(१२) २. आयाचनवग्गो

(१२) २. आयाचनवग्गो
१३१. ‘‘सद्धो , भिक्खवे, भिक्खु एवं सम्मा आयाचमानो आयाचेय्य – ‘तादिसो होमि यादिसा सारिपुत्तमोग्गल्लाना’ति। एसा, भिक्खवे, तुला एतं पमाणं मम सावकानं भिक्खूनं यदिदं सारिपुत्तमोग्गल्लाना’’ति।
१३२. ‘‘सद्धा, भिक्खवे, भिक्खुनी एवं सम्मा आयाचमाना आयाचेय्य – ‘तादिसी होमि यादिसी खेमा च भिक्खुनी उप्पलवण्णा चा’ति। एसा, भिक्खवे, तुला एतं पमाणं मम साविकानं भिक्खुनीनं यदिदं खेमा च भिक्खुनी उप्पलवण्णा चा’’ति।
१३३. ‘‘सद्धो, भिक्खवे, उपासको एवं सम्मा आयाचमानो आयाचेय्य – ‘तादिसो होमि यादिसो चित्तो च गहपति हत्थको च आळवको’ति। एसा, भिक्खवे, तुला एतं पमाणं मम सावकानं उपासकानं यदिदं चित्तो च गहपति हत्थको च आळवको’’ति।
१३४. ‘‘सद्धा , भिक्खवे, उपासिका एवं सम्मा आयाचमाना आयाचेय्य – ‘तादिसी होमि यादिसी खुज्जुत्तरा च उपासिका वेळुकण्डकिया [वेळुकण्डकी (अ॰ नि॰ ६.३७; अ॰ नि॰ ४.१७६ आगतं] च नन्दमाता’ति। एसा , भिक्खवे, तुला एतं पमाणं मम साविकानं उपासिकानं यदिदं खुज्जुत्तरा च उपासिका वेळुकण्डकिया च नन्दमाता’’ति।
१३५. ‘‘द्वीहि, भिक्खवे, धम्मेहि समन्नागतो बालो अब्यत्तो असप्पुरिसो खतं उपहतं अत्तानं परिहरति, सावज्जो च होति सानुवज्जो च विञ्ञूनं, बहुञ्च अपुञ्ञं पसवति। कतमेहि द्वीहि? अननुविच्च अपरियोगाहेत्वा अवण्णारहस्स वण्णं भासति, अननुविच्च अपरियोगाहेत्वा वण्णारहस्स अवण्णं भासति। इमेहि खो, भिक्खवे, द्वीहि धम्मेहि समन्नागतो बालो अब्यत्तो असप्पुरिसो खतं उपहतं अत्तानं परिहरति, सावज्जो च होति सानुवज्जो च विञ्ञूनं, बहुञ्च अपुञ्ञं पसवतीति।
‘‘द्वीहि , भिक्खवे, धम्मेहि समन्नागतो पण्डितो वियत्तो सप्पुरिसो अक्खतं अनुपहतं अत्तानं परिहरति, अनवज्जो च होति अननुवज्जो च विञ्ञूनं, बहुञ्च पुञ्ञं पसवति। कतमेहि द्वीहि? अनुविच्च परियोगाहेत्वा अवण्णारहस्स अवण्णं भासति, अनुविच्च परियोगाहेत्वा वण्णारहस्स वण्णं भासति। इमेहि खो, भिक्खवे, द्वीहि धम्मेहि समन्नागतो पण्डितो वियत्तो सप्पुरिसो अक्खतं अनुपहतं अत्तानं परिहरति, अनवज्जो च होति अननुवज्जो च विञ्ञूनं, बहुञ्च पुञ्ञं पसवती’’ति।
१३६. ‘‘द्वीहि, भिक्खवे, धम्मेहि समन्नागतो बालो अब्यत्तो असप्पुरिसो खतं उपहतं अत्तानं परिहरति, सावज्जो च होति सानुवज्जो च विञ्ञूनं, बहुञ्च अपुञ्ञं पसवति। कतमेहि द्वीहि? अननुविच्च अपरियोगाहेत्वा अप्पसादनीये ठाने पसादं उपदंसेति, अननुविच्च अपरियोगाहेत्वा पसादनीये ठाने अप्पसादं उपदंसेति। इमेहि खो, भिक्खवे, द्वीहि धम्मेहि समन्नागतो बालो अब्यत्तो असप्पुरिसो खतं उपहतं अत्तानं परिहरति, सावज्जो च होति सानुवज्जो च विञ्ञूनं, बहुञ्च अपुञ्ञं पसवतीति।
‘‘द्वीहि , भिक्खवे, धम्मेहि समन्नागतो पण्डितो वियत्तो सप्पुरिसो अक्खतं अनुपहतं अत्तानं परिहरति, अनवज्जो च होति अननुवज्जो च विञ्ञूनं, बहुञ्च पुञ्ञं पसवति। कतमेहि द्वीहि? अनुविच्च परियोगाहेत्वा अप्पसादनीये ठाने अप्पसादं उपदंसेति, अनुविच्च परियोगाहेत्वा पसादनीये ठाने पसादं उपदंसेति। इमेहि खो, भिक्खवे, द्वीहि धम्मेहि समन्नागतो पण्डितो वियत्तो सप्पुरिसो अक्खतं अनुपहतं अत्तानं परिहरति, अनवज्जो च होति अननुवज्जो च विञ्ञूनं, बहुञ्च पुञ्ञं पसवती’’ति।
१३७. ‘‘द्वीसु, भिक्खवे, मिच्छापटिपज्जमानो बालो अब्यत्तो असप्पुरिसो खतं उपहतं अत्तानं परिहरति, सावज्जो च होति सानुवज्जो च विञ्ञूनं , बहुञ्च अपुञ्ञं पसवति। कतमेसु द्वीसु? मातरि च पितरि च। इमेसु खो, भिक्खवे, द्वीसु मिच्छापटिपज्जमानो बालो अब्यत्तो असप्पुरिसो खतं उपहतं अत्तानं परिहरति, सावज्जो च होति सानुवज्जो च विञ्ञूनं, बहुञ्च अपुञ्ञं पसवतीति।
‘‘द्वीसु, भिक्खवे, सम्मापटिपज्जमानो पण्डितो वियत्तो सप्पुरिसो अक्खतं अनुपहतं अत्तानं परिहरति, अनवज्जो च होति अननुवज्जो च विञ्ञूनं, बहुञ्च पुञ्ञं पसवति। कतमेसु द्वीसु? मातरि च पितरि च। इमेसु खो, भिक्खवे, द्वीसु सम्मापटिपज्जमानो पण्डितो वियत्तो सप्पुरिसो अक्खतं अनुपहतं अत्तानं परिहरति, अनवज्जो च होति अननुवज्जो च विञ्ञूनं, बहुञ्च पुञ्ञं पसवती’’ति।
१३८. ‘‘द्वीसु, भिक्खवे, मिच्छापटिपज्जमानो बालो अब्यत्तो असप्पुरिसो खतं उपहतं अत्तानं परिहरति, सावज्जो च होति सानुवज्जो च विञ्ञूनं, बहुञ्च अपुञ्ञं पसवति। कतमेसु द्वीसु? तथागते च तथागतसावके च। इमेसु खो, भिक्खवे, मिच्छापटिपज्जमानो बालो अब्यत्तो असप्पुरिसो खतं उपहतं अत्तानं परिहरति, सावज्जो च होति सानुवज्जो च विञ्ञूनं, बहुञ्च अपुञ्ञं पसवतीति।
‘‘द्वीसु , भिक्खवे, सम्मापटिपज्जमानो पण्डितो वियत्तो सप्पुरिसो अक्खतं अनुपहतं अत्तानं परिहरति, अनवज्जो च होति अननुवज्जो च विञ्ञूनं, बहुञ्च पुञ्ञं पसवति। कतमेसु द्वीसु? तथागते च तथागतसावके च। इमेसु खो, भिक्खवे, द्वीसु सम्मापटिपज्जमानो पण्डितो वियत्तो सप्पुरिसो अक्खतं अनुपहतं अत्तानं परिहरति, अनवज्जो च होति अननुवज्जो च विञ्ञूनं, बहुञ्च पुञ्ञं पसवती’’ति।
१३९. ‘‘द्वेमे, भिक्खवे, धम्मा। कतमे द्वे? सचित्तवोदानञ्च न च किञ्चि लोके उपादियति। इमे खो, भिक्खवे, द्वे धम्मा’’ति।
१४०. ‘‘द्वेमे, भिक्खवे, धम्मा। कतमे द्वे? कोधो च उपनाहो च। इमे खो, भिक्खवे, द्वे धम्मा’’ति।
१४१. ‘‘द्वेमे, भिक्खवे, धम्मा। कतमे द्वे? कोधविनयो च उपनाहविनयो च। इमे खो, भिक्खवे, द्वे धम्मा’’ति।
आयाचनवग्गो दुतियो।