(७) २. सुखवग्गो
६५. ‘‘द्वेमानि , भिक्खवे, सुखानि। कतमानि द्वे? गिहिसुखञ्च पब्बजितसुखञ्च। इमानि खो, भिक्खवे, द्वे सुखानि। एतदग्गं, भिक्खवे, इमेसं द्विन्नं सुखानं यदिदं पब्बजितसुख’’न्ति।
६६. ‘‘द्वेमानि, भिक्खवे, सुखानि। कतमानि द्वे? कामसुखञ्च नेक्खम्मसुखञ्च। इमानि खो, भिक्खवे, द्वे सुखानि। एतदग्गं, भिक्खवे, इमेसं द्विन्नं सुखानं यदिदं नेक्खम्मसुख’’न्ति।
६७. ‘‘द्वेमानि, भिक्खवे, सुखानि। कतमानि द्वे? उपधिसुखञ्च निरुपधिसुखञ्च। इमानि खो, भिक्खवे, द्वे सुखानि। एतदग्गं, भिक्खवे, इमेसं द्विन्नं सुखानं यदिदं निरुपधिसुख’’न्ति।
६८. ‘‘द्वेमानि, भिक्खवे, सुखानि। कतमानि द्वे? सासवसुखञ्च अनासवसुखञ्च। इमानि खो, भिक्खवे, द्वे सुखानि। एतदग्गं, भिक्खवे, इमेसं द्विन्नं सुखानं यदिदं अनासवसुख’’न्ति।
६९. ‘‘द्वेमानि, भिक्खवे, सुखानि। कतमानि द्वे? सामिसञ्च सुखं निरामिसञ्च सुखं। इमानि खो, भिक्खवे, द्वे सुखानि। एतदग्गं, भिक्खवे, इमेसं द्विन्नं सुखानं यदिदं निरामिसं सुख’’न्ति।
७०. ‘‘द्वेमानि, भिक्खवे, सुखानि। कतमानि द्वे? अरियसुखञ्च अनरियसुखञ्च। इमानि खो, भिक्खवे, द्वे सुखानि। एतदग्गं, भिक्खवे, इमेसं द्विन्नं सुखानं यदिदं अरियसुख’’न्ति।
७१. ‘‘द्वेमानि , भिक्खवे, सुखानि। कतमानि द्वे? कायिकञ्च सुखं चेतसिकञ्च सुखं। इमानि खो, भिक्खवे, द्वे सुखानि। एतदग्गं, भिक्खवे, इमेसं द्विन्नं सुखानं यदिदं चेतसिकं सुख’’न्ति।
७२. ‘‘द्वेमानि, भिक्खवे, सुखानि। कतमानि द्वे? सप्पीतिकञ्च सुखं निप्पीतिकञ्च सुखं। इमानि खो, भिक्खवे, द्वे सुखानि। एतदग्गं, भिक्खवे, इमेसं द्विन्नं सुखानं यदिदं निप्पीतिकं सुख’’न्ति।
७३. ‘‘द्वेमानि, भिक्खवे, सुखानि। कतमानि द्वे? सातसुखञ्च उपेक्खासुखञ्च । इमानि खो, भिक्खवे, द्वे सुखानि। एतदग्गं, भिक्खवे, इमेसं द्विन्नं सुखानं यदिदं उपेक्खासुख’’न्ति।
७४. ‘‘द्वेमानि , भिक्खवे, सुखानि। कतमानि द्वे? समाधिसुखञ्च असमाधिसुखञ्च। इमानि खो, भिक्खवे, द्वे सुखानि। एतदग्गं, भिक्खवे, इमेसं द्विन्नं सुखानं यदिदं समाधिसुख’’न्ति।
७५. ‘‘द्वेमानि, भिक्खवे, सुखानि। कतमानि द्वे? सप्पीतिकारम्मणञ्च सुखं निप्पीतिकारम्मणञ्च सुखं। इमानि खो, भिक्खवे, द्वे सुखानि। एतदग्गं, भिक्खवे, इमेसं द्विन्नं सुखानं यदिदं निप्पीतिकारम्मणं सुख’’न्ति।
७६. ‘‘द्वेमानि, भिक्खवे, सुखानि। कतमानि द्वे? सातारम्मणञ्च सुखं उपेक्खारम्मणञ्च सुखं। इमानि खो, भिक्खवे, द्वे सुखानि। एतदग्गं, भिक्खवे, इमेसं द्विन्नं सुखानं यदिदं उपेक्खारम्मणं सुख’’न्ति।
७७. ‘‘द्वेमानि, भिक्खवे, सुखानि। कतमानि द्वे? रूपारम्मणञ्च सुखं अरूपारम्मणञ्च सुखं। इमानि खो, भिक्खवे, द्वे सुखानि। एतदग्गं, भिक्खवे, इमेसं द्विन्नं सुखानं यदिदं अरूपारम्मणं सुख’’न्ति।
सुखवग्गो दुतियो।