(९) ४. धम्मवग्गो
८८. ‘‘द्वेमे , भिक्खवे, धम्मा। कतमे द्वे? चेतोविमुत्ति च पञ्ञाविमुत्ति च। इमे खो, भिक्खवे, द्वे धम्मा’’ति।
८९. ‘‘द्वेमे, भिक्खवे, धम्मा। कतमे द्वे? पग्गाहो च अविक्खेपो च। इमे खो, भिक्खवे, द्वे धम्मा’’ति।
९०. ‘‘द्वेमे , भिक्खवे, धम्मा। कतमे द्वे? नामञ्च रूपञ्च। इमे खो, भिक्खवे, द्वे धम्मा’’ति।
९१. ‘‘द्वेमे, भिक्खवे, धम्मा। कतमे द्वे? विज्जा च विमुत्ति च। इमे खो, भिक्खवे, द्वे धम्मा’’ति।
९२. ‘‘द्वेमे, भिक्खवे, धम्मा। कतमे द्वे? भवदिट्ठि च विभवदिट्ठि च। इमे खो, भिक्खवे, द्वे धम्मा’’ति।
९३. ‘‘द्वेमे, भिक्खवे, धम्मा। कतमे द्वे? अहिरिकञ्च अनोत्तप्पञ्च । इमे खो, भिक्खवे, द्वे धम्मा’’ति।
९४. ‘‘द्वेमे, भिक्खवे, धम्मा। कतमे द्वे? हिरी च ओत्तप्पञ्च। इमे खो, भिक्खवे, द्वे धम्मा’’ति।
९५. ‘‘द्वेमे, भिक्खवे, धम्मा। कतमे द्वे? दोवचस्सता च पापमित्तता च। इमे खो, भिक्खवे, द्वे धम्मा’’ति।
९६. ‘‘द्वेमे, भिक्खवे, धम्मा। कतमे द्वे? सोवचस्सता च कल्याणमित्तता च। इमे खो, भिक्खवे, द्वे धम्मा’’ति।
९७. ‘‘द्वेमे , भिक्खवे, धम्मा। कतमे द्वे? धातुकुसलता च मनसिकारकुसलता च। इमे खो, भिक्खवे, द्वे धम्मा’’ति।
९८. ‘‘द्वेमे , भिक्खवे, धम्मा। कतमे द्वे? आपत्तिकुसलता च आपत्तिवुट्ठानकुसलता च। इमे खो, भिक्खवे, द्वे धम्मा’’ति।
धम्मवग्गो चतुत्थो।