४. देवदूतवग्गो
१.सब्रह्मकसुत्तं
३१. ‘‘सब्रह्मकानि , भिक्खवे, तानि कुलानि येसं पुत्तानं मातापितरो अज्झागारे पूजिता होन्ति। सपुब्बाचरियकानि, भिक्खवे, तानि कुलानि येसं पुत्तानं मातापितरो अज्झागारे पूजिता होन्ति। साहुनेय्यानि , भिक्खवे, तानि कुलानि येसं पुत्तानं मातापितरो अज्झागारे पूजिता होन्ति। ‘ब्रह्मा’ति, भिक्खवे, मातापितूनं एतं अधिवचनं। ‘पुब्बाचरिया’ति, भिक्खवे, मातापितूनं एतं अधिवचनं। ‘आहुनेय्या’ति , भिक्खवे, मातापितूनं एतं अधिवचनं। तं किस्स हेतु? बहुकारा, भिक्खवे, मातापितरो पुत्तानं, आपादका पोसका, इमस्स लोकस्स दस्सेतारोति।
‘‘ब्रह्माति मातापितरो, पुब्बाचरियाति वुच्चरे।
आहुनेय्या च पुत्तानं, पजाय अनुकम्पका॥
‘‘तस्मा हि ने नमस्सेय्य, सक्करेय्य च पण्डितो।
अन्नेन अथ पानेन, वत्थेन सयनेन च।
उच्छादनेन न्हापनेन [नहापनेन (सी॰)], पादानं धोवनेन च॥
‘‘ताय नं पारिचरियाय, मातापितूसु पण्डिता।
इधेव [इध चेव (सी॰)] नं पसंसन्ति, पेच्च सग्गे पमोदती’’ति [सग्गे च मोदतीति (सी॰) इतिवु॰ १०६ इतिवुत्तके]॥ पठमं।
२. आनन्दसुत्तं
३२. अथ खो आयस्मा आनन्दो येन भगवा तेनुपसङ्कमि; उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं निसीदि। एकमन्तं निसिन्नो खो आयस्मा आनन्दो भगवन्तं एतदवोच –
‘‘सिया नु खो, भन्ते, भिक्खुनो तथारूपो समाधिपटिलाभो यथा इमस्मिञ्च सविञ्ञाणके काये अहङ्कारममङ्कारमानानुसया नास्सु, बहिद्धा च सब्बनिमित्तेसु अहङ्कारममङ्कारमानानुसया नास्सु; यञ्च चेतोविमुत्तिं पञ्ञाविमुत्तिं उपसम्पज्ज विहरतो अहङ्कारममङ्कारमानानुसया न होन्ति तञ्च चेतोविमुत्तिं पञ्ञाविमुत्तिं उपसम्पज्ज विहरेय्या’’ति? ‘‘सिया, आनन्द, भिक्खुनो तथारूपो समाधिपटिलाभो यथा इमस्मिञ्च सविञ्ञाणके काये अहङ्कारममङ्कारमानानुसया नास्सु, बहिद्धा च सब्बनिमित्तेसु अहङ्कारममङ्कारमानानुसया नास्सु; यञ्च चेतोविमुत्तिं पञ्ञाविमुत्तिं उपसम्पज्ज विहरतो अहङ्कारममङ्कारमानानुसया न होन्ति तञ्च चेतोविमुत्तिं पञ्ञाविमुत्तिं उपसम्पज्ज विहरेय्या’’ति।
‘‘यथा कथं पन, भन्ते, सिया भिक्खुनो तथारूपो समाधिपटिलाभो यथा इमस्मिञ्च सविञ्ञाणके काये अहङ्कारममङ्कारमानानुसया नास्सु, बहिद्धा च सब्बनिमित्तेसु अहङ्कारममङ्कारमानानुसया नास्सु; यञ्च चेतोविमुत्तिं पञ्ञाविमुत्तिं उपसम्पज्ज विहरतो अहङ्कारममङ्कारमानानुसया न होन्ति तञ्च चेतोविमुत्तिं पञ्ञाविमुत्तिं उपसम्पज्ज विहरेय्या’’ति?
‘‘इधानन्द , भिक्खुनो एवं होति – ‘एतं सन्तं एतं पणीतं यदिदं सब्बसङ्खारसमथो सब्बूपधिपटिनिस्सग्गो तण्हाक्खयो विरागो निरोधो निब्बान’न्ति। एवं खो, आनन्द, सिया भिक्खुनो तथारूपो समाधिपटिलाभो यथा इमस्मिञ्च सविञ्ञाणके काये अहङ्कारममङ्कारमानानुसया नास्सु, बहिद्धा च सब्बनिमित्तेसु अहङ्कारममङ्कारमानानुसया नास्सु; यञ्च चेतोविमुत्तिं पञ्ञाविमुत्तिं उपसम्पज्ज विहरतो अहङ्कारममङ्कारमानानुसया न होन्ति तञ्च चेतोविमुत्तिं पञ्ञाविमुत्तिं उपसम्पज्ज विहरेय्या’’ति।
‘‘इदञ्च पन मेतं, आनन्द, सन्धाय भासितं पारायने पुण्णकपञ्हे –
‘‘सङ्खाय लोकस्मिं परोपरानि [परोवरानि (सी॰ पी॰) सु॰ नि॰ १०५४; चूळनि॰ पुण्णकमाणवपुच्छा ७३],
यस्सिञ्जितं नत्थि कुहिञ्चि लोके।
सन्तो विधूमो अनीघो [अनिघो (सी॰ स्या॰ कं॰ पी॰), अनघो (?)] निरासो,
अतारि सो जातिजरन्ति ब्रूमी’’ति॥ दुतियं।
३. सारिपुत्तसुत्तं
३३. अथ खो आयस्मा सारिपुत्तो येन भगवा तेनुपसङ्कमि; उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं निसीदि। एकमन्तं निसिन्नं खो आयस्मन्तं सारिपुत्तं भगवा एतदवोच – ‘‘संखित्तेनपि खो अहं, सारिपुत्त, धम्मं देसेय्यं; वित्थारेनपि खो अहं, सारिपुत्त, धम्मं देसेय्यं; संखित्तवित्थारेनपि खो अहं, सारिपुत्त, धम्मं देसेय्यं; अञ्ञातारो च दुल्लभा’’ति। ‘‘एतस्स, भगवा, कालो, एतस्स, सुगत, कालो यं भगवा संखित्तेनपि धम्मं देसेय्य, वित्थारेनपि धम्मं देसेय्य, संखित्तवित्थारेनपि धम्मं देसेय्य। भविस्सन्ति धम्मस्स अञ्ञातारो’’ति।
‘‘तस्मातिह, सारिपुत्त, एवं सिक्खितब्बं – ‘इमस्मिञ्च सविञ्ञाणके काये अहङ्कारममङ्कारमानानुसया न भविस्सन्ति, बहिद्धा च सब्बनिमित्तेसु अहङ्कारममङ्कारमानानुसया न भविस्सन्ति, यञ्च चेतोविमुत्तिं पञ्ञाविमुत्तिं उपसम्पज्ज विहरतो अहङ्कारममङ्कारमानानुसया न होन्ति तञ्च चेतोविमुत्तिं पञ्ञाविमुत्तिं उपसम्पज्ज विहरिस्सामा’ति। एवञ्हि खो, सारिपुत्त, सिक्खितब्बं।
‘‘यतो च खो, सारिपुत्त, भिक्खुनो इमस्मिञ्च सविञ्ञाणके काये अहङ्कारममङ्कारमानानुसया न होन्ति, बहिद्धा च सब्बनिमित्तेसु अहङ्कारममङ्कारमानानुसया न होन्ति, यञ्च चेतोविमुत्तिं पञ्ञाविमुत्तिं उपसम्पज्ज विहरतो अहङ्कारममङ्कारमानानुसया न होन्ति तञ्च चेतोविमुत्तिं पञ्ञाविमुत्तिं उपसम्पज्ज विहरति; अयं वुच्चति, सारिपुत्त – ‘भिक्खु अच्छेच्छि [अच्छेज्जि (स्या॰ कं॰ क॰)] तण्हं, विवत्तयि [वावत्तयि (सी॰ पी॰)] संयोजनं, सम्मा मानाभिसमया अन्तमकासि दुक्खस्स’। इदञ्च पन मेतं, सारिपुत्त, सन्धाय भासितं पारायने [पारायणे (सी॰)] उदयपञ्हे –
‘‘पहानं कामसञ्ञानं, दोमनस्सान चूभयं।
थिनस्स च पनूदनं, कुक्कुच्चानं निवारणं॥
‘‘उपेक्खासतिसंसुद्धं , धम्मतक्कपुरेजवं।
अञ्ञाविमोक्खं पब्रूमि, अविज्जाय पभेदन’’न्ति [सु॰ नि॰ १११२; चूळनि॰ उदयमाणवपुच्छा १३१]॥ ततियं।
४. निदानसुत्तं
३४. ‘‘तीणिमानि, भिक्खवे, निदानानि कम्मानं समुदयाय। कतमानि तीणि? लोभो निदानं कम्मानं समुदयाय, दोसो निदानं कम्मानं समुदयाय, मोहो निदानं कम्मानं समुदयाय।
‘‘यं, भिक्खवे, लोभपकतं कम्मं लोभजं लोभनिदानं लोभसमुदयं, यत्थस्स अत्तभावो निब्बत्तति तत्थ तं कम्मं विपच्चति। यत्थ तं कम्मं विपच्चति तत्थ तस्स कम्मस्स विपाकं पटिसंवेदेति, दिट्ठे वा धम्मे उपपज्ज वा [उपपज्जे वा (सी॰ स्या॰ कं॰) उपपज्जित्वाति म॰ नि॰ ३.३०३ पाळिया संवण्णना] अपरे वा [अपरापरे वा (क॰)] परियाये।
‘‘यं , भिक्खवे, दोसपकतं कम्मं दोसजं दोसनिदानं दोससमुदयं, यत्थस्स अत्तभावो निब्बत्तति तत्थ तं कम्मं विपच्चति। यत्थ तं कम्मं विपच्चति तत्थ तस्स कम्मस्स विपाकं पटिसंवेदेति, दिट्ठे वा धम्मे उपपज्ज वा अपरे वा परियाये।
‘‘यं, भिक्खवे, मोहपकतं कम्मं मोहजं मोहनिदानं मोहसमुदयं, यत्थस्स अत्तभावो निब्बत्तति तत्थ तं कम्मं विपच्चति। यत्थ तं कम्मं विपच्चति तत्थ तस्स कम्मस्स विपाकं पटिसंवेदेति, दिट्ठे वा धम्मे उपपज्ज वा अपरे वा परियाये।
‘‘सेय्यथापि, भिक्खवे, बीजानि अखण्डानि अपूतीनि अवातातपहतानि सारादानि सुखसयितानि सुखेत्ते सुपरिकम्मकताय भूमिया निक्खित्तानि। देवो च सम्माधारं अनुप्पवेच्छेय्य। एवस्सु तानि, भिक्खवे, बीजानि वुद्धिं विरुळ्हिं वेपुल्लं आपज्जेय्युं। एवमेवं खो, भिक्खवे, यं लोभपकतं कम्मं लोभजं लोभनिदानं लोभसमुदयं, यत्थस्स अत्तभावो निब्बत्तति तत्थ तं कम्मं विपच्चति। यत्थ तं कम्मं विपच्चति तत्थ तस्स कम्मस्स विपाकं पटिसंवेदेति, दिट्ठे वा धम्मे उपपज्ज वा अपरे वा परियाये।
‘‘यं दोसपकतं कम्मं…पे॰… यं मोहपकतं कम्मं मोहजं मोहनिदानं मोहसमुदयं, यत्थस्स अत्तभावो निब्बत्तति तत्थ तं कम्मं विपच्चति। यत्थ तं कम्मं विपच्चति तत्थ तस्स कम्मस्स विपाकं पटिसंवेदेति, दिट्ठे वा धम्मे उपपज्ज वा अपरे वा परियाये। इमानि खो, भिक्खवे, तीणि निदानानि कम्मानं समुदयाय।
‘‘तीणिमानि, भिक्खवे, निदानानि कम्मानं समुदयाय। कतमानि तीणि? अलोभो निदानं कम्मानं समुदयाय, अदोसो निदानं कम्मानं समुदयाय, अमोहो निदानं कम्मानं समुदयाय।
‘‘यं, भिक्खवे, अलोभपकतं कम्मं अलोभजं अलोभनिदानं अलोभसमुदयं, लोभे विगते एवं तं कम्मं पहीनं होति उच्छिन्नमूलं तालावत्थुकतं अनभावङ्कतं आयतिं अनुप्पादधम्मं।
‘‘यं, भिक्खवे, अदोसपकतं कम्मं अदोसजं अदोसनिदानं अदोससमुदयं, दोसे विगते एवं तं कम्मं पहीनं होति उच्छिन्नमूलं तालावत्थुकतं अनभावङ्कतं आयतिं अनुप्पादधम्मं।
‘‘यं , भिक्खवे, अमोहपकतं कम्मं अमोहजं अमोहनिदानं अमोहसमुदयं, मोहे विगते एवं तं कम्मं पहीनं होति उच्छिन्नमूलं तालावत्थुकतं अनभावङ्कतं आयतिं अनुप्पादधम्मं।
‘‘सेय्यथापि , भिक्खवे, बीजानि अखण्डानि अपूतीनि अवातातपहतानि सारादानि सुखसयितानि। तानि पुरिसो अग्गिना डहेय्य। अग्गिना डहित्वा मसिं करेय्य। मसिं करित्वा महावाते वा ओफुणेय्य [ओपुनेय्य (सी॰ पी॰)] नदिया वा सीघसोताय पवाहेय्य। एवस्सु तानि, भिक्खवे, बीजानि उच्छिन्नमूलानि तालावत्थुकतानि अनभावङ्कतानि [अनभावकतानि (सी॰ पी॰)] आयतिं अनुप्पादधम्मानि। एवमेवं खो, भिक्खवे, यं अलोभपकतं कम्मं अलोभजं अलोभनिदानं अलोभसमुदयं, लोभे विगते एवं तं कम्मं पहीनं होति उच्छिन्नमूलं तालावत्थुकतं अनभावङ्कतं आयतिं अनुप्पादधम्मं।
‘‘यं अदोसपकतं कम्मं…पे॰… यं अमोहपकतं कम्मं अमोहजं अमोहनिदानं अमोहसमुदयं, मोहे विगते एवं तं कम्मं पहीनं होति…पे॰… आयतिं अनुप्पादधम्मं। इमानि खो, भिक्खवे, तीणि निदानानि कम्मानं समुदयाया’’ति।
‘‘लोभजं दोसजञ्चेव [दोसजं कम्मं (क॰)], मोहजञ्चापविद्दसु।
यं तेन पकतं कम्मं, अप्पं वा यदि वा बहुं।
इधेव तं वेदनियं, वत्थु अञ्ञं न विज्जति॥
‘‘तस्मा लोभञ्च दोसञ्च, मोहजञ्चापि विद्दसु।
विज्जं उप्पादयं भिक्खु, सब्बा दुग्गतियो जहे’’ति॥ चतुत्थं।
५. हत्थकसुत्तं
३५. एवं मे सुतं – एकं समयं भगवा आळवियं विहरति गोमग्गे सिंसपावने पण्णसन्थरे। अथ खो हत्थको आळवको जङ्घाविहारं अनुचङ्कममानो अनुविचरमानो अद्दस भगवन्तं गोमग्गे सिंसपावने पण्णसन्थरे निसिन्नं। दिस्वा येन भगवा तेनुपसङ्कमि; उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं निसीदि। एकमन्तं निसिन्नो खो हत्थको आळवको भगवन्तं एतदवोच – ‘‘कच्चि, भन्ते, भगवा सुखमसयित्था’’ति? ‘‘एवं , कुमार, सुखमसयित्थं। ये च पन लोके सुखं सेन्ति, अहं तेसं अञ्ञतरो’’ति।
‘‘सीता, भन्ते, हेमन्तिका रत्ति, अन्तरट्ठको हिमपातसमयो, खरा गोकण्टकहता भूमि, तनुको पण्णसन्थरो, विरळानि रुक्खस्स पत्तानि, सीतानि कासायानि वत्थानि, सीतो च वेरम्भो वातो वायति। अथ च पन भगवा एवमाह – ‘एवं, कुमार, सुखमसयित्थं। ये च पन लोके सुखं सेन्ति, अहं तेसं अञ्ञतरो’’’ति।
‘‘तेन हि, कुमार, तञ्ञेवेत्थ पटिपुच्छिस्सामि। यथा ते खमेय्य तथा नं ब्याकरेय्यासि। तं किं मञ्ञसि, कुमार, इधस्स गहपतिस्स वा गहपतिपुत्तस्स वा कूटागारं उल्लित्तावलित्तं निवातं फुसितग्गळं पिहितवातपानं। तत्रस्स पल्लङ्को गोनकत्थतो पटिकत्थतो पटलिकत्थतो कदलिमिगपवरपच्चत्थरणो [कादलिमिगपवरपच्चत्थरणो (सी॰)] सउत्तरच्छदो उभतो लोहितकूपधानो; तेलप्पदीपो चेत्थ झायेय्य [जालेय्य (क॰)]; चतस्सो च [तस्सेव (क॰)] पजापतियो मनापामनापेन पच्चुपट्ठिता अस्सु। तं किं मञ्ञसि, कुमार, सुखं वा सो सयेय्य नो वा? कथं वा ते एत्थ होती’’ति? ‘‘सुखं सो, भन्ते, सयेय्य। ये च पन लोके सुखं सेन्ति, सो तेसं अञ्ञतरो’’ति।
‘‘तं किं मञ्ञसि, कुमार, अपि नु तस्स गहपतिस्स वा गहपतिपुत्तस्स वा उप्पज्जेय्युं रागजा परिळाहा कायिका वा चेतसिका वा येहि सो रागजेहि परिळाहेहि परिडय्हमानो दुक्खं सयेय्या’’ति? ‘‘एवं, भन्ते’’ति।
‘‘येहि खो सो, कुमार, गहपति वा गहपतिपुत्तो वा रागजेहि परिळाहेहि परिडय्हमानो दुक्खं सयेय्य, सो रागो तथागतस्स पहीनो उच्छिन्नमूलो तालावत्थुकतो अनभावङ्कतो आयतिं अनुप्पादधम्मो। तस्माहं सुखमसयित्थं।
‘‘तं किं मञ्ञसि, कुमार, अपि नु तस्स गहपतिस्स वा गहपतिपुत्तस्स वा उप्पज्जेय्युं दोसजा परिळाहा…पे॰… मोहजा परिळाहा कायिका वा चेतसिका वा येहि सो मोहजेहि परिळाहेहि परिडय्हमानो दुक्खं सयेय्या’’ति? ‘‘एवं, भन्ते’’ति।
‘‘ये हि खो सो, कुमार, गहपति वा गहपतिपुत्तो वा मोहजेहि परिळाहेहि परिडय्हमानो दुक्खं सयेय्य, सो मोहो तथागतस्स पहीनो उच्छिन्नमूलो तालावत्थुकतो अनभावङ्कतो आयतिं अनुप्पादधम्मो। तस्माहं सुखमसयित्थ’’न्ति।
[चूळव॰ ३०५; सं॰ नि॰ १.२४२] ‘‘सब्बदा वे सुखं सेति, ब्राह्मणो परिनिब्बुतो।
यो न लिम्पति [लिप्पति (सी॰ स्या॰ कं॰ क॰)] कामेसु, सीतिभूतो निरूपधि॥
‘‘सब्बा आसत्तियो छेत्वा, विनेय्य हदये दरं।
उपसन्तो सुखं सेति, सन्तिं पप्पुय्य चेतसो’’ति॥ पञ्चमं।
६. देवदूतसुत्तं
३६. ‘‘तीणिमानि , भिक्खवे, देवदूतानि। कतमानि तीणि? इध, भिक्खवे, एकच्चो कायेन दुच्चरितं चरति, वाचाय दुच्चरितं चरति, मनसा दुच्चरितं चरति। सो कायेन दुच्चरितं चरित्वा, वाचाय दुच्चरितं चरित्वा, मनसा दुच्चरितं चरित्वा कायस्स भेदा परं मरणा अपायं दुग्गतिं विनिपातं निरयं उपपज्जति। तमेनं, भिक्खवे, निरयपाला नानाबाहासु गहेत्वा यमस्स रञ्ञो दस्सेन्ति – ‘अयं, देव, पुरिसो अमत्तेय्यो अपेत्तेय्यो असामञ्ञो अब्रह्मञ्ञो, न कुले जेट्ठापचायी। इमस्स देवो दण्डं पणेतू’’’ति।
‘‘तमेनं, भिक्खवे, यमो राजा पठमं देवदूतं समनुयुञ्जति समनुगाहति समनुभासति – ‘अम्भो, पुरिस, न त्वं अद्दस मनुस्सेसु पठमं देवदूतं पातुभूत’न्ति? सो एवमाह – ‘नाद्दसं, भन्ते’’’ति।
‘‘तमेनं, भिक्खवे, यमो राजा एवमाह – ‘अम्भो पुरिस, न त्वं अद्दस मनुस्सेसु इत्थिं वा पुरिसं वा आसीतिकं वा नावुतिकं वा वस्ससतिकं वा [पस्स म॰ नि॰ ३.२६३] जातिया जिण्णं गोपानसिवङ्कं भोग्गं दण्डपरायणं [दण्डपरायनं (स्या॰ कं॰ पी॰)] पवेधमानं गच्छन्तं आतुरं गतयोब्बनं खण्डदन्तं पलितकेसं विलूनं खल्लितसिरं [खलितं सिरो (सी॰ पी॰), खलितसिरं (स्या॰ कं॰) म॰ नि॰ ३.२६३] वलितं तिलकाहतगत्त’न्ति? सो एवमाह – ‘अद्दसं, भन्ते’’’ति।
‘‘तमेनं , भिक्खवे, यमो राजा एवमाह – ‘अम्भो, पुरिस, तस्स ते विञ्ञुस्स सतो महल्लकस्स न एतदहोसि – अहम्पि खोम्हि जराधम्मो जरं अनतीतो, हन्दाहं कल्याणं करोमि, कायेन वाचाय मनसा’ति? सो एवमाह – ‘नासक्खिस्सं, भन्ते। पमादस्सं, भन्ते’’’ति।
‘‘तमेनं, भिक्खवे, यमो राजा एवमाह – ‘अम्भो, पुरिस, पमादताय [पमादवताय (सी॰ स्या॰ कं॰ पी॰) म॰ नि॰ ३.२६२] न कल्याणमकासि कायेन वाचाय मनसा। तग्घ त्वं [तं (क॰)], अम्भो पुरिस, तथा करिस्सन्ति यथा तं [ते (क॰)] पमत्तं। तं खो पन ते एतं [तं खो पनेतं (सी॰ स्या॰ कं॰ पी॰)] पापकम्मं [पापं कम्मं (सी॰)] नेव मातरा कतं, न पितरा कतं, न भातरा कतं, न भगिनिया कतं, न मित्तामच्चेहि कतं, न ञातिसालोहितेहि कतं, न देवताहि कतं , न समणब्राह्मणेहि कतं; अथ खो तयावेतं पापकम्मं कतं, त्वञ्ञेवेतस्स विपाकं पटिसंवेदिस्ससी’’’ति।
‘‘तमेनं, भिक्खवे, यमो राजा पठमं देवदूतं समनुयुञ्जित्वा समनुगाहित्वा समनुभासित्वा, दुतियं देवदूतं समनुयुञ्जति समनुगाहति समनुभासति – ‘अम्भो पुरिस, न त्वं अद्दस मनुस्सेसु दुतियं देवदूतं पातुभूत’न्ति? सो एवमाह – ‘नाद्दसं, भन्ते’ति। ‘‘तमेनं, भिक्खवे, यमो राजा एवमाह – ‘अम्भो पुरिस, न त्वं अद्दस मनुस्सेसु इत्थिं वा पुरिसं वा आबाधिकं दुक्खितं बाळ्हगिलानं, सके मुत्तकरीसे पलिपन्नं सेमानं, अञ्ञेहि वुट्ठापियमानं, अञ्ञेहि संवेसियमान’न्ति? सो एवमाह – ‘अद्दसं, भन्ते’’’ति।
‘‘तमेनं, भिक्खवे, यमो राजा एवमाह – ‘अम्भो पुरिस, तस्स ते विञ्ञुस्स सतो महल्लकस्स न एतदहोसि – अहम्पि खोम्हि ब्याधिधम्मो ब्याधिं अनतीतो, हन्दाहं कल्याणं करोमि कायेन वाचाय मनसा’ति? सो एवमाह – ‘नासक्खिस्सं, भन्ते। पमादस्सं, भन्ते’’’ति।
‘‘तमेनं, भिक्खवे, यमो राजा एवमाह – ‘अम्भो पुरिस , पमादताय न कल्याणमकासि कायेन वाचाय मनसा। तग्घ त्वं, अम्भो पुरिस, तथा करिस्सन्ति यथा तं पमत्तं। तं खो पन ते एतं पापकम्मं नेव मातरा कतं, न पितरा कतं, न भातरा कतं, न भगिनिया कतं, न मित्तामच्चेहि कतं, न ञातिसालोहितेहि कतं, न देवताहि कतं, न समणब्राह्मणेहि कतं; अथ खो तयावेतं पापकम्मं कतं। त्वञ्ञेवेतस्स विपाकं पटिसंवेदिस्ससी’’’ति।
‘‘तमेनं, भिक्खवे, यमो राजा दुतियं देवदूतं समनुयुञ्जित्वा समनुगाहित्वा समनुभासित्वा, ततियं देवदूतं समनुयुञ्जति समनुगाहति समनुभासति – ‘अम्भो पुरिस, न त्वं अद्दस मनुस्सेसु ततियं देवदूतं पातुभूत’न्ति? सो एवमाह – ‘नाद्दसं, भन्ते’’’ति।
‘‘तमेनं, भिक्खवे, यमो राजा एवमाह – ‘अम्भो पुरिस, न त्वं अद्दस मनुस्सेसु इत्थिं वा पुरिसं वा एकाहमतं वा द्वीहमतं वा तीहमतं वा उद्धुमातकं विनीलकं विपुब्बकजात’न्ति? सो एवमाह – ‘अद्दसं, भन्ते’’’ति।
‘‘तमेनं, भिक्खवे, यमो राजा एवमाह – ‘अम्भो पुरिस, तस्स ते विञ्ञुस्स सतो महल्लकस्स न एतदहोसि – अहम्पि खोम्हि मरणधम्मो मरणं अनतीतो, हन्दाहं कल्याणं करोमि कायेन वाचाय मनसा’ति? सो एवमाह – ‘नासक्खिस्सं, भन्ते। पमादस्सं, भन्ते’’’ति।
‘‘तमेनं, भिक्खवे, यमो राजा एवमाह – ‘अम्भो पुरिस, पमादताय न कल्याणमकासि कायेन वाचाय मनसा। तग्घ त्वं, अम्भो पुरिस, तथा करिस्सन्ति यथा तं पमत्तं। तं खो पन ते एतं पापकम्मं नेव मातरा कतं, न पितरा कतं, न भातरा कतं, न भगिनिया कतं, न मित्तामच्चेहि कतं, न ञातिसालोहितेहि कतं, न देवताहि कतं, न समणब्राह्मणेहि कतं; अथ खो तयावेतं पापकम्मं कतं। त्वञ्ञेवेतस्स विपाकं पटिसंवेदिस्ससी’’’ति।
‘‘तमेनं, भिक्खवे, यमो राजा ततियं देवदूतं समनुयुञ्जित्वा समनुगाहित्वा समनुभासित्वा तुण्ही होति। तमेनं , भिक्खवे, निरयपाला पञ्चविधबन्धनं नाम कारणं करोन्ति। तत्तं अयोखिलं हत्थे गमेन्ति। तत्तं अयोखिलं दुतियस्मिं हत्थे गमेन्ति। तत्तं अयोखिलं पादे गमेन्ति। तत्तं अयोखिलं दुतियस्मिं पादे गमेन्ति। तत्तं अयोखिलं मज्झे उरस्मिं गमेन्ति। सो तत्थ दुक्खा तिब्बा [तिप्पा (सी॰)] खरा कटुका वेदना वेदियति, न च ताव कालङ्करोति याव न तं पापकम्मं ब्यन्तीहोति।
‘‘तमेनं , भिक्खवे, निरयपाला संवेसेत्वा [संकड्ढित्वा (क॰)] कुधारीहि तच्छन्ति। सो तत्थ दुक्खा तिब्बा खरा कटुका वेदना वेदियति, न च ताव कालङ्करोति याव न तं पापकम्मं ब्यन्तीहोति।
‘‘तमेनं, भिक्खवे, निरयपाला उद्धंपादं अधोसिरं गहेत्वा वासीहि तच्छन्ति…पे॰… तमेनं, भिक्खवे, निरयपाला रथे योजेत्वा आदित्ताय भूमिया सम्पज्जलिताय सजोतिभूताय [सञ्जोतिभूताय (स्या॰ कं॰)] सारेन्तिपि पच्चासारेन्तिपि…पे॰… तमेनं, भिक्खवे, निरयपाला महन्तं अङ्गारपब्बतं आदित्तं सम्पज्जलितं सजोतिभूतं आरोपेन्तिपि ओरोपेन्तिपि…पे॰… तमेनं, भिक्खवे, निरयपाला उद्धंपादं अधोसिरं गहेत्वा तत्ताय लोहकुम्भिया पक्खिपन्ति, आदित्ताय सम्पज्जलिताय सजोतिभूताय। सो तत्थ फेणुद्देहकं पच्चमानो सकिम्पि उद्धं गच्छति, सकिम्पि अधो गच्छति, सकिम्पि तिरियं गच्छति। सो तत्थ दुक्खा तिब्बा खरा कटुका वेदना वेदियति, न च ताव कालं करोति याव न तं पापकम्मं ब्यन्तीहोति। तमेनं, भिक्खवे, निरयपाला महानिरये पक्खिपन्ति। सो खो पन, भिक्खवे, महानिरयो –
‘‘चतुक्कण्णो चतुद्वारो, विभत्तो भागसो मितो।
अयोपाकारपरियन्तो, अयसा पटिकुज्जितो॥
‘‘तस्स अयोमया भूमि, जलिता तेजसा युता।
समन्ता योजनसतं, फरित्वा तिट्ठति सब्बदा’’ति [पे॰ व॰ ७०-७१, २४०-२४१]॥
‘‘भूतपुब्बं, भिक्खवे, यमस्स रञ्ञो एतदहोसि – ‘ये किर, भो, लोके पापकानि कम्मानि करोन्ति ते एवरूपा विविधा कम्मकारणा करीयन्ति। अहो वताहं मनुस्सत्तं लभेय्यं, तथागतो च लोके उप्पज्जेय्य अरहं सम्मासम्बुद्धो, तञ्चाहं भगवन्तं पयिरुपासेय्यं। सो च मे भगवा धम्मं देसेय्य, तस्स चाहं भगवतो धम्मं आजानेय्य’न्ति। तं खो पनाहं, भिक्खवे, न अञ्ञस्स समणस्स वा ब्राह्मणस्स वा सुत्वा एवं वदामि, अपि च खो, भिक्खवे, यदेव मे सामं ञातं सामं दिट्ठं सामं विदितं तदेवाहं वदामी’’ति।
‘‘चोदिता देवदूतेहि, ये पमज्जन्ति माणवा।
ते दीघरत्तं सोचन्ति, हीनकायूपगा नरा॥
‘‘ये च खो देवदूतेहि, सन्तो सप्पुरिसा इध।
चोदिता नप्पमज्जन्ति, अरियधम्मे कुदाचनं॥
‘‘उपादाने भयं दिस्वा, जातिमरणसम्भवे।
अनुपादा विमुच्चन्ति, जातिमरणसङ्खये॥
‘‘ते अप्पमत्ता [ते खोप्पमत्ता (सी॰), ते खेमप्पत्ता (स्या॰ कं॰ पी॰) म॰ नि॰ ३.२७१] सुखिनो [सुखिता (सी॰ स्या॰)], दिट्ठधम्माभिनिब्बुता।
सब्बवेरभयातीता, सब्बदुक्खं उपच्चगु’’न्ति॥ छट्ठं।
७. चतुमहाराजसुत्तं
३७. ‘‘अट्ठमियं, भिक्खवे, पक्खस्स चतुन्नं महाराजानं अमच्चा पारिसज्जा इमं लोकं अनुविचरन्ति – ‘कच्चि बहू मनुस्सा मनुस्सेसु मत्तेय्या पेत्तेय्या सामञ्ञा ब्रह्मञ्ञा कुले जेट्ठापचायिनो उपोसथं उपवसन्ति पटिजागरोन्ति पुञ्ञानि करोन्ती’ति। चातुद्दसिं, भिक्खवे, पक्खस्स चतुन्नं महाराजानं पुत्ता इमं लोकं अनुविचरन्ति – ‘कच्चि बहू मनुस्सा मनुस्सेसु मत्तेय्या पेत्तेय्या सामञ्ञा ब्रह्मञ्ञा कुले जेट्ठापचायिनो उपोसथं उपवसन्ति पटिजागरोन्ति पुञ्ञानि करोन्ती’ति। तदहु, भिक्खवे, उपोसथे पन्नरसे चत्तारो महाराजानो सामञ्ञेव इमं लोकं अनुविचरन्ति – ‘कच्चि बहू मनुस्सा मनुस्सेसु मत्तेय्या पेत्तेय्या सामञ्ञा ब्रह्मञ्ञा कुले जेट्ठापचायिनो उपोसथं उपवसन्ति पटिजागरोन्ति पुञ्ञानि करोन्ती’’’ति।
‘‘सचे, भिक्खवे, अप्पका होन्ति मनुस्सा मनुस्सेसु मत्तेय्या पेत्तेय्या सामञ्ञा ब्रह्मञ्ञा कुले जेट्ठापचायिनो उपोसथं उपवसन्ति पटिजागरोन्ति पुञ्ञानि करोन्ति। तमेनं, भिक्खवे, चत्तारो महाराजानो देवानं तावतिंसानं सुधम्माय सभाय सन्निसिन्नानं सन्निपतितानं आरोचेन्ति – ‘अप्पका खो, मारिसा, मनुस्सा मनुस्सेसु मत्तेय्या पेत्तेय्या सामञ्ञा ब्रह्मञ्ञा कुले जेट्ठापचायिनो उपोसथं उपवसन्ति पटिजागरोन्ति पुञ्ञानि करोन्ती’ति। तेन खो, भिक्खवे , देवा तावतिंसा अनत्तमना होन्ति – ‘दिब्बा वत, भो, काया परिहायिस्सन्ति, परिपूरिस्सन्ति असुरकाया’’’ति।
‘‘सचे पन, भिक्खवे, बहू होन्ति मनुस्सा मनुस्सेसु मत्तेय्या पेत्तेय्या सामञ्ञा ब्रह्मञ्ञा कुले जेट्ठापचायिनो उपोसथं उपवसन्ति पटिजागरोन्ति पुञ्ञानि करोन्ति। तमेनं, भिक्खवे , चत्तारो महाराजानो देवानं तावतिंसानं सुधम्माय सभाय सन्निसिन्नानं सन्निपतितानं आरोचेन्ति – ‘बहू खो , मारिसा, मनुस्सा मनुस्सेसु मत्तेय्या पेत्तेय्या सामञ्ञा ब्रह्मञ्ञा कुले जेट्ठापचायिनो उपोसथं उपवसन्ति पटिजागरोन्ति पुञ्ञानि करोन्ती’ति। तेन, भिक्खवे, देवा तावतिंसा अत्तमना होन्ति – ‘दिब्बा वत, भो, काया परिपूरिस्सन्ति, परिहायिस्सन्ति असुरकाया’’’ति।
‘‘भूतपुब्बं, भिक्खवे, सक्को देवानमिन्दो देवे तावतिंसे अनुनयमानो तायं वेलायं इमं गाथं अभासि –
‘‘चातुद्दसिं पञ्चदसिं, या च पक्खस्स अट्ठमी।
पाटिहारियपक्खञ्च, अट्ठङ्गसुसमागतं।
उपोसथं उपवसेय्य, योपिस्स [योपस्स (सी॰ स्या॰ कं॰ पी॰)] मादिसो नरो’’ति॥
‘‘सा खो पनेसा, भिक्खवे, सक्केन देवानमिन्देन गाथा दुग्गीता न सुगीता दुब्भासिता न सुभासिता। तं किस्स हेतु? सक्को हि, भिक्खवे, देवानमिन्दो अवीतरागो अवीतदोसो अवीतमोहो।
‘‘यो च खो सो, भिक्खवे, भिक्खु अरहं खीणासवो वुसितवा ब्रह्मचरियो कतकरणीयो ओहितभारो अनुप्पत्तसदत्थो परिक्खीणभवसंयोजनो सम्मदञ्ञा विमुत्तो, तस्स खो एतं, भिक्खवे, भिक्खुनो [तस्स खो एतं भिक्खुनो (सी॰ स्या॰), तस्स खो एवं भिक्खवे भिक्खुनो (क॰)] कल्लं वचनाय –
‘‘चातुद्दसिं पञ्चदसिं, या च पक्खस्स अट्ठमी।
पाटिहारियपक्खञ्च, अट्ठङ्गसुसमागतं।
उपोसथं उपवसेय्य, योपिस्स मादिसो नरो’’ति॥
‘‘तं किस्स हेतु? सो हि, भिक्खवे, भिक्खु वीतरागो वीतदोसो वीतमोहो’’ति। सत्तमं।
८. दुतियचतुमहाराजसुत्तं
३८. ‘‘भूतपुब्बं , भिक्खवे, सक्को देवानमिन्दो देवे तावतिंसे अनुनयमानो तायं वेलायं इमं गाथं अभासि –
‘‘चातुद्दसिं पञ्चदसिं, या च पक्खस्स अट्ठमी।
पाटिहारियपक्खञ्च, अट्ठङ्गसुसमागतं।
उपोसथं उपवसेय्य, योपिस्स मादिसो नरो’’ति॥
‘‘सा खो पनेसा, भिक्खवे, सक्केन देवानमिन्देन गाथा दुग्गीता न सुगीता दुब्भासिता न सुभासिता। तं किस्स हेतु? सक्को हि, भिक्खवे, देवानमिन्दो अपरिमुत्तो जातिया जराय मरणेन सोकेहि परिदेवेहि दुक्खेहि दोमनस्सेहि उपायासेहि, अपरिमुत्तो दुक्खस्माति वदामि।
‘‘यो च खो सो, भिक्खवे, भिक्खु अरहं खीणासवो वुसितवा कतकरणीयो ओहितभारो अनुप्पत्तसदत्थो परिक्खीणभवसंयोजनो सम्मदञ्ञा विमुत्तो, तस्स खो एतं, भिक्खवे, भिक्खुनो कल्लं वचनाय –
‘‘चातुद्दसिं पञ्चदसिं, या च पक्खस्स अट्ठमी।
पाटिहारियपक्खञ्च, अट्ठङ्गसुसमागतं।
उपोसथं उपवसेय्य, योपिस्स मादिसो नरो’’ति॥
‘‘तं किस्स हेतु? सो हि, भिक्खवे, भिक्खु परिमुत्तो जातिया जराय मरणेन सोकेहि परिदेवेहि दुक्खेहि दोमनस्सेहि उपायासेहि, परिमुत्तो दुक्खस्माति वदामी’’ति। अट्ठमं।
९. सुखुमालसुत्तं
३९. ‘‘सुखुमालो अहं, भिक्खवे, परमसुखुमालो अच्चन्तसुखुमालो। मम सुदं, भिक्खवे, पितु निवेसने पोक्खरणियो कारिता होन्ति। एकत्थ सुदं, भिक्खवे, उप्पलं वप्पति [पुप्फति (सी॰ पी॰)], एकत्थ पदुमं, एकत्थ पुण्डरीकं, यावदेव ममत्थाय । न खो पनस्साहं, भिक्खवे, अकासिकं चन्दनं धारेमि [कासिकं चन्दनं धारेमि (स्या॰ कं॰ क॰), अकासिकं धारेमि (?)]। कासिकं , भिक्खवे, सु मे तं वेठनं होति, कासिका कञ्चुका, कासिकं निवासनं, कासिको उत्तरासङ्गो। रत्तिन्दिवं [रत्तिदिवं (क॰)] खो पन मे सु तं, भिक्खवे, सेतच्छत्तं धारीयति – ‘मा नं फुसि सीतं वा उण्हं वा तिणं वा रजो वा उस्सावो वा’’’ति।
‘‘तस्स मय्हं, भिक्खवे, तयो पासादा अहेसुं – एको हेमन्तिको, एको गिम्हिको, एको वस्सिको। सो खो अहं, भिक्खवे, वस्सिके पासादे वस्सिके चत्तारो मासे निप्पुरिसेहि तूरियेहि परिचारयमानो [परिचारियमानो (स्या॰ कं॰ पी॰ क॰)] न हेट्ठापासादं ओरोहामि। यथा खो पन, भिक्खवे, अञ्ञेसं निवेसने दासकम्मकरपोरिसस्स कणाजकं भोजनं दीयति बिलङ्गदुतियं, एवमेवस्सु मे, भिक्खवे, पितु निवेसने दासकम्मकरपोरिसस्स सालिमंसोदनो दीयति।
‘‘तस्स मय्हं, भिक्खवे, एवरूपाय इद्धिया समन्नागतस्स एवरूपेन च सुखुमालेन एतदहोसि – ‘अस्सुतवा खो पुथुज्जनो अत्तना जराधम्मो समानो जरं अनतीतो परं जिण्णं दिस्वा अट्टीयति हरायति जिगुच्छति अत्तानंयेव अतिसित्वा, अहम्पि खोम्हि जराधम्मो जरं अनतीतो। अहञ्चेव [अहञ्चे (?)] खो पन जराधम्मो समानो जरं अनतीतो परं जिण्णं दिस्वा अट्टीयेय्यं हरायेय्यं जिगुच्छेय्यं न मेतं अस्स पतिरूप’न्ति। तस्स मय्हं, भिक्खवे, इति पटिसञ्चिक्खतो यो योब्बने योब्बनमदो सो सब्बसो पहीयि।
‘‘अस्सुतवा खो पुथुज्जनो अत्तना ब्याधिधम्मो समानो ब्याधिं अनतीतो परं ब्याधितं दिस्वा अट्टीयति हरायति जिगुच्छति अत्तानंयेव अतिसित्वा – ‘अहम्पि खोम्हि ब्याधिधम्मो ब्याधिं अनतीतो, अहञ्चेव खो पन ब्याधिधम्मो समानो ब्याधिं अनतीतो परं ब्याधिकं दिस्वा अट्टीयेय्यं हरायेय्यं जिगुच्छेय्यं, न मेतं अस्स पतिरूप’न्ति। तस्स मय्हं, भिक्खवे, इति पटिसञ्चिक्खतो यो आरोग्ये आरोग्यमदो सो सब्बसो पहीयि।
‘‘अस्सुतवा खो पुथुज्जनो अत्तना मरणधम्मो समानो मरणं अनतीतो परं मतं दिस्वा अट्टीयति हरायति जिगुच्छति अत्तानंयेव अतिसित्वा – ‘अहम्पि खोम्हि मरणधम्मो, मरणं अनतीतो, अहं चेव खो पन मरणधम्मो समानो मरणं अनतीतो परं मतं दिस्वा अट्टीयेय्यं हरायेय्यं जिगुच्छेय्यं, न मेतं अस्स पतिरूप’न्ति। तस्स मय्हं, भिक्खवे, इति पटिसञ्चिक्खतो यो जीविते जीवितमदो सो सब्बसो पहीयी’’ति।
‘‘तयोमे, भिक्खवे, मदा। कतमे तयो? योब्बनमदो, आरोग्यमदो, जीवितमदो। योब्बनमदमत्तो वा, भिक्खवे, अस्सुतवा पुथुज्जनो कायेन दुच्चरितं चरति, वाचाय दुच्चरितं चरति, मनसा दुच्चरितं चरति। सो कायेन दुच्चरितं चरित्वा, वाचाय दुच्चरितं चरित्वा, मनसा दुच्चरितं चरित्वा कायस्स भेदा परं मरणा अपायं दुग्गतिं विनिपातं निरयं उपपज्जति। आरोग्यमदमत्तो वा, भिक्खवे, अस्सुतवा पुथुज्जनो…पे॰… जीवितमदमत्तो वा, भिक्खवे, अस्सुतवा पुथुज्जनो कायेन दुच्चरितं चरति, वाचाय दुच्चरितं चरति, मनसा दुच्चरितं चरति। सो कायेन दुच्चरितं चरित्वा , वाचाय दुच्चरितं चरित्वा, मनसा दुच्चरितं चरित्वा कायस्स भेदा परं मरणा अपायं दुग्गतिं विनिपातं निरयं उपपज्जति।
‘‘योब्बनमदमत्तो वा, भिक्खवे, भिक्खु सिक्खं पच्चक्खाय हीनायावत्तति। आरोग्यमदमत्तो वा, भिक्खवे, भिक्खु…पे॰… जीवितमदमत्तो वा, भिक्खवे, भिक्खु सिक्खं पच्चक्खाय हीनायावत्तती’’ति।
‘‘ब्याधिधम्मा जराधम्मा, अथो मरणधम्मिनो।
यथाधम्मा [ब्याधिधम्मो जराधम्मो, अथो मरणधम्मिको। यथा धम्मो (क॰)] तथासन्ता, जिगुच्छन्ति पुथुज्जना॥
‘‘अहञ्चे तं जिगुच्छेय्यं, एवंधम्मेसु पाणिसु।
न मेतं पतिरूपस्स, मम एवं विहारिनो॥
‘‘सोहं एवं विहरन्तो, ञत्वा धम्मं निरूपधिं।
आरोग्ये योब्बनस्मिञ्च, जीवितस्मिञ्च ये मदा॥
‘‘सब्बे मदे अभिभोस्मि [अतीतोस्मि (क॰)], नेक्खम्मे दट्ठु खेमतं।
तस्स मे अहु उस्साहो, निब्बानं अभिपस्सतो॥
‘‘नाहं भब्बो एतरहि, कामानि पटिसेवितुं।
अनिवत्ति भविस्सामि, ब्रह्मचरियपरायणो’’ति॥ नवमं।
१०. आधिपतेय्यसुत्तं
४०. ‘‘तीणिमानि , भिक्खवे, आधिपतेय्यानि। कतमानि तीणि? अत्ताधिपतेय्यं, लोकाधिपतेय्यं, धम्माधिपतेय्यं। कतमञ्च, भिक्खवे, अत्ताधिपतेय्यं? इध, भिक्खवे, भिक्खु अरञ्ञगतो वा रुक्खमूलगतो वा सुञ्ञागारगतो वा इति पटिसञ्चिक्खति – ‘न खो पनाहं चीवरहेतु अगारस्मा अनगारियं पब्बजितो। न पिण्डपातहेतु, न सेनासनहेतु, न इतिभवाभवहेतु अगारस्मा अनगारियं पब्बजितो। अपि च खोम्हि ओतिण्णो जातिया जराय मरणेन सोकेहि परिदेवेहि दुक्खेहि दोमनस्सेहि उपायासेहि, दुक्खोतिण्णो दुक्खपरेतो। अप्पेव नाम इमस्स केवलस्स दुक्खक्खन्धस्स अन्तकिरिया पञ्ञायेथाति। अहञ्चेव खो पन यादिसके [यादिसके वा (सी॰ पी॰ क॰)] कामे ओहाय अगारस्मा अनगारियं पब्बजितो तादिसके वा [च (क॰)] कामे परियेसेय्यं ततो वा [च (क॰)] पापिट्ठतरे, न मेतं पतिरूप’न्ति। सो इति पटिसञ्चिक्खति – ‘आरद्धं खो पन मे वीरियं भविस्सति असल्लीनं, उपट्ठिता सति असम्मुट्ठा, पस्सद्धो कायो असारद्धो, समाहितं चित्तं एकग्ग’न्ति। सो अत्तानंयेव अधिपतिं करित्वा अकुसलं पजहति, कुसलं भावेति, सावज्जं पजहति, अनवज्जं भावेति, सुद्धं अत्तानं परिहरति। इदं वुच्चति, भिक्खवे, अत्ताधिपतेय्यं।
‘‘कतमञ्च, भिक्खवे, लोकाधिपतेय्यं? इध, भिक्खवे, भिक्खु अरञ्ञगतो वा रुक्खमूलगतो वा सुञ्ञागारगतो वा इति पटिसञ्चिक्खति – ‘न खो पनाहं चीवरहेतु अगारस्मा अनगारियं पब्बजितो। न पिण्डपातहेतु, न सेनासनहेतु, न इतिभवाभवहेतु अगारस्मा अनगारियं पब्बजितो। अपि च खोम्हि ओतिण्णो जातिया जराय मरणेन सोकेहि परिदेवेहि दुक्खेहि दोमनस्सेहि उपायासेहि, दुक्खोतिण्णो दुक्खपरेतो। अप्पेव नाम इमस्स केवलस्स दुक्खक्खन्धस्स अन्तकिरिया पञ्ञायेथा’ति। अहञ्चेव खो पन एवं पब्बजितो समानो कामवितक्कं वा वितक्केय्यं, ब्यापादवितक्कं वा वितक्केय्यं, विहिंसावितक्कं वा वितक्केय्यं, महा खो पनायं लोकसन्निवासो। महन्तस्मिं खो पन लोकसन्निवासे सन्ति समणब्राह्मणा इद्धिमन्तो दिब्बचक्खुका परचित्तविदुनो। ते दूरतोपि पस्सन्ति, आसन्नापि न दिस्सन्ति, चेतसापि चित्तं पजानन्ति [जानन्ति (क॰)]। तेपि मं एवं जानेय्युं – ‘पस्सथ, भो, इमं कुलपुत्तं सद्धा अगारस्मा अनगारियं पब्बजितो समानो वोकिण्णो विहरति पापकेहि अकुसलेहि धम्मेही’ति। देवतापि खो सन्ति इद्धिमन्तिनियो दिब्बचक्खुका परचित्तविदुनियो। ता दूरतोपि पस्सन्ति, आसन्नापि न दिस्सन्ति, चेतसापि चित्तं जानन्ति। तापि मं एवं जानेय्युं – ‘पस्सथ, भो, इमं कुलपुत्तं सद्धा अगारस्मा अनगारियं पब्बजितो समानो वोकिण्णो विहरति पापकेहि अकुसलेहि धम्मेही’ति। सो इति पटिसञ्चिक्खति – ‘आरद्धं खो पन मे वीरियं भविस्सति असल्लीनं, उपट्ठिता सति असम्मुट्ठा, पस्सद्धो कायो असारद्धो, समाहितं चित्तं एकग्ग’न्ति। सो लोकंयेव अधिपतिं करित्वा अकुसलं पजहति, कुसलं भावेति, सावज्जं पजहति, अनवज्जं भावेति, सुद्धं अत्तानं परिहरति। इदं वुच्चति, भिक्खवे, लोकाधिपतेय्यं।
‘‘कतमञ्च, भिक्खवे, धम्माधिपतेय्यं? इध, भिक्खवे, भिक्खु अरञ्ञगतो वा रुक्खमूलगतो वा सुञ्ञागारगतो वा इति पटिसञ्चिक्खति – ‘न खो पनाहं चीवरहेतु अगारस्मा अनगारियं पब्बजितो। न पिण्डपातहेतु, न सेनासनहेतु, न इतिभवाभवहेतु अगारस्मा अनगारियं पब्बजितो। अपि च खोम्हि ओतिण्णो जातिया जराय मरणेन सोकेहि परिदेवेहि दुक्खेहि दोमनस्सेहि उपायासेहि, दुक्खोतिण्णो दुक्खपरेतो। अप्पेव नाम इमस्स केवलस्स दुक्खक्खन्धस्स अन्तकिरिया पञ्ञायेथाति। स्वाक्खातो भगवता धम्मो सन्दिट्ठिको अकालिको एहिपस्सिको ओपनेय्यिको पच्चत्तं वेदितब्बो विञ्ञूहीति। सन्ति खो पन मे सब्रह्मचारी जानं पस्सं विहरन्ति। अहञ्चेव खो पन एवं स्वाक्खाते धम्मविनये पब्बजितो समानो कुसीतो विहरेय्यं पमत्तो, न मेतं अस्स पतिरूप’न्ति। सो इति पटिसञ्चिक्खति – ‘आरद्धं खो पन मे वीरियं भविस्सति असल्लीनं, उपट्ठिता सति असम्मुट्ठा, पस्सद्धो कायो असारद्धो, समाहितं चित्तं एकग्ग’न्ति। सो धम्मंयेव अधिपतिं करित्वा अकुसलं पजहति, कुसलं भावेति, सावज्जं पजहति, अनवज्जं भावेति, सुद्धं अत्तानं परिहरति। इदं वुच्चति, भिक्खवे, धम्माधिपतेय्यं। इमानि खो, भिक्खवे, तीणि आधिपतेय्यानी’’ति।
‘‘नत्थि लोके रहो नाम, पापकम्मं पकुब्बतो।
अत्ता ते पुरिस जानाति, सच्चं वा यदि वा मुसा॥
‘‘कल्याणं वत भो सक्खि, अत्तानं अतिमञ्ञसि।
यो सन्तं अत्तनि पापं, अत्तानं परिगूहसि॥
‘‘पस्सन्ति देवा च तथागता च,
लोकस्मिं बालं विसमं चरन्तं।
तस्मा हि अत्ताधिपतेय्यको च [अत्ताधिपको सको चरे (सी॰ स्या॰ कं॰ पी॰)],
लोकाधिपो च निपको च झायी॥
‘‘धम्माधिपो च अनुधम्मचारी,
न हीयति सच्चपरक्कमो मुनि।
पसय्ह मारं अभिभुय्य अन्तकं,
यो च फुसी जातिक्खयं पधानवा।
सो तादिसो लोकविदू सुमेधो,
सब्बेसु धम्मेसु अतम्मयो मुनी’’ति॥ दसमं।
देवदूतवग्गो चतुत्थो।
तस्सुद्दानं –
ब्रह्म आनन्द सारिपुत्तो, निदानं हत्थकेन च।
दूता दुवे च राजानो, सुखुमालाधिपतेय्येन चाति॥