(६) १. ब्राह्मणवग्गो
१. पठमद्वेब्राह्मणसुत्तं
५२. अथ खो द्वे ब्राह्मणा जिण्णा वुद्धा महल्लका अद्धगता वयोअनुप्पत्ता वीसवस्ससतिका जातिया येन भगवा तेनुपसङ्कमिंसु; उपसङ्कमित्वा भगवता सद्धिं सम्मोदिंसु। सम्मोदनीयं कथं सारणीयं वीतिसारेत्वा एकमन्तं निसीदिंसु। एकमन्तं निसिन्ना खो ते ब्राह्मणा भगवन्तं एतदवोचुं – ‘‘मयमस्सु, भो गोतम, ब्राह्मणा जिण्णा वुद्धा महल्लका अद्धगता वयोअनुप्पत्ता वीसवस्ससतिका जातिया; ते चम्हा अकतकल्याणा अकतकुसला अकतभीरुत्ताणा। ओवदतु नो भवं गोतमो, अनुसासतु नो भवं गोतमो यं अम्हाकं अस्स दीघरत्तं हिताय सुखाया’’ति।
‘‘तग्घ तुम्हे, ब्राह्मणा, जिण्णा वुद्धा महल्लका अद्धगता वयोअनुप्पत्ता वीसवस्ससतिका जातिया; ते चत्थ अकतकल्याणा अकतकुसला अकतभीरुत्ताणा। उपनीयति खो अयं, ब्राह्मणा, लोको जराय ब्याधिना मरणेन। एवं उपनीयमाने खो, ब्राह्मणा, लोके जराय ब्याधिना मरणेन, यो इध कायेन संयमो वाचाय संयमो मनसा संयमो, तं तस्स पेतस्स ताणञ्च लेणञ्च दीपञ्च सरणञ्च परायणञ्चा’’ति।
‘‘उपनीयति जीवितमप्पमायु,
जरूपनीतस्स न सन्ति ताणा।
एतं भयं मरणे पेक्खमानो,
पुञ्ञानि कयिराथ सुखावहानि॥
‘‘योध कायेन संयमो, वाचाय उद चेतसा।
तं तस्स पेतस्स सुखाय होति,
यं जीवमानो पकरोति पुञ्ञ’’न्ति॥ [सं॰ नि॰ १.१००] पठमं।
२. दुतियद्वेब्राह्मणसुत्तं
५३. अथ खो द्वे ब्राह्मणा जिण्णा वुद्धा महल्लका अद्धगता वयोअनुप्पत्ता वीसवस्ससतिका जातिया येन भगवा तेनुपसङ्कमिंसु; उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं निसीदिंसु। एकमन्तं निसिन्ना खो ते ब्राह्मणा भगवन्तं एतदवोचुं – ‘‘मयमस्सु, भो गोतम, ब्राह्मणा जिण्णा वुद्धा महल्लका अद्धगता वयोअनुप्पत्ता वीसवस्ससतिका जातिया; ते चम्हा अकतकल्याणा अकतकुसला अकतभीरुत्ताणा। ओवदतु नो भवं गोतमो, अनुसासतु नो भवं गोतमो यं अम्हाकं अस्स दीघरत्तं हिताय सुखाया’’ति।
‘‘तग्घ तुम्हे, ब्राह्मणा, जिण्णा वुद्धा महल्लका अद्धगता वयोअनुप्पत्ता वीसवस्ससतिका जातिया; ते चत्थ अकतकल्याणा अकतकुसला अकतभीरुत्ताणा। आदित्तो खो अयं, ब्राह्मणा, लोको जराय ब्याधिना मरणेन। एवं आदित्ते खो, ब्राह्मणा, लोके जराय ब्याधिना मरणेन, यो इध कायेन संयमो वाचाय संयमो मनसा संयमो, तं तस्स पेतस्स ताणञ्च लेणञ्च दीपञ्च सरणञ्च परायणञ्चा’’ति।
‘‘आदित्तस्मिं अगारस्मिं, यं नीहरति भाजनं।
तं तस्स होति अत्थाय, नो च यं तत्थ डय्हति॥
‘‘एवं आदित्तो खो [एवं आदीवितो (सी॰ पी॰), एवं आदित्तको (स्या॰ कं॰) सं॰ नि॰ १.४१] लोको, जराय मरणेन च।
नीहरेथेव दानेन, दिन्नं होति सुनीहतं [सुनिब्भतं (क॰)]॥
‘‘योध कायेन संयमो, वाचाय उद चेतसा।
तं तस्स पेतस्स सुखाय होति,
यं जीवमानो पकरोति पुञ्ञ’’न्ति॥ दुतियं।
३. अञ्ञतरब्राह्मणसुत्तं
५४. अथ खो अञ्ञतरो ब्राह्मणो येन भगवा तेनुपसङ्कमि; उपसङ्कमित्वा भगवता सद्धिं सम्मोदि…पे॰… एकमन्तं निसिन्नो खो सो ब्राह्मणो भगवन्तं एतदवोच – ‘‘‘सन्दिट्ठिको धम्मो सन्दिट्ठिको धम्मो’ति, भो गोतम, वुच्चति। कित्तावता नु खो, भो गोतम, सन्दिट्ठिको धम्मो होति अकालिको एहिपस्सिको ओपनेय्यिको [ओपनयिको (सी॰ स्या॰ कं॰ पी॰) पञ्चमसुत्तस्स टीका ओलोकेतब्बा] पच्चत्तं वेदितब्बो विञ्ञूही’’ति?
‘‘रत्तो खो, ब्राह्मण, रागेन अभिभूतो परियादिन्नचित्तो अत्तब्याबाधायपि चेतेति, परब्याबाधायपि चेतेति, उभयब्याबाधायपि चेतेति, चेतसिकम्पि दुक्खं दोमनस्सं पटिसंवेदेति। रागे पहीने नेवत्तब्याबाधायपि चेतेति, न परब्याबाधायपि चेतेति, न उभयब्याबाधायपि चेतेति, न चेतसिकं दुक्खं दोमनस्सं पटिसंवेदेति। (रत्तो खो…पे॰… कायेन दुच्चरितं चरति, वाचाय दुच्चरितं चरति, मनसा दुच्चरितं चरति। रागे पहीना नेव कायेन दुच्चरितं चरति, न वाचाय दुच्चरितं चरति, न मनसा दुच्चरितं चरति। रत्तो खो…पे॰… अत्तत्थम्पि यथाभूतं नप्पजानाति, परत्थम्पि यथाभूतं नप्पजानाति, उभयत्थम्पि यथाभूतं नप्पजानाति। रागे पहीने अत्तत्थम्पि यथाभूतं पजानाति, परत्थम्पि यथाभूतं पजानाति, उभयत्थम्पि यथाभूतं पजानाति।) [( ) एत्थन्तरे पाठो सी॰ स्या॰ कं॰ पी॰ पोत्थकेसु न दिस्सति, इधपि दुट्ठमूळ्हवारेसु] एवम्पि खो, ब्राह्मण, सन्दिट्ठिको धम्मो होति…पे॰…।
‘‘दुट्ठो खो, ब्राह्मण, दोसेन अभिभूतो परियादिन्नचित्तो अत्तब्याबाधायपि चेतेति, परब्याबाधायपि चेतेति, उभयब्याबाधायपि चेतेति, चेतसिकम्पि दुक्खं दोमनस्सं पटिसंवेदेति। दोसे पहीने नेवत्तब्याबाधायपि चेतेति, न परब्याबाधायपि चेतेति, न उभयब्याबाधायपि चेतेति, न चेतसिकम्पि [न चेतसिकं (सी॰ स्या॰ क॰)] दुक्खं दोमनस्सं पटिसंवेदेति। एवम्पि खो, ब्राह्मण, सन्दिट्ठिको धम्मो होति…पे॰…।
‘‘मूळ्हो खो, ब्राह्मण, मोहेन अभिभूतो परियादिन्नचित्तो अत्तब्याबाधायपि चेतेति, परब्याबाधायपि चेतेति, उभयब्याबाधायपि चेतेति, चेतसिकम्पि दुक्खं दोमनस्सं पटिसंवेदेति। मोहे पहीने नेवत्तब्याबाधायपि चेतेति, न परब्याबाधायपि चेतेति, न उभयब्याबाधायपि चेतेति, न चेतसिकं दुक्खं दोमनस्सं पटिसंवेदेति । एवं खो, ब्राह्मण, सन्दिट्ठिको धम्मो होति अकालिको एहिपस्सिको ओपनेय्यिको पच्चत्तं वेदितब्बो विञ्ञूही’’ति।
‘‘अभिक्कन्तं, भो गोतम, अभिक्कन्तं, भो गोतम! सेय्यथापि, भो गोतम, निक्कुज्जितं वा उक्कुज्जेय्य, पटिच्छन्नं वा विवरेय्य, मूळ्हस्स वा मग्गं आचिक्खेय्य, अन्धकारे वा तेलपज्जोतं धारेय्य – ‘चक्खुमन्तो रूपानि दक्खन्ती’ति; एवमेवं भोता गोतमेन अनेकपरियायेन धम्मो पकासितो। एसाहं भवन्तं गोतमं सरणं गच्छामि धम्मञ्च भिक्खुसङ्घञ्च। उपासकं मं भवं गोतमो धारेतु अज्जतग्गे पाणुपेतं सरणं गत’’न्ति। ततियं।
४. परिब्बाजकसुत्तं
५५. अथ खो अञ्ञतरो ब्राह्मणपरिब्बाजको येन भगवा तेनुपसङ्कमि; उपसङ्कमित्वा…पे॰… एकमन्तं निसिन्नो खो सो ब्राह्मणपरिब्बाजको भगवन्तं एतदवोच – ‘‘‘सन्दिट्ठिको धम्मो सन्दिट्ठिको धम्मो’ति, भो गोतम, वुच्चति। कित्तावता नु खो, भो गोतम, सन्दिट्ठिको धम्मो होति अकालिको एहिपस्सिको ओपनेय्यिको पच्चत्तं वेदितब्बो विञ्ञूही’’ति?
‘‘रत्तो खो, ब्राह्मण, रागेन अभिभूतो परियादिन्नचित्तो अत्तब्याबाधायपि चेतेति, परब्याबाधायपि चेतेति, उभयब्याबाधायपि चेतेति, चेतसिकम्पि दुक्खं दोमनस्सं पटिसंवेदेति। रागे पहीने नेवत्तब्याबाधायपि चेतेति, न परब्याबाधायपि चेतेति, न उभयब्याबाधायपि चेतेति, न चेतसिकम्पि दुक्खं दोमनस्सं पटिसंवेदेति।
‘‘रत्तो खो, ब्राह्मण, रागेन अभिभूतो परियादिन्नचित्तो कायेन दुच्चरितं चरति, वाचाय दुच्चरितं चरति, मनसा दुच्चरितं चरति। रागे पहीने नेव कायेन दुच्चरितं चरति, न वाचाय दुच्चरितं चरति, न मनसा दुच्चरितं चरति।
‘‘रत्तो खो, ब्राह्मण, रागेन अभिभूतो परियादिन्नचित्तो अत्तत्थम्पि यथाभूतं नप्पजानाति, परत्थम्पि यथाभूतं नप्पजानाति, उभयत्थम्पि यथाभूतं नप्पजानाति। रागे पहीने अत्तत्थम्पि यथाभूतं पजानाति , परत्थम्पि यथाभूतं पजानाति, उभयत्थम्पि यथाभूतं पजानाति। एवम्पि खो, ब्राह्मण, सन्दिट्ठिको धम्मो होति…पे॰…।
‘‘दुट्ठो खो, ब्राह्मण, दोसेन…पे॰… मूळ्हो खो, ब्राह्मण, मोहेन अभिभूतो परियादिन्नचित्तो अत्तब्याबाधायपि चेतेति, परब्याबाधायपि चेतेति, उभयब्याबाधायपि चेतेति, चेतसिकम्पि दुक्खं दोमनस्सं पटिसंवेदेति। मोहे पहीने नेवत्तब्याबाधायपि चेतेति, न परब्याबाधायपि चेतेति, न उभयब्याबाधायपि चेतेति, न चेतसिकं दुक्खं दोमनस्सं पटिसंवेदेति।
‘‘मूळ्हो खो, ब्राह्मण, मोहेन अभिभूतो परियादिन्नचित्तो, कायेन दुच्चरितं चरति, वाचाय दुच्चरितं चरति, मनसा दुच्चरितं चरति। मोहे पहीने नेव कायेन दुच्चरितं चरति, न वाचाय दुच्चरितं चरति, न मनसा दुच्चरितं चरति।
‘‘मूळ्हो खो, ब्राह्मण, मोहेन अभिभूतो परियादिन्नचित्तो अत्तत्थम्पि यथाभूतं नप्पजानाति, परत्थम्पि यथाभूतं नप्पजानाति , उभयत्थम्पि यथाभूतं नप्पजानाति। मोहे पहीने अत्तत्थम्पि यथाभूतं पजानाति, परत्थम्पि यथाभूतं पजानाति, उभयत्थम्पि यथाभूतं पजानाति। एवं खो, ब्राह्मण, सन्दिट्ठिको धम्मो होति अकालिको एहिपस्सिको ओपनेय्यिको पच्चत्तं वेदितब्बो विञ्ञूही’’ति।
‘‘अभिक्कन्तं, भो गोतम…पे॰… उपासकं मं भवं गोतमो धारेतु अज्जतग्गे पाणुपेतं सरणं गत’’न्ति। चतुत्थं।
५. निब्बुतसुत्तं
५६. अथ खो जाणुस्सोणि ब्राह्मणो येन भगवा तेनुपसङ्कमि; उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं निसीदि। एकमन्तं निसिन्नो खो जाणुस्सोणि ब्राह्मणो भगवन्तं एतदवोच – ‘‘‘सन्दिट्ठिकं निब्बानं सन्दिट्ठिकं निब्बान’न्ति, भो गोतम, वुच्चति। कित्तावता नु खो, भो गोतम, सन्दिट्ठिकं निब्बानं होति अकालिकं एहिपस्सिकं ओपनेय्यिकं पच्चत्तं वेदितब्बं विञ्ञूही’’ति?
‘‘रत्तो खो, ब्राह्मण, रागेन अभिभूतो परियादिन्नचित्तो अत्तब्याबाधायपि चेतेति, परब्याबाधायपि चेतेति, उभयब्याबाधायपि चेतेति, चेतसिकम्पि दुक्खं दोमनस्सं पटिसंवेदेति। रागे पहीने नेवत्तब्याबाधायपि चेतेति, न परब्याबाधायपि चेतेति, न उभयब्याबाधायपि चेतेति, न चेतसिकम्पि दुक्खं दोमनस्सं पटिसंवेदेति। एवम्पि खो, ब्राह्मण, सन्दिट्ठिकं निब्बानं होति।
‘‘दुट्ठो खो, ब्राह्मण…पे॰… मूळ्हो खो, ब्राह्मण, मोहेन अभिभूतो परियादिन्नचित्तो अत्तब्याबाधायपि चेतेति, परब्याबाधायपि चेतेति, उभयब्याबाधायपि चेतेति, चेतसिकम्पि दुक्खं दोमनस्सं पटिसंवेदेति। मोहे पहीने नेवत्तब्याबाधायपि चेतेति, न परब्याबाधायपि चेतेति, न उभयब्याबाधायपि चेतेति, न चेतसिकं दुक्खं दोमनस्सं पटिसंवेदेति। एवम्पि खो, ब्राह्मण, सन्दिट्ठिकं निब्बानं होति।
‘‘यतो खो अयं, ब्राह्मण [यतो च खो अयं ब्राह्मण (सी॰), यतो खो ब्राह्मण अकालिकं एहिपस्सिकं ओपनेय्यिकं पच्चत्तं वेदितब्बं (क॰)], अनवसेसं रागक्खयं पटिसंवेदेति, अनवसेसं दोसक्खयं पटिसंवेदेति, अनवसेसं मोहक्खयं पटिसंवेदेति; एवं खो, ब्राह्मण, सन्दिट्ठिकं निब्बानं होति अकालिकं एहिपस्सिकं ओपनेय्यिकं पच्चत्तं वेदितब्बं विञ्ञूही’’ति। ‘‘अभिक्कन्तं, भो गोतम…पे॰… उपासकं मं भवं गोतमो धारेतु अज्जतग्गे पाणुपेतं सरणं गत’’न्ति। पञ्चमं।
६. पलोकसुत्तं
५७. अथ खो अञ्ञतरो ब्राह्मणमहासालो येन भगवा तेनुपसङ्कमि…पे॰… एकमन्तं निसिन्नो खो सो ब्राह्मणमहासालो भगवन्तं एतदवोच – ‘‘सुतं मेतं, भो गोतम, पुब्बकानं ब्राह्मणानं वुद्धानं महल्लकानं आचरियपाचरियानं भासमानानं – ‘पुब्बे सुदं [पुब्बस्सुदं (सी॰ स्या॰ कं॰ पी॰)] अयं लोको अवीचि मञ्ञे फुटो अहोसि मनुस्सेहि, कुक्कुटसंपातिका गामनिगमराजधानियो’ति। को नु खो, भो गोतम, हेतु को पच्चयो येनेतरहि मनुस्सानं खयो होति, तनुत्तं पञ्ञायति, गामापि अगामा होन्ति , निगमापि अनिगमा होन्ति, नगरापि अनगरा होन्ति, जनपदापि अजनपदा होन्ती’’ति?
‘‘एतरहि, ब्राह्मण, मनुस्सा अधम्मरागरत्ता विसमलोभाभिभूता मिच्छाधम्मपरेता। ते अधम्मरागरत्ता विसमलोभाभिभूता मिच्छाधम्मपरेता तिण्हानि सत्थानि गहेत्वा अञ्ञमञ्ञं [अञ्ञमञ्ञस्स (सब्बत्थ)] जीविता वोरोपेन्ति, तेन बहू मनुस्सा कालं करोन्ति। अयम्पि खो , ब्राह्मण, हेतु अयं पच्चयो येनेतरहि मनुस्सानं खयो होति, तनुत्तं पञ्ञायति, गामापि अगामा होन्ति, निगमापि अनिगमा होन्ति, नगरापि अनगरा होन्ति, जनपदापि अजनपदा होन्ति।
‘‘पुन चपरं, ब्राह्मण, एतरहि मनुस्सा अधम्मरागरत्ता विसमलोभाभिभूता मिच्छाधम्मपरेता। तेसं अधम्मरागरत्तानं विसमलोभाभिभूतानं मिच्छाधम्मपरेतानं देवो न सम्माधारं अनुप्पवेच्छति। तेन दुब्भिक्खं होति दुस्सस्सं सेतट्ठिकं सलाकावुत्तं। तेन बहू मनुस्सा कालं करोन्ति। अयम्पि खो, ब्राह्मण, हेतु अयं पच्चयो येनेतरहि मनुस्सानं खयो होति, तनुत्तं पञ्ञायति, गामापि अगामा होन्ति, निगमापि अनिगमा होन्ति, नगरापि अनगरा होन्ति, जनपदापि अजनपदा होन्ति।
‘‘पुन चपरं, ब्राह्मण, एतरहि मनुस्सा अधम्मरागरत्ता विसमलोभाभिभूता मिच्छाधम्मपरेता। तेसं अधम्मरागरत्तानं विसमलोभाभिभूतानं मिच्छाधम्मपरेतानं यक्खा वाळे अमनुस्से ओस्सज्जन्ति [ओस्सजन्ति (सी॰)], तेन बहू मनुस्सा कालं करोन्ति। अयम्पि खो, ब्राह्मण, हेतु अयं पच्चयो येनेतरहि मनुस्सानं खयो होति, तनुत्तं पञ्ञायति, गामापि अगामा होन्ति, निगमापि अनिगमा होन्ति, नगरापि अनगरा होन्ति, जनपदापि अजनपदा होन्ती’’ति।
‘‘अभिक्कन्तं, भो गोतम…पे॰… उपासकं मं भवं गोतमो धारेतु अज्जतग्गे पाणुपेतं सरणं गत’’न्ति। छट्ठं।
७. वच्छगोत्तसुत्तं
५८. अथ खो वच्छगोत्तो [वच्छपुत्तो (क॰)] परिब्बाजको येन भगवा तेनुपसङ्कमि ; उपसङ्कमित्वा भगवता सद्धिं सम्मोदि। सम्मोदनीयं कथं सारणीयं वीतिसारेत्वा एकमन्तं निसीदि। एकमन्तं निसिन्नो खो वच्छगोत्तो परिब्बाजको भगवन्तं एतदवोच – ‘‘सुतं मेतं, भो गोतम, समणो गोतमो एवमाह – ‘मय्हमेव दानं दातब्बं , नाञ्ञेसं दानं दातब्बं; मय्हमेव सावकानं दानं दातब्बं, नाञ्ञेसं सावकानं दानं दातब्बं; मय्हमेव दिन्नं महप्फलं, नाञ्ञेसं दिन्नं महप्फलं; मय्हमेव सावकानं दिन्नं महप्फलं, नाञ्ञेसं सावकानं दिन्नं महप्फल’न्ति। ये ते, भो गोतम, एवमाहंसु ‘समणो गोतमो एवमाह मय्हमेव दानं दातब्बं, नाञ्ञेसं दानं दातब्बं। मय्हमेव सावकानं दानं दातब्बं, नाञ्ञेसं सावकानं दानं दातब्बं। मय्हमेव दिन्नं महप्फलं, नाञ्ञेसं दिन्नं महप्फलं। मय्हमेव सावकानं दिन्नं महप्फलं, नाञ्ञेसं सावकानं दिन्नं महप्फल’न्ति। कच्चि ते भोतो गोतमस्स वुत्तवादिनो च भवन्तं गोतमं अभूतेन अब्भाचिक्खन्ति, धम्मस्स चानुधम्मं ब्याकरोन्ति, न च कोचि सहधम्मिको वादानुपातो [वादानुवादो (क॰)] गारय्हं ठानं आगच्छति? अनब्भक्खातुकामा हि मयं भवन्तं गोतम’’न्ति।
‘‘ये ते, वच्छ, एवमाहंसु – ‘समणो गोतमो एवमाह – मय्हमेव दानं दातब्बं…पे॰… नाञ्ञेसं सावकानं दिन्नं महप्फल’न्ति न मे ते वुत्तवादिनो। अब्भाचिक्खन्ति च पन मं [च पन मं ते (सी॰ स्या॰ कं॰ पी॰)] असता अभूतेन। यो खो, वच्छ, परं दानं ददन्तं वारेति सो तिण्णं अन्तरायकरो होति, तिण्णं पारिपन्थिको। कतमेसं तिण्णं? दायकस्स पुञ्ञन्तरायकरो होति, पटिग्गाहकानं लाभन्तरायकरो होति, पुब्बेव खो पनस्स अत्ता खतो च होति उपहतो च। यो खो, वच्छ, परं दानं ददन्तं वारेति सो इमेसं तिण्णं अन्तरायकरो होति, तिण्णं पारिपन्थिको।
‘‘अहं खो पन, वच्छ, एवं वदामि – ये हि ते चन्दनिकाय वा ओलिगल्ले वा पाणा, तत्रपि यो थालिधोवनं [थालकधोवनं (क॰)] वा सरावधोवनं वा छड्डेति – ये तत्थ पाणा ते तेन यापेन्तूति, ततो निदानम्पाहं, वच्छ, पुञ्ञस्स आगमं वदामि। को पन वादो मनुस्सभूते! अपि चाहं, वच्छ, सीलवतो दिन्नं महप्फलं वदामि, नो तथा दुस्सीलस्स, सो च होति पञ्चङ्गविप्पहीनो पञ्चङ्गसमन्नागतो।
‘‘कतमानि पञ्चङ्गानि पहीनानि होन्ति? कामच्छन्दो पहीनो होति, ब्यापादो पहीनो होति , थिनमिद्धं पहीनं होति, उद्धच्चकुक्कुच्चं पहीनं होति, विचिकिच्छा पहीना होति। इमानि पञ्चङ्गानि विप्पहीनानि होन्ति।
‘‘कतमेहि पञ्चहि अङ्गेहि समन्नागतो होति? असेक्खेन सीलक्खन्धेन समन्नागतो होति, असेक्खेन समाधिक्खन्धेन समन्नागतो होति, असेक्खेन पञ्ञाक्खन्धेन समन्नागतो होति, असेक्खेन विमुत्तिक्खन्धेन समन्नागतो होति, असेक्खेन विमुत्तिञाणदस्सनक्खन्धेन समन्नागतो होति; इमेहि पञ्चहि अङ्गेहि समन्नागतो होति। इति पञ्चङ्गविप्पहीने पञ्चङ्गसमन्नागते दिन्नं महप्फलन्ति वदामी’’ति।
‘‘इति कण्हासु सेतासु, रोहिणीसु हरीसु वा।
कम्मासासु सरूपासु, गोसु पारेवतासु वा॥
‘‘यासु कासुचि एतासु, दन्तो जायति पुङ्गवो।
धोरय्हो बलसम्पन्नो, कल्याणजवनिक्कमो।
तमेव भारे युञ्जन्ति, नास्स वण्णं परिक्खरे॥
‘‘एवमेवं मनुस्सेसु, यस्मिं कस्मिञ्चि जातिये।
खत्तिये ब्राह्मणे वेस्से, सुद्दे चण्डालपुक्कुसे॥
‘‘यासु कासुचि एतासु, दन्तो जायति सुब्बतो।
धम्मट्ठो सीलसम्पन्नो, सच्चवादी हिरीमनो॥
‘‘पहीनजातिमरणो, ब्रह्मचरियस्स केवली।
पन्नभारो विसंयुत्तो, कतकिच्चो अनासवो॥
‘‘पारगू सब्बधम्मानं, अनुपादाय निब्बुतो।
तस्मिंयेव [तस्मिं वे (स्या॰ कं॰)] विरजे खेत्ते, विपुला होति दक्खिणा॥
‘‘बाला च अविजानन्ता, दुम्मेधा अस्सुताविनो।
बहिद्धा देन्ति दानानि, न हि सन्ते उपासरे॥
‘‘ये च सन्ते उपासन्ति, सप्पञ्ञे धीरसम्मते।
सद्धा च नेसं सुगते, मूलजाता पतिट्ठिता॥
‘‘देवलोकञ्च ते यन्ति, कुले वा इध जायरे।
अनुपुब्बेन निब्बानं, अधिगच्छन्ति पण्डिता’’ति॥ सत्तमं।
८. तिकण्णसुत्तं
५९. अथ खो तिकण्णो ब्राह्मणो येन भगवा तेनुपसङ्कमि; उपसङ्कमित्वा भगवता सद्धिं…पे॰… एकमन्तं निसिन्नो खो तिकण्णो ब्राह्मणो भगवतो सम्मुखा तेविज्जानं सुदं ब्राह्मणानं वण्णं भासति – ‘‘एवम्पि तेविज्जा ब्राह्मणा, इतिपि तेविज्जा ब्राह्मणा’’ति।
‘‘यथा कथं पन, ब्राह्मण, ब्राह्मणा ब्राह्मणं तेविज्जं पञ्ञापेन्ती’’ति? ‘‘इध, भो गोतम, ब्राह्मणो उभतो सुजातो होति मातितो च पितितो च, संसुद्धगहणिको याव सत्तमा पितामहयुगा, अक्खित्तो अनुपक्कुट्ठो जातिवादेन, अज्झायको, मन्तधरो, तिण्णं वेदानं पारगू सनिघण्डुकेटुभानं साक्खरप्पभेदानं इतिहासपञ्चमानं, पदको, वेय्याकरणो, लोकायतमहापुरिसलक्खणेसु अनवयोति। एवं खो, भो गोतम, ब्राह्मणा तेविज्जं पञ्ञापेन्ती’’ति।
‘‘अञ्ञथा खो, ब्राह्मण, ब्राह्मणा ब्राह्मणं तेविज्जं पञ्ञपेन्ति, अञ्ञथा च पन अरियस्स विनये तेविज्जो होती’’ति। ‘‘यथा कथं पन, भो गोतम, अरियस्स विनये तेविज्जो होति? साधु मे भवं गोतमो तथा धम्मं देसेतु यथा अरियस्स विनये तेविज्जो होती’’ति। ‘‘तेन हि, ब्राह्मण, सुणाहि, साधुकं मनसि करोहि; भासिस्सामी’’ति। ‘‘एवं, भो’’ति खो तिकण्णो ब्राह्मणो भगवतो पच्चस्सोसि। भगवा एतदवोच –
‘‘इध , ब्राह्मण, भिक्खु विविच्चेव कामेहि विविच्च अकुसलेहि धम्मेहि सवितक्कं सविचारं विवेकजं पीतिसुखं पठमं झानं उपसम्पज्ज विहरति। वितक्कविचारानं वूपसमा अज्झत्तं सम्पसादनं चेतसो एकोदिभावं अवितक्कं अविचारं समाधिजं पीतिसुखं दुतियं झानं उपसम्पज्ज विहरति। पीतिया च विरागा उपेक्खको च विहरति सतो च सम्पजानो, सुखञ्च कायेन पटिसंवेदेति यं तं अरिया आचिक्खन्ति – ‘उपेक्खको सतिमा सुखविहारी’ति ततियं झानं उपसम्पज्ज विहरति। सुखस्स च पहाना दुक्खस्स च पहाना, पुब्बेव सोमनस्सदोमनस्सानं अत्थङ्गमा अदुक्खमसुखं उपेक्खासतिपारिसुद्धिं चतुत्थं झानं उपसम्पज्ज विहरति।
‘‘सो एवं समाहिते चित्ते परिसुद्धे परियोदाते अनङ्गणे विगतूपक्किलेसे मुदुभूते कम्मनिये ठिते आनेञ्जप्पत्ते पुब्बेनिवासानुस्सतिञाणाय चित्तं अभिनिन्नामेति। सो अनेकविहितं पुब्बेनिवासं अनुस्सरति, सेय्यथिदं – एकम्पि जातिं द्वेपि जातियो तिस्सोपि जातियो चतस्सोपि जातियो पञ्चपि जातियो दसपि जातियो वीसम्पि जातियो तिंसम्पि जातियो चत्तारीसम्पि जातियो पञ्ञासम्पि जातियो जातिसतम्पि जातिसहस्सम्पि जातिसतसहस्सम्पि, अनेकेपि संवट्टकप्पे अनेकेपि विवट्टकप्पे अनेकेपि संवट्टविवट्टकप्पे – ‘अमुत्रासिं एवंनामो एवंगोत्तो एवंवण्णो एवमाहारो एवंसुखदुक्खप्पटिसंवेदी एवमायुपरियन्तो, सो ततो चुतो अमुत्र उदपादिं। तत्रापासिं एवंनामो एवंगोत्तो एवंवण्णो एवमाहारो एवंसुखदुक्खप्पटिसंवेदी एवमायुपरियन्तो, सो ततो चुतो इधूपपन्नो’ति। इति साकारं सउद्देसं अनेकविहितं पुब्बेनिवासं अनुस्सरति। अयमस्स पठमा विज्जा अधिगता होति; अविज्जा विहता, विज्जा उप्पन्ना; तमो विहतो, आलोको उप्पन्नो यथा तं अप्पमत्तस्स आतापिनो पहितत्तस्स विहरतो।
‘‘सो एवं समाहिते चित्ते परिसुद्धे परियोदाते अनङ्गणे विगतूपक्किलेसे मुदुभूते कम्मनिये ठिते आनेञ्जप्पत्ते सत्तानं चुतूपपातञाणाय चित्तं अभिनिन्नामेति। सो दिब्बेन चक्खुना विसुद्धेन अतिक्कन्तमानुसकेन सत्ते पस्सति चवमाने उपपज्जमाने हीने पणीते सुवण्णे दुब्बण्णे, सुगते दुग्गते यथाकम्मूपगे सत्ते पजानाति – ‘इमे वत भोन्तो सत्ता कायदुच्चरितेन समन्नागता…पे॰… मनोदुच्चरितेन समन्नागता अरियानं उपवादका मिच्छादिट्ठिका मिच्छादिट्ठिकम्मसमादाना, ते कायस्स भेदा परं मरणा अपायं दुग्गतिं विनिपातं निरयं उपपन्ना। इमे वा पन भोन्तो सत्ता कायसुचरितेन समन्नागता, वचीसुचरितेन समन्नागता, मनोसुचरितेन समन्नागता अरियानं अनुपवादका सम्मादिट्ठिका सम्मादिट्ठिकम्मसमादाना, ते कायस्स भेदा परं मरणा सुगतिं सग्गं लोकं उपपन्ना’ति। इति दिब्बेन चक्खुना विसुद्धेन अतिक्कन्तमानुसकेन सत्ते पस्सति चवमाने उपपज्जमाने हीने पणीते सुवण्णे दुब्बण्णे, सुगते दुग्गते यथाकम्मूपगे सत्ते पजानाति। अयमस्स दुतिया विज्जा अधिगता होति; अविज्जा विहता, विज्जा उप्पन्ना; तमो विहतो, आलोको उप्पन्नो यथा तं अप्पमत्तस्स आतापिनो पहितत्तस्स विहरतो।
‘‘सो एवं समाहिते चित्ते परिसुद्धे परियोदाते अनङ्गणे विगतूपक्किलेसे मुदुभूते कम्मनिये ठिते आनेञ्जप्पत्ते आसवानं खयञाणाय चित्तं अभिनिन्नामेति। सो ‘इदं दुक्ख’न्ति यथाभूतं पजानाति, ‘अयं दुक्खसमुदयो’ति यथाभूतं पजानाति, ‘अयं दुक्खनिरोधो’ति यथाभूतं पजानाति, ‘अयं दुक्खनिरोधगामिनी पटिपदा’ति यथाभूतं पजानाति; ‘इमे आसवा’ति यथाभूतं पजानाति, ‘अयं आसवसमुदयो’ति यथाभूतं पजानाति, ‘अयं आसवनिरोधो’ति यथाभूतं पजानाति, ‘अयं आसवनिरोधगामिनी पटिपदा’ति यथाभूतं पजानाति। तस्स एवं जानतो एवं पस्सतो कामासवापि चित्तं विमुच्चति, भवासवापि चित्तं विमुच्चति, अविज्जासवापि चित्तं विमुच्चति; विमुत्तस्मिं विमुत्तमिति ञाणं होति। ‘खीणा जाति, वुसितं ब्रह्मचरियं, कतं करणीयं, नापरं इत्थत्ताया’ति पजानाति। अयमस्स ततिया विज्जा अधिगता होति; अविज्जा विहता, विज्जा उप्पन्ना; तमो विहतो, आलोको उप्पन्नो यथा तं अप्पमत्तस्स आतापिनो पहितत्तस्स विहरतो’’ति।
‘‘अनुच्चावचसीलस्स, निपकस्स च झायिनो।
चित्तं यस्स वसीभूतं, एकग्गं सुसमाहितं॥
‘‘तं वे तमोनुदं धीरं, तेविज्जं मच्चुहायिनं।
हितं देवमनुस्सानं, आहु सब्बप्पहायिनं॥
‘‘तीहि विज्जाहि सम्पन्नं, असम्मूळ्हविहारिनं।
बुद्धं अन्तिमदेहिनं [अन्तिमसारीरं (सी॰ स्या॰ कं॰ पी॰)], तं नमस्सन्ति गोतमं॥
[ध॰ प॰ ४२३; इतिवु॰ ९९] ‘‘पुब्बेनिवासं यो वेदी, सग्गापायञ्च पस्सति।
अथो जातिक्खयं पत्तो, अभिञ्ञावोसितो मुनि॥
‘‘एताहि तीहि विज्जाहि, तेविज्जो होति ब्राह्मणो।
तमहं वदामि तेविज्जं, नाञ्ञं लपितलापन’’न्ति॥
‘‘एवं खो, ब्राह्मण, अरियस्स विनये तेविज्जो होती’’ति। ‘‘अञ्ञथा, भो गोतम, ब्राह्मणानं तेविज्जो, अञ्ञथा च पन अरियस्स विनये तेविज्जो होति। इमस्स च पन, भो गोतम, अरियस्स विनये तेविज्जस्स ब्राह्मणानं तेविज्जो कलं नाग्घति सोळसिं’’।
‘‘अभिक्कन्तं, भो गोतम…पे॰… उपासकं मं भवं गोतमो धारेतु अज्जतग्गे पाणुपेतं सरणं गत’’न्ति। अट्ठमं।
९. जाणुस्सोणिसुत्तं
६०. अथ खो जाणुस्सोणि ब्राह्मणो येन भगवा तेनुपसङ्कमि; उपसङ्कमित्वा भगवता सद्धिं…पे॰… एकमन्तं निसिन्नो खो जाणुस्सोणि ब्राह्मणो भगवन्तं एतदवोच – ‘‘यस्सस्सु, भो गोतम, यञ्ञो वा सद्धं वा थालिपाको वा देय्यधम्मं वा, तेविज्जेसु ब्राह्मणेसु दानं ददेय्या’’ति। ‘‘यथा कथं पन, ब्राह्मण, ब्राह्मणा तेविज्जं पञ्ञपेन्ती’’ति? ‘‘इध खो, भो गोतम, ब्राह्मणो उभतो सुजातो होति मातितो च पितितो च संसुद्धगहणिको याव सत्तमा पितामहयुगा अक्खित्तो अनुपक्कुट्ठो जातिवादेन, अज्झायको मन्तधरो, तिण्णं वेदानं पारगू सनिघण्डुकेटुभानं साक्खरप्पभेदानं इतिहासपञ्चमानं, पदको, वेय्याकरणो, लोकायतमहापुरिसलक्खणेसु अनवयोति। एवं खो, भो गोतम, ब्राह्मणा तेविज्जं पञ्ञपेन्ती’’ति।
‘‘अञ्ञथा खो, ब्राह्मण, ब्राह्मणा ब्राह्मणं तेविज्जं पञ्ञपेन्ति, अञ्ञथा च पन अरियस्स विनये तेविज्जो होती’’ति। ‘‘यथा कथं पन, भो गोतम, अरियस्स विनये तेविज्जो होति? साधु मे भवं गोतमो तथा धम्मं देसेतु यथा अरियस्स विनये तेविज्जो होती’’ति । ‘‘तेन हि, ब्राह्मण, सुणाहि , साधुकं मनसि करोहि; भासिस्सामी’’ति । ‘‘एवं, भो’’ति खो जाणुस्सोणि ब्राह्मणो भगवतो पच्चस्सोसि। भगवा एतदवोच –
‘‘इध पन, ब्राह्मण, भिक्खु विविच्चेव कामेहि…पे॰… चतुत्थं झानं उपसम्पज्ज विहरति।
‘‘सो एवं समाहिते चित्ते परिसुद्धे परियोदाते अनङ्गणे विगतूपक्किलेसे मुदुभूते कम्मनिये ठिते आनेञ्जप्पत्ते पुब्बेनिवासानुस्सतिञाणाय चित्तं अभिनिन्नामेति। सो अनेकविहितं पुब्बेनिवासं अनुस्सरति, सेय्यथिदं – एकम्पि जातिं द्वेपि जातियो…पे॰… इति साकारं सउद्देसं अनेकविहितं पुब्बेनिवासं अनुस्सरति। अयमस्स पठमा विज्जा अधिगता होति; अविज्जा विहता, विज्जा उप्पन्ना; तमो विहतो, आलोको उप्पन्नो यथा तं अप्पमत्तस्स आतापिनो पहितत्तस्स विहरतो।
‘‘सो एवं समाहिते चित्ते परिसुद्धे परियोदाते अनङ्गणे विगतूपक्किलेसे मुदुभूते कम्मनिये ठिते आनेञ्जप्पत्ते सत्तानं चुतूपपातञाणाय चित्तं अभिनिन्नामेति। सो दिब्बेन चक्खुना विसुद्धेन अतिक्कन्तमानुसकेन…पे॰… यथाकम्मूपगे सत्ते पजानाति। अयमस्स दुतिया विज्जा अधिगता होति; अविज्जा विहता, विज्जा उप्पन्ना; तमो विहतो, आलोको उप्पन्नो यथा तं अप्पमत्तस्स आतापिनो पहितत्तस्स विहरतो।
‘‘सो एवं समाहिते चित्ते परिसुद्धे परियोदाते अनङ्गणे विगतूपक्किलेसे मुदुभूते कम्मनिये ठिते आनेञ्जप्पत्ते आसवानं खयञाणाय चित्तं अभिनिन्नामेति। सो ‘इदं दुक्ख’न्ति यथाभूतं पजानाति…पे॰… ‘अयं दुक्खनिरोधगामिनी पटिपदा’ति यथाभूतं पजानाति; ‘इमे आसवा’ति यथाभूतं पजानाति…पे॰… ‘अयं आसवनिरोधगामिनी पटिपदा’ति यथाभूतं पजानाति। तस्स एवं जानतो एवं पस्सतो कामासवापि चित्तं विमुच्चति, भवासवापि चित्तं विमुच्चति, अविज्जासवापि चित्तं विमुच्चति; विमुत्तस्मिं विमुत्तमिति ञाणं होति। ‘खीणा जाति, वुसितं ब्रह्मचरियं, कतं करणीयं, नापरं इत्थत्ताया’ति पजानाति। अयमस्स ततिया विज्जा अधिगता होति; अविज्जा विहता, विज्जा उप्पन्ना; तमो विहतो , आलोको उप्पन्नो यथा तं अप्पमत्तस्स आतापिनो पहितत्तस्स विहरतो’’ति।
‘‘यो सीलब्बतसम्पन्नो, पहितत्तो समाहितो।
चित्तं यस्स वसीभूतं, एकग्गं सुसमाहितं॥
[ध॰ प॰ ४२३; इतिवु॰ ९९] ‘‘पुब्बेनिवासं यो वेदी, सग्गापायञ्च पस्सति।
अथो जातिक्खयं पत्तो, अभिञ्ञावोसितो मुनि॥
‘‘एताहि तीहि विज्जाहि, तेविज्जो होति ब्राह्मणो।
तमहं वदामि तेविज्जं, नाञ्ञं लपितलापन’’न्ति॥
‘‘एवं खो, ब्राह्मण, अरियस्स विनये तेविज्जो होती’’ति। ‘‘अञ्ञथा, भो गोतम, ब्राह्मणानं तेविज्जो, अञ्ञथा च पन अरियस्स विनये तेविज्जो होति। इमस्स च, भो गोतम, अरियस्स विनये तेविज्जस्स ब्राह्मणानं तेविज्जो कलं नाग्घति सोळसिं’’।
‘‘अभिक्कन्तं, भो गोतम…पे॰… उपासकं मं भवं गोतमो धारेतु अज्जतग्गे पाणुपेतं सरणं गत’’न्ति। नवमं।
१०. सङ्गारवसुत्तं
६१. अथ खो सङ्गारवो ब्राह्मणो येन भगवा तेनुपसङ्कमि; उपसङ्कमित्वा भगवता सद्धिं सम्मोदि। सम्मोदनीयं कथं सारणीयं वीतिसारेत्वा एकमन्तं निसीदि। एकमन्तं निसिन्नो खो सङ्गारवो ब्राह्मणो भगवन्तं एतदवोच – ‘‘मयमस्सु, भो गोतम, ब्राह्मणा नाम। यञ्ञं यजामपि यजापेमपि। तत्र, भो गोतम, यो चेव यजति [यो चेव यञ्ञं यजति (स्या॰ कं॰)] यो च यजापेति सब्बे ते अनेकसारीरिकं पुञ्ञप्पटिपदं पटिपन्ना होन्ति, यदिदं यञ्ञाधिकरणं। यो पनायं, भो गोतम, यस्स वा तस्स वा कुला अगारस्मा अनगारियं पब्बजितो एकमत्तानं दमेति, एकमत्तानं समेति, एकमत्तानं परिनिब्बापेति, एवमस्सायं एकसारीरिकं पुञ्ञप्पटिपदं पटिपन्नो होति, यदिदं पब्बज्जाधिकरण’’न्ति।
‘‘तेन हि, ब्राह्मण, तञ्ञेवेत्थ पटिपुच्छिस्सामि। यथा ते खमेय्य तथा नं ब्याकरेय्यासि। तं किं मञ्ञसि, ब्राह्मण, इध तथागतो लोके उप्पज्जति अरहं सम्मासम्बुद्धो विज्जाचरणसम्पन्नो सुगतो लोकविदू अनुत्तरो पुरिसदम्मसारथि सत्था देवमनुस्सानं बुद्धो भगवा। सो एवमाह – ‘एथायं मग्गो अयं पटिपदा यथापटिपन्नो अहं अनुत्तरं ब्रह्मचरियोगधं सयं अभिञ्ञा सच्छिकत्वा पवेदेमि; एथ [एतं (क॰)], तुम्हेपि तथा पटिपज्जथ, यथापटिपन्ना तुम्हेपि अनुत्तरं ब्रह्मचरियोगधं सयं अभिञ्ञा सच्छिकत्वा उपसम्पज्ज विहरिस्सथा’ति। इति अयञ्चेव [सयं चेव (क॰)] सत्था धम्मं देसेति, परे च तथत्थाय पटिपज्जन्ति, तानि खो पन होन्ति अनेकानिपि सतानि अनेकानिपि सहस्सानि अनेकानिपि सतसहस्सानि।
‘‘तं किं मञ्ञसि, ब्राह्मण, इच्चायं एवं सन्ते एकसारीरिका वा पुञ्ञप्पटिपदा होति अनेकसारीरिका वा, यदिदं पब्बज्जाधिकरण’’न्ति? ‘‘इच्चायम्पि [इच्चायन्ते (क॰)], भो गोतम, एवं सन्ते अनेकसारीरिका पुञ्ञप्पटिपदा होति, यदिदं पब्बज्जाधिकरण’’न्ति।
एवं वुत्ते आयस्मा आनन्दो सङ्गारवं ब्राह्मणं एतदवोच – ‘‘इमासं ते, ब्राह्मण, द्विन्नं पटिपदानं कतमा पटिपदा खमति अप्पत्थतरा च अप्पसमारम्भतरा च महप्फलतरा च महानिसंसतरा चा’’ति? एवं वुत्ते सङ्गारवो ब्राह्मणो आयस्मन्तं आनन्दं एतदवोच – ‘‘सेय्यथापि भवं गोतमो भवं चानन्दो। एते मे पुज्जा, एते मे पासंसा’’ति।
दुतियम्पि खो आयस्मा आनन्दो सङ्गारवं ब्राह्मणं एतदवोच – ‘‘न खो त्याहं, ब्राह्मण, एवं पुच्छामि – ‘के वा ते पुज्जा के वा ते पासंसा’ति? एवं खो त्याहं, ब्राह्मण, पुच्छामि – ‘इमासं ते, ब्राह्मण, द्विन्नं पटिपदानं कतमा पटिपदा खमति अप्पत्थतरा च अप्पसमारम्भतरा च महप्फलतरा च महानिसंसतरा चा’’’ति? दुतियम्पि खो सङ्गारवो ब्राह्मणो आयस्मन्तं आनन्दं एतदवोच – ‘‘सेय्यथापि भवं गोतमो भवं चानन्दो। एते मे पुज्जा, एते मे पासंसा’’ति।
ततियम्पि खो आयस्मा आनन्दो सङ्गारवं ब्राह्मणं एतदवोच – ‘‘न खो त्याहं, ब्राह्मण, एवं पुच्छामि – ‘के वा ते पुज्जा के वा ते पासंसा’ति? एवं खो त्याहं, ब्राह्मण, पुच्छामि – ‘इमासं ते, ब्राह्मण, द्विन्नं पटिपदानं कतमा पटिपदा खमति अप्पत्थतरा च अप्पसमारम्भतरा च महप्फलतरा च महानिसंसतरा चा’’’ति? ततियम्पि खो सङ्गारवो ब्राह्मणो आयस्मन्तं आनन्दं एतदवोच – ‘‘सेय्यथापि भवं गोतमो भवं चानन्दो। एते मे पुज्जा, एते मे पासंसा’’ति।
अथ खो भगवतो एतदहोसि – ‘‘याव ततियम्पि खो सङ्गारवो ब्राह्मणो आनन्देन सहधम्मिकं पञ्हं पुट्ठो संसादेति [म॰ नि॰ १.३३७] नो विस्सज्जेति। यंनूनाहं परिमोचेय्य’’न्ति। अथ खो भगवा सङ्गारवं ब्राह्मणं एतदवोच – ‘‘का न्वज्ज, ब्राह्मण, राजन्तेपुरे राजपुरिसानं [राजपरिसायं (सी॰ स्या॰ कं॰ पी॰)] सन्निसिन्नानं सन्निपतितानं अन्तराकथा उदपादी’’ति? ‘‘अयं ख्वज्ज, भो गोतम, राजन्तेपुरे राजपुरिसानं सन्निसिन्नानं सन्निपतितानं अन्तराकथा उदपादि – ‘पुब्बे सुदं अप्पतरा चेव भिक्खू अहेसुं बहुतरा च उत्तरि मनुस्सधम्मा इद्धिपाटिहारियं दस्सेसुं; एतरहि पन बहुतरा चेव भिक्खू अप्पतरा च उत्तरि मनुस्सधम्मा इद्धिपाटिहारियं दस्सेन्ती’ति। अयं ख्वज्ज, भो गोतम, राजन्तेपुरे राजपुरिसानं सन्निसिन्नानं सन्निपतितानं अन्तराकथा उदपादी’’ति।
[पटि॰ म॰ ३.३०; दी॰ नि॰ १.४८३] ‘‘तीणि खो इमानि, ब्राह्मण, पाटिहारियानि। कतमानि तीणि? इद्धिपाटिहारियं, आदेसनापाटिहारियं , अनुसासनीपाटिहारियं। कतमञ्च, ब्राह्मण, इद्धिपाटिहारियं? इध, ब्राह्मण, एकच्चो अनेकविहितं इद्धिविधं पच्चनुभोति – ‘एकोपि हुत्वा बहुधा होति, बहुधापि हुत्वा एको होति; आविभावं, तिरोभावं; तिरोकुट्टं तिरोपाकारं तिरोपब्बतं असज्जमानो गच्छति, सेय्यथापि आकासे; पथवियापि उम्मुज्जनिमुज्जं करोति, सेय्यथापि उदके; उदकेपि अभिज्जमाने गच्छति, सेय्यथापि पथवियं; आकासेपि पल्लङ्केन कमति, सेय्यथापि पक्खी सकुणो; इमेपि चन्दिमसूरिये एवंमहिद्धिके एवंमहानुभावे पाणिना परिमसति [परामसति (दी॰ नि॰ १.४८४; पटि॰ म॰ १.१०२] परिमज्जति, याव ब्रह्मलोकापि कायेन वसं वत्तेति’। इदं वुच्चति, ब्राह्मण, इद्धिपाटिहारियं ।
‘‘कतमञ्च, ब्राह्मण, आदेसनापाटिहारियं? इध, ब्राह्मण, एकच्चो निमित्तेन आदिसति – ‘एवम्पि ते मनो, इत्थम्पि ते मनो, इतिपि ते चित्त’न्ति। सो बहुं चेपि आदिसति तथेव तं होति, नो अञ्ञथा।
‘‘इध पन, ब्राह्मण, एकच्चो न हेव खो निमित्तेन आदिसति , अपि च खो मनुस्सानं वा अमनुस्सानं वा देवतानं वा सद्दं सुत्वा आदिसति – ‘एवम्पि ते मनो, इत्थम्पि ते मनो, इतिपि ते चित्त’न्ति। सो बहुं चेपि आदिसति तथेव तं होति, नो अञ्ञथा।
‘‘इध पन, ब्राह्मण, एकच्चो न हेव खो निमित्तेन आदिसति नपि मनुस्सानं वा अमनुस्सानं वा देवतानं वा सद्दं सुत्वा आदिसति, अपि च खो वितक्कयतो विचारयतो वितक्कविप्फारसद्दं सुत्वा आदिसति – ‘एवम्पि ते मनो, इत्थम्पि ते मनो, इतिपि ते चित्त’न्ति। सो बहुं चेपि आदिसति तथेव तं होति, नो अञ्ञथा।
‘‘इध पन, ब्राह्मण, एकच्चो न हेव खो निमित्तेन आदिसति, नपि मनुस्सानं वा अमनुस्सानं वा देवतानं वा सद्दं सुत्वा आदिसति, नपि वितक्कयतो विचारयतो वितक्कविप्फारसद्दं सुत्वा आदिसति, अपि च खो अवितक्कं अविचारं समाधिं समापन्नस्स चेतसा चेतो परिच्च पजानाति – ‘यथा इमस्स भोतो मनोसङ्खारा पणिहिता इमस्स चित्तस्स अनन्तरा अमुं नाम वितक्कं वितक्केस्सती’ति। सो बहुं चेपि आदिसति तथेव तं होति, नो अञ्ञथा। इदं वुच्चति, ब्राह्मण, आदेसनापाटिहारियं।
‘‘कतमञ्च, ब्राह्मण, अनुसासनीपाटिहारियं? इध, ब्राह्मण , एकच्चो एवमनुसासति – ‘एवं वितक्केथ, मा एवं वितक्कयित्थ; एवं मनसि करोथ, मा एवं मनसाकत्थ; इदं पजहथ, इदं उपसम्पज्ज विहरथा’ति। इदं वुच्चति, ब्राह्मण, अनुसासनीपाटिहारियं। इमानि खो, ब्राह्मण, तीणि पाटिहारियानि। इमेसं ते, ब्राह्मण, तिण्णं पाटिहारियानं कतमं पाटिहारियं खमति अभिक्कन्ततरञ्च पणीततरञ्चा’’ति?
‘‘तत्र, भो गोतम, यदिदं [यमिदं (स्या॰ कं॰ पी॰)] पाटिहारियं इधेकच्चो अनेकविहितं इद्धिविधं पच्चनुभोति…पे॰… याव ब्राह्मलोकापि कायेन वसं वत्तेति, इदं, भो गोतम, पाटिहारियं योव [यो च (स्या॰ कं॰ पी॰ क॰)] नं करोति सोव [सोच च (स्या॰ कं पी॰ क॰)] नं पटिसंवेदेति, योव [यो च (स्या॰ कं॰ पी॰ क॰)] नं करोति तस्सेव [तस्समेव (सी॰ क॰), तस्स चेव (स्या॰ कं॰ पी॰)] तं होति। इदं मे, भो गोतम, पाटिहारियं मायासहधम्मरूपं विय खायति।
‘‘यम्पिदं , भो गोतम, पाटिहारियं इधेकच्चो निमित्तेन आदिसति – ‘एवम्पि ते मनो, इत्थम्पि ते मनो, इतिपि ते चित्त’न्ति, सो बहुं चेपि आदिसति तथेव तं होति, नो अञ्ञथा। इध पन, भो गोतम, एकच्चो न हेव खो निमित्तेन आदिसति, अपि च खो मनुस्सानं वा अमनुस्सानं वा देवतानं वा सद्दं सुत्वा आदिसति…पे॰… नपि मनुस्सानं वा अमनुस्सानं वा देवतानं वा सद्दं सुत्वा आदिसति, अपि च खो वितक्कयतो विचारयतो वितक्कविप्फारसद्दं सुत्वा आदिसति…पे॰… नपि वितक्कयतो विचारयतो वितक्कविप्फारसद्दं सुत्वा आदिसति, अपि च खो अवितक्कं अविचारं समाधिं समापन्नस्स चेतसा चेतो परिच्च पजानाति – ‘यथा इमस्स भोतो मनोसङ्खारा पणिहिता इमस्स चित्तस्स अनन्तरा अम्हं नाम वितक्कं वितक्केस्सती’ति, सो बहुं चेपि आदिसति तथेव तं होति, नो अञ्ञथा। इदम्पि, भो गोतम, पाटिहारियं योव नं करोति सोव नं पटिसंवेदेति, योव नं करोति तस्सेव तं होति। इदम्पि मे, भो गोतम, पाटिहारियं मायासहधम्मरूपं विय खायति।
‘‘यञ्च खो इदं, भो गोतम, पाटिहारियं इधेकच्चो एवं अनुसासति – ‘एवं वितक्केथ , मा एवं वितक्कयित्थ; एवं मनसि करोथ, मा एवं मनसाकत्थ; इदं पजहथ, इदं उपसम्पज्ज विहरथा’ति। इदमेव, भो गोतम, पाटिहारियं खमति इमेसं तिण्णं पाटिहारियानं अभिक्कन्ततरञ्च पणीततरञ्च।
‘‘अच्छरियं, भो गोतम, अब्भुतं, भो गोतम! यावसुभासितमिदं भोता गोतमेन इमेहि च मयं तीहि पाटिहारियेहि समन्नागतं भवन्तं गोतमं धारेम। भवञ्हि गोतमो अनेकविहितं इद्धिविधं पच्चनुभोति…पे॰… याव ब्रह्मलोकापि कायेन वसं वत्तेति, भवञ्हि गोतमो अवितक्कं अविचारं समाधिं समापन्नस्स चेतसा चेतो परिच्च पजानाति – ‘यथा इमस्स भोतो मनोसङ्खारा पणिहिता इमस्स चित्तस्स अनन्तरा अमुं नाम वितक्कं वितक्केस्सती’ति। भवञ्हि गोतमो एवमनुसासति – ‘एवं वितक्केथ, मा एवं वितक्कयित्थ; एवं मनसि करोथ, मा एवं मनसाकत्थ; इदं पजहथ, इदं उपसम्पज्ज विहरथा’’’ति।
‘‘अद्धा खो त्याहं, ब्राह्मण, आसज्ज उपनीय वाचा भासिता; अपि च त्याहं ब्याकरिस्सामि। अहञ्हि, ब्राह्मण, अनेकविहितं इद्धिविधं पच्चनुभोमि…पे॰… याव ब्रह्मलोकापि कायेन वसं वत्तेमि। अहञ्हि , ब्राह्मण, अवितक्कं अविचारं समाधिं समापन्नस्स चेतसा चेतो परिच्च पजानामि – ‘यथा इमस्स भोतो मनोसङ्खारा पणिहिता, इमस्स चित्तस्स अनन्तरा अमुं नाम वितक्कं वितक्केस्सती’ति। अहञ्हि, ब्राह्मण, एवमनुसासामि – ‘एवं वितक्केथ, मा एवं वितक्कयित्थ; एवं मनसि करोथ, मा एवं मनसाकत्थ; इदं पजहथ, इदं उपसम्पज्ज विहरथा’’’ति।
‘‘अत्थि पन, भो गोतम, अञ्ञो एकभिक्खुपि यो इमेहि तीहि पाटिहारियेहि समन्नागतो, अञ्ञत्र भोता गोतमेना’’ति? ‘‘न खो, ब्राह्मण, एकंयेव सतं न द्वे सतानि न तीणि सतानि न चत्तारि सतानि न पञ्च सतानि, अथ खो भिय्योव, ये [ते (क॰) पस्स म॰ नि॰ २.१९५] भिक्खू इमेहि तीहि पाटिहारियेहि समन्नागता’’ति। ‘‘कहं पन, भो गोतम, एतरहि ते भिक्खू विहरन्ती’’ति? ‘‘इमस्मिंयेव खो, ब्राह्मण, भिक्खुसङ्घे’’ति।
‘‘अभिक्कन्तं, भो गोतम, अभिक्कन्तं, भो गोतम! सेय्यथापि भो गोतम, निक्कुज्जितं वा उक्कुज्जेय्य, पटिच्छन्नं वा विवरेय्य, मूळ्हस्स वा मग्गं आचिक्खेय्य, अन्धकारे वा तेलपज्जोतं धारेय्य – ‘चक्खुमन्तो रूपानि दक्खन्ती’ति, एवमेवं भोता गोतमेन अनेकपरियायेन धम्मो पकासितो। एसाहं भवन्तं गोतमं सरणं गच्छामि, धम्मञ्च भिक्खुसङ्घञ्च। उपासकं मं भवं गोतमो धारेतु अज्जतग्गे पाणुपेतं सरणं गत’’न्ति। दसमं।
ब्राह्मणवग्गो पठमो।
तस्सुद्दानं –
द्वे ब्राह्मणा चञ्ञतरो, परिब्बाजकेन निब्बुतं।
पलोकवच्छो तिकण्णो, सोणि सङ्गारवेन चाति॥