम्पि सीलं वुत्तं भगवता, असेखम्पि सीलं वुत्तं भगवता; सेखोपि समाधि वुत्तो भगवता, असेखोपि समाधि वुत्तो भगवता; सेखापि पञ्ञा वुत्ता भगवता, असेखापि पञ्ञा वुत्ता भगवता’’ति। ततियं।
४. निगण्ठसुत्तं
७५. एकं समयं आयस्मा आनन्दो वेसालियं विहरति महावने कूटागारसालायं। अथ खो अभयो च लिच्छवि पण्डितकुमारको च लिच्छवि येनायस्मा आनन्दो तेनुपसङ्कमिंसु; उपसङ्कमित्वा आयस्मन्तं आनन्दं अभिवादेत्वा एकमन्तं निसीदिंसु। एकमन्तं निसिन्नो खो अभयो लिच्छवि आयस्मन्तं आनन्दं एतदवोच – ‘‘निगण्ठो, भन्ते, नाटपुत्तो [नाथपुत्तो (सी॰ पी॰)] सब्बञ्ञू सब्बदस्सावी अपरिसेसं ञाणदस्सनं पटिजानाति – ‘चरतो च मे तिट्ठतो च सुत्तस्स च जागरस्स च सततं समितं ञाणदस्सनं पच्चुपट्ठित’न्ति। सो पुराणानं कम्मानं तपसा ब्यन्तीभावं पञ्ञपेति नवानं कम्मानं अकरणा सेतुघातं । इति कम्मक्खया दुक्खक्खयो, दुक्खक्खया वेदनाक्खयो, वेदनाक्खया सब्बं दुक्खं निज्जिण्णं भविस्सति – एवमेतिस्सा सन्दिट्ठिकाय निज्जराय विसुद्धिया समतिक्कमो होति। इध, भन्ते, भगवा किमाहा’’ति?
‘‘तिस्सो खो इमा, अभय, निज्जरा विसुद्धियो तेन भगवता जानता पस्सता अरहता सम्मासम्बुद्धेन सम्मदक्खाता सत्तानं विसुद्धिया सोकपरिदेवानं समतिक्कमाय दुक्खदोमनस्सानं अत्थङ्गमाय ञायस्स अधिगमाय निब्बानस्स सच्छिकिरियाय। कतमा तिस्सो? इध, अभय, भिक्खु सीलवा होति…पे॰… समादाय सिक्खति सिक्खापदेसु। सो नवञ्च कम्मं न करोति, पुराणञ्च कम्मं फुस्स फुस्स ब्यन्तीकरोति। सन्दिट्ठिका निज्जरा अकालिका एहिपस्सिका ओपनेय्यिका पच्चत्तं वेदितब्बा विञ्ञूहीति।
‘‘स खो सो, अभय, भिक्खु एवं सीलसम्पन्नो विविच्चेव कामेहि विविच्च अकुसलेहि धम्मेहि सवितक्कं सविचारं विवेकजं पीतिसुखं पठमं झानं उपसम्पज्ज विहरति। वितक्कविचारानं वूपसमा अज्झत्तं सम्पसादनं चेतसो एकोदिभावं अवितक्कं अविचारं समाधिजं पीतिसुखं दुतियं झानं उपसम्पज्ज विहरति। पीतिया च विरागा उपेक्खको च विहरति सतो च सम्पजानो, सुखञ्च कायेन पटिसंवेदेति यं तं अरिया आचिक्खन्ति – ‘उपेक्खको सतिमा सुखविहारी’ति ततियं झानं उपसम्पज्ज विहरति। सुखस्स च पहाना दुक्खस्स च पहाना, पुब्बेव सोमनस्सदोमनस्सानं अत्थङ्गमा अदुक्खमसुखं उपेक्खासतिपारिसुद्धिं चतुत्थं झानं उपसम्पज्ज विहरति। सो नवञ्च कम्मं न करोति, पुराणञ्च कम्मं फुस्स फुस्स ब्यन्तीकरोति। सन्दिट्ठिका निज्जरा अकालिका एहिपस्सिका ओपनेय्यिका पच्चत्तं वेदितब्बा विञ्ञूहीति।
‘‘स खो सो, अभय, भिक्खु एवं समाधिसम्पन्नो [एवं सीलसम्पन्नो एवं समाधिसम्पन्नो (सी॰ स्या॰ कं॰)] आसवानं खया अनासवं चेतोविमुत्तिं पञ्ञाविमुत्तिं दिट्ठेव धम्मे सयं अभिञ्ञा सच्छिकत्वा उपसम्पज्ज विहरति। सो नवञ्च कम्मं न करोति, पुराणञ्च कम्मं फुस्स फुस्स ब्यन्तीकरोति। सन्दिट्ठिका निज्जरा अकालिका एहिपस्सिका ओपनेय्यिका पच्चत्तं वेदितब्बा विञ्ञूहीति। इमा खो, अभय, तिस्सो निज्जरा विसुद्धियो तेन भगवता जानता पस्सता अरहता सम्मासम्बुद्धेन सम्मदक्खाता सत्तानं विसुद्धिया सोकपरिदेवानं समतिक्कमाय दुक्खदोमनस्सानं अत्थङ्गमाय ञायस्स अधिगमाय निब्बानस्स सच्छिकिरियाया’’ति।
एवं वुत्ते पण्डितकुमारको लिच्छवि अभयं लिच्छविं एतदवोच – ‘‘किं पन त्वं, सम्म अभय, आयस्मतो आनन्दस्स सुभासितं सुभासिततो नाब्भनुमोदसी’’ति? ‘‘क्याहं, सम्म पण्डितकुमारक, आयस्मतो आनन्दस्स सुभासितं सुभासिततो नाब्भनुमोदिस्सामि! मुद्धापि तस्स विपतेय्य यो आयस्मतो आनन्दस्स सुभासितं सुभासिततो नाब्भनुमोदेय्या’’ति। चतुत्थं।
५. निवेसकसुत्तं
७६. अथ खो आयस्मा आनन्दो येन भगवा तेनुपसङ्कमि; उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं निसीदि। एकमन्तं निसिन्नं खो आयस्मन्तं आनन्दं भगवा एतदवोच –
‘‘ये, आनन्द, अनुकम्पेय्याथ ये च सोतब्बं मञ्ञेय्युं मित्ता वा अमच्चा वा ञाती वा सालोहिता वा ते वो, आनन्द, तीसु ठानेसु समादपेतब्बा [समादापेतब्बा (?)] निवेसेतब्बा पतिट्ठापेतब्बा। कतमेसु तीसु? बुद्धे अवेच्चप्पसादे समादपेतब्बा निवेसेतब्बा पतिट्ठापेतब्बा – ‘इतिपि सो भगवा अरहं सम्मासम्बुद्धो विज्जाचरणसम्पन्नो सुगतो लोकविदू अनुत्तरो पुरिसदम्मसारथि; सत्था देवमनुस्सानं, बुद्धो भगवा’ति, धम्मे अवेच्चप्पसादे समादपेतब्बा निवेसेतब्बा पतिट्ठापेतब्बा – ‘स्वाक्खातो भगवता धम्मो सन्दिट्ठिको अकालिको एहिपस्सिको ओपनेय्यिको पच्चत्तं वेदितब्बो विञ्ञूही’ति, सङ्घे अवेच्चप्पसादे समादपेतब्बा निवेसेतब्बा पतिट्ठापेतब्बा – ‘सुप्पटिपन्नो भगवतो सावकसङ्घो उजुप्पटिपन्नो भगवतो सावकसङ्घो ञायप्पटिपन्नो भगवतो सावकसङ्घो सामीचिप्पटिपन्नो भगवतो सावकसङ्घो, यदिदं चत्तारि पुरिसयुगानि अट्ठ पुरिसपुग्गला एस भगवतो सावकसङ्घो आहुनेय्यो पाहुनेय्यो दक्खिणेय्यो अञ्जलिकरणीयो अनुत्तरं पुञ्ञक्खेत्तं लोकस्सा’’’ति।
‘‘सिया, आनन्द, चतुन्नं महाभूतानं अञ्ञथत्तं – पथवीधातुया आपोधातुया तेजोधातुया वायोधातुया, न त्वेव बुद्धे अवेच्चप्पसादेन समन्नागतस्स अरियसावकस्स सिया अञ्ञथत्तं तत्रिदं अञ्ञथत्तं। सो वतानन्द, बुद्धे अवेच्चप्पसादेन समन्नागतो अरियसावको निरयं वा तिरच्छानयोनिं वा पेत्तिविसयं वा उपपज्जिस्सतीति नेतं ठानं विज्जति।
‘‘सिया , आनन्द, चतुन्नं महाभूतानं अञ्ञथत्तं – पथवीधातुया आपोधातुया तेजोधातुया वायोधातुया, न त्वेव धम्मे…पे॰… न त्वेव सङ्घे अवेच्चप्पसादेन समन्नागतस्स अरियसावकस्स सिया अञ्ञथत्तं तत्रिदं अञ्ञथत्तं। सो वतानन्द, सङ्घे अवेच्चप्पसादेन समन्नागतो अरियसावको निरयं वा तिरच्छानयोनिं वा पेत्तिविसयं वा उपपज्जिस्सतीति नेतं ठानं विज्जति।
‘‘ये, आनन्द, अनुकम्पेय्याथ ये च सोतब्बं मञ्ञेय्युं मित्ता वा अमच्चा वा ञाती वा सालोहिता वा ते वो, आनन्द, इमेसु तीसु ठानेसु समादपेतब्बा निवेसेतब्बा पतिट्ठापेतब्बा’’ति। पञ्चमं।
६. पठमभवसुत्तं
७७. अथ खो आयस्मा आनन्दो येन भगवा तेनुपसङ्कमि; उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं निसीदि। एकमन्तं निसिन्नो खो आयस्मा आनन्दो भगवन्तं एतदवोच – ‘‘भवो, भवोति, भन्ते, वुच्चति। कित्तावता नु खो, भन्ते, भवो होती’’ति?
‘‘कामधातुवेपक्कञ्च, आनन्द, कम्मं नाभविस्स, अपि नु खो कामभवो पञ्ञायेथा’’ति? ‘‘नो हेतं, भन्ते’’। ‘‘इति खो, आनन्द, कम्मं खेत्तं, विञ्ञाणं बीजं, तण्हा स्नेहो [सिनेहो (सी॰ स्या॰ कं॰ पी॰)]। अविज्जानीवरणानं सत्तानं तण्हासंयोजनानं हीनाय धातुया विञ्ञाणं पतिट्ठितं एवं आयतिं [आयति (सी॰)] पुनब्भवाभिनिब्बत्ति होति। ( ) [(एवं खो आनन्द भवो होतीति) (क॰) दुतियसुत्ते पन इदं पाठनानत्तं नत्थि]
‘‘रूपधातुवेपक्कञ्च, आनन्द, कम्मं नाभविस्स, अपि नु खो रूपभवो पञ्ञायेथा’’ति? ‘‘नो हेतं, भन्ते’’। ‘‘इति खो आनन्द, कम्मं खेत्तं, विञ्ञाणं बीजं, तण्हा स्नेहो। अविज्जानीवरणानं सत्तानं तण्हासंयोजनानं मज्झिमाय धातुया विञ्ञाणं पतिट्ठितं एवं आयतिं पुनब्भवाभिनिब्बत्ति होति। ( ) [(एवं खो आनन्द भवो होतीति) (क॰) दुतियसुत्ते पन इदं पाठनानत्तं नत्थि]
‘‘अरूपधातुवेपक्कञ्च, आनन्द, कम्मं नाभविस्स, अपि नु खो अरूपभवो पञ्ञायेथा’’ति? ‘‘नो हेतं, भन्ते’’। ‘‘इति खो, आनन्द, कम्मं खेत्तं, विञ्ञाणं बीजं, तण्हा स्नेहो। अविज्जानीवरणानं सत्तानं तण्हासंयोजनानं पणीताय धातुया विञ्ञाणं पतिट्ठितं एवं आयतिं पुनब्भवाभिनिब्बत्ति होति। एवं खो, आनन्द, भवो होती’’ति। छट्ठं।
७. दुतियभवसुत्तं
७८. अथ खो आयस्मा आनन्दो येन भगवा तेनुपसङ्कमि…पे॰… आयस्मा आनन्दो भगवन्तं एतदवोच – ‘‘भवो, भवोति, भन्ते, वुच्चति। कित्तावता नु खो, भन्ते, भवो होती’’ति?
‘‘कामधातुवेपक्कञ्च, आनन्द, कम्मं नाभविस्स, अपि नु खो कामभवो पञ्ञायेथा’’ति? ‘‘नो हेतं भन्ते’’। ‘‘इति खो, आनन्द, कम्मं खेत्तं, विञ्ञाणं बीजं, तण्हा स्नेहो। अविज्जानीवरणानं सत्तानं तण्हासंयोजनानं हीनाय धातुया चेतना पतिट्ठिता पत्थना पतिट्ठिता एवं आयतिं पुनब्भवाभिनिब्बत्ति होति’’।
‘‘रूपधातुवेपक्कञ्च, आनन्द, कम्मं नाभविस्स, अपि नु खो रूपभवो पञ्ञायेथा’’ति? ‘‘नो हेतं, भन्ते’’। ‘‘इति खो, आनन्द, कम्मं खेत्तं, विञ्ञाणं बीजं, तण्हा स्नेहो। अविज्जानीवरणानं सत्तानं तण्हासंयोजनानं मज्झिमाय धातुया चेतना पतिट्ठिता पत्थना पतिट्ठिता एवं आयतिं पुनब्भवाभिनिब्बत्ति होति’’।
‘‘अरूपधातुवेपक्कञ्च, आनन्द, कम्मं नाभविस्स, अपि नु खो अरूपभवो पञ्ञायेथा’’ति? ‘‘नो हेतं, भन्ते’’। ‘‘इति खो, आनन्द, कम्मं खेत्तं, विञ्ञाणं बीजं, तण्हा स्नेहो। अविज्जानीवरणानं सत्तानं तण्हासंयोजनानं पणीताय धातुया चेतना पतिट्ठिता पत्थना पतिट्ठिता एवं आयतिं पुनब्भवाभिनिब्बत्ति होति। एवं खो, आनन्द, भवो होती’’ति। सत्तमं।
८. सीलब्बतसुत्तं
७९. अथ खो आयस्मा आनन्दो येन भगवा तेनुपसङ्कमि; उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं निसीदि। एकमन्तं निसिन्नं खो आयस्मन्तं आनन्दं भगवा एतदवोच – ‘‘सब्बं नु खो, आनन्द, सीलब्बतं जीवितं ब्रह्मचरियं उपट्ठानसारं सफल’’न्ति? ‘‘न ख्वेत्थ, भन्ते, एकंसेना’’ति। ‘‘तेन हानन्द, विभजस्सू’’ति।
‘‘यञ्हिस्स [यथारूपं हिस्स (?) सेवितब्बासेवितब्बसुत्तानुरूपं], भन्ते, सीलब्बतं जीवितं ब्रह्मचरियं उपट्ठानसारं सेवतो अकुसला धम्मा अभिवड्ढन्ति कुसला धम्मा परिहायन्ति, एवरूपं सीलब्बतं जीवितं ब्रह्मचरियं उपट्ठानसारं अफलं। यञ्च ख्वास्स [यञ्हिस्स (क॰), यथारूपञ्च ख्वास्स (?)], भन्ते, सीलब्बतं जीवितं ब्रह्मचरियं उपट्ठानसारं सेवतो अकुसला धम्मा परिहायन्ति, कुसला धम्मा अभिवड्ढन्ति, एवरूपं सीलब्बतं जीवितं ब्रह्मचरियं उपट्ठानसारं सफल’’न्ति। इदमवोच आयस्मा आनन्दो; समनुञ्ञो सत्था अहोसि।
अथ खो आयस्मा आनन्दो ‘‘समनुञ्ञो मे सत्था’’ति, उट्ठायासना भगवन्तं अभिवादेत्वा पदक्खिणं कत्वा पक्कामि। अथ खो भगवा अचिरपक्कन्ते आयस्मन्ते आनन्दे भिक्खू आमन्तेसि – ‘‘सेखो, भिक्खवे, आनन्दो; न च पनस्स सुलभरूपो समसमो पञ्ञाया’’ति। अट्ठमं।
९. गन्धजातसुत्तं
८०. अथ खो आयस्मा आनन्दो येन भगवा तेनुपसङ्कमि; उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं निसीदि। एकमन्तं निसिन्नो खो आयस्मा आनन्दो भगवन्तं एतदवोच –
‘‘तीणिमानि, भन्ते, गन्धजातानि, येसं अनुवातंयेव गन्धो गच्छति, नो पटिवातं। कतमानि तीणि? मूलगन्धो, सारगन्धो, पुप्फगन्धो – इमानि खो, भन्ते, तीणि गन्धजातानि, येसं अनुवातंयेव गन्धो गच्छति, नो पटिवातं। अत्थि नु खो, भन्ते, किञ्चि गन्धजातं यस्स अनुवातम्पि गन्धो गच्छति, पटिवातम्पि गन्धो गच्छति, अनुवातपटिवातम्पि गन्धो गच्छती’’ति?
‘‘अत्थानन्द, किञ्चि गन्धजातं [अत्थानन्द गन्धजातं (सी॰ स्या॰ कं॰ पी॰)] यस्स अनुवातम्पि गन्धो गच्छति , पटिवातम्पि गन्धो गच्छति, अनुवातपटिवातम्पि गन्धो गच्छती’’ति। ‘‘कतमञ्च पन, भन्ते, गन्धजातं यस्स अनुवातम्पि गन्धो गच्छति, पटिवातम्पि गन्धो गच्छति, अनुवातपटिवातम्पि गन्धो गच्छती’’ति?
‘‘इधानन्द , यस्मिं गामे वा निगमे वा इत्थी वा पुरिसो वा बुद्धं सरणं गतो होति, धम्मं सरणं गतो होति, सङ्घं सरणं गतो होति, पाणातिपाता पटिविरतो होति, अदिन्नादाना पटिविरतो होति, कामेसुमिच्छाचारा पटिविरतो होति, मुसावादा पटिविरतो होति, सुरामेरयमज्जपमादट्ठाना पटिविरतो होति , सीलवा होति कल्याणधम्मो, विगतमलमच्छेरेन चेतसा अगारं अज्झावसति मुत्तचागो पयतपाणि वोस्सग्गरतो याचयोगो दानसंविभागरतो।
‘‘तस्स दिसासु समणब्राह्मणा वण्णं भासन्ति – ‘अमुकस्मिं [असुकस्मिं (सी॰ स्या॰ कं॰ पी॰)] नाम गामे वा निगमे वा इत्थी वा पुरिसो वा बुद्धं सरणं गतो होति, धम्मं सरणं गतो होति, सङ्घं सरणं गतो होति, पाणातिपाता पटिविरतो होति, अदिन्नादाना पटिविरतो होति, कामेसुमिच्छाचारा पटिविरतो होति, मुसावादा पटिविरतो होति, सुरामेरयमज्जपमादट्ठाना पटिविरतो होति, सीलवा होति कल्याणधम्मो, विगतमलमच्छेरेन चेतसा अगारं अज्झावसति मुत्तचागो पयतपाणि वोस्सग्गरतो याचयोगो दानसंविभागरतो’’’ति।
‘‘देवतापिस्स [देवतापिस्स अमनुस्सा (सी॰ पी॰), देवतापिस्स अमनुस्सापि (क॰), देवतापिस्स…पे॰… मनुस्सापिस्स (?)] वण्णं भासन्ति – ‘अमुकस्मिं नाम गामे वा निगमे वा इत्थी वा पुरिसो वा बुद्धं सरणं गतो होति, धम्मं सरणं गतो होति, सङ्घं सरणं गतो होति, पाणातिपाता पटिविरतो होति…पे॰… सुरामेरयमज्जपमादट्ठाना पटिविरतो होति, सीलवा होति कल्याणधम्मो, विगतमलमच्छेरेन चेतसा अगारं अज्झावसति मुत्तचागो पयतपाणि वोस्सग्गरतो याचयोगो दानसंविभागरतो’ति। इदं खो तं, आनन्द, गन्धजातं यस्स अनुवातम्पि गन्धो गच्छति, पटिवातम्पि गन्धो गच्छति, अनुवातपटिवातम्पि गन्धो गच्छती’’ति।
‘‘न पुप्फगन्धो पटिवातमेति,
न चन्दनं तगरमल्लिका [तग्गरमल्लिका (पी॰)] वा।
सतञ्च गन्धो पटिवातमेति,
सब्बा दिसा सप्पुरिसो पवायती’’ति॥ नवमं।
१०. चूळनिकासुत्तं
८१. अथ खो आयस्मा आनन्दो येन भगवा तेनुपसङ्कमि; उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं निसीदि । एकमन्तं निसिन्नो खो आयस्मा आनन्दो भगवन्तं एतदवोच – ‘‘सम्मुखामेतं, भन्ते, भगवतो सुतं सम्मुखा पटिग्गहितं – ‘भगवतो, आनन्द, सिखिस्स अभिभू नाम सावको ब्रह्मलोके ठितो सहस्सिलोकधातुं [सहस्सीलोकधातुं (पी॰) सं॰ नि॰ १.१८५ वित्थारो] सरेन विञ्ञापेसी’ति। भगवा पन, भन्ते, अरहं सम्मासम्बुद्धो कीवतकं पहोति सरेन विञ्ञापेतु’’न्ति? ‘‘सावको सो, आनन्द, अप्पमेय्या तथागता’’ति।
दुतियम्पि खो आयस्मा आनन्दो भगवन्तं एतदवोच – ‘‘सम्मुखा मेतं, भन्ते, भगवतो सुतं सम्मुखा पटिग्गहितं – ‘भगवतो, आनन्द, सिखिस्स अभिभू नाम सावको ब्रह्मलोके ठितो सहस्सिलोकधातुं सरेन विञ्ञापेसी’ति। भगवा पन, भन्ते, अरहं सम्मासम्बुद्धो कीवतकं पहोति सरेन विञ्ञापेतु’’न्ति? ‘‘सावको सो, आनन्द, अप्पमेय्या तथागता’’ति।
ततियम्पि खो आयस्मा आनन्दो भगवन्तं एतदवोच – ‘‘सम्मुखामेतं, भन्ते, भगवतो सुतं सम्मुखा पटिग्गहितं – ‘भगवतो, आनन्द, सिखिस्स अभिभू नाम सावको ब्रह्मलोके ठितो सहस्सिलोकधातुं सरेन विञ्ञापेसी’ति। भगवा पन, भन्ते, अरहं सम्मासम्बुद्धो कीवतकं पहोति सरेन विञ्ञापेतु’’न्ति? ‘‘सुता ते, आनन्द, सहस्सी चूळनिका लोकधातू’’ति? ‘‘एतस्स, भगवा, कालो; एतस्स, सुगत, कालो! यं भगवा भासेय्य। भगवतो सुत्वा भिक्खू धारेस्सन्ती’’ति। ‘‘तेनहानन्द, सुणाहि साधुकं मनसि करोहि, भासिस्सामी’’ति। ‘‘एवं, भन्ते’’ति खो आयस्मा आनन्दो भगवतो पच्चस्सोसि। भगवा एतदवोच –
‘‘यावता, आनन्द, चन्दिमसूरिया [चन्दिमसुरिया (सी॰ स्या॰ कं॰ पी॰)] परिहरन्ति, दिसा भन्ति विरोचना, ताव सहस्सधा लोको। तस्मिं सहस्सधा लोके सहस्सं [तस्मिं सहस्सं (स्या॰ कं॰ पी॰)] चन्दानं, सहस्सं सूरियानं, सहस्सं सिनेरुपब्बतराजानं, सहस्सं जम्बुदीपानं, सहस्सं अपरगोयानानं, सहस्सं उत्तरकुरूनं, सहस्सं पुब्बविदेहानं, चत्तारि महासमुद्दसहस्सानि, चत्तारि महाराजसहस्सानि, सहस्सं चातुमहाराजिकानं, सहस्सं तावतिंसानं , सहस्सं यामानं , सहस्सं तुसितानं, सहस्सं निम्मानरतीनं, सहस्सं परनिम्मितवसवत्तीनं, सहस्सं ब्रह्मलोकानं – अयं वुच्चतानन्द, सहस्सी चूळनिका लोकधातु।
‘‘यावतानन्द , सहस्सी चूळनिका लोकधातु ताव सहस्सधा लोको। अयं वुच्चतानन्द, द्विसहस्सी मज्झिमिका लोकधातु।
‘‘यावतानन्द, द्विसहस्सी मज्झिमिका लोकधातु ताव सहस्सधा लोको। अयं वुच्चतानन्द, तिसहस्सी महासहस्सी लोकधातु।
‘‘आकङ्खमानो, आनन्द, तथागतो तिसहस्सिमहासहस्सिलोकधातुं [तिसहस्सि महासहस्सिं लोकधातुं (स्या॰ कं॰), तिसहस्सीमहासहस्सीलोकधातुं (पी॰)] सरेन विञ्ञापेय्य, यावता पन आकङ्खेय्या’’ति।
‘‘यथा कथं पन, भन्ते, भगवा तिसहस्सिमहासहस्सिलोकधातुं सरेन विञ्ञापेय्य, यावता पन आकङ्खेय्या’’ति? ‘‘इधानन्द, तथागतो तिसहस्सिमहासहस्सिलोकधातुं ओभासेन फरेय्य। यदा ते सत्ता तं आलोकं सञ्जानेय्युं, अथ तथागतो घोसं करेय्य सद्दमनुस्सावेय्य। एवं खो, आनन्द, तथागतो तिसहस्सिमहासहस्सिलोकधातुं सरेन विञ्ञापेय्य, यावता पन आकङ्खेय्या’’ति।
एवं वुत्ते आयस्मा आनन्दो (आयस्मन्तं उदायिं) [(भगवन्तं) (सी॰), ( ) नत्थि स्या॰ कं॰ पोत्थकेसु। अट्ठकथाय समेति] एतदवोच – ‘‘लाभा वत मे, सुलद्धं वत मे, यस्स मे सत्था एवंमहिद्धिको एवंमहानुभावो’’ति। एवं वुत्ते आयस्मा उदायी आयस्मन्तं आनन्दं एतदवोच – ‘‘किं तुय्हेत्थ, आवुसो आनन्द, यदि ते सत्था एवंमहिद्धिको एवंमहानुभावो’’ति? एवं वुत्ते भगवा आयस्मन्तं उदायिं एतदवोच – ‘‘मा हेवं, उदायि, मा हेवं, उदायि। सचे, उदायि, आनन्दो अवीतरागो कालं करेय्य, तेन चित्तप्पसादेन सत्तक्खत्तुं देवेसु देवरज्जं कारेय्य, सत्तक्खत्तुं इमस्मिंयेव जम्बुदीपे महारज्जं कारेय्य। अपि च, उदायि, आनन्दो दिट्ठेव धम्मे परिनिब्बायिस्सती’’ति। दसमं।
आनन्दवग्गो ततियो।
तस्सुद्दानं –
छन्नो आजीवको सक्को, निगण्ठो च निवेसको।
दुवे भवा सीलब्बतं, गन्धजातञ्च चूळनीति॥