(११) १. आसादुप्पजहवग्गो

(११) १. आसादुप्पजहवग्गो
११९. ‘‘द्वेमा , भिक्खवे, आसा दुप्पजहा। कतमा द्वे? लाभासा च जीवितासा च। इमा खो, भिक्खवे, द्वे आसा दुप्पजहा’’ति।
१२०. ‘‘द्वेमे , भिक्खवे, पुग्गला दुल्लभा लोकस्मिं। कतमे द्वे ? यो च पुब्बकारी, यो च कतञ्ञू कतवेदी। इमे खो, भिक्खवे, द्वे पुग्गला दुल्लभा लोकस्मि’’न्ति।
१२१. ‘‘द्वेमे, भिक्खवे, पुग्गला दुल्लभा लोकस्मिं। कतमे द्वे? तित्तो च तप्पेता च। इमे खो, भिक्खवे, द्वे पुग्गला दुल्लभा लोकस्मि’’न्ति।
१२२. ‘‘द्वेमे, भिक्खवे, पुग्गला दुत्तप्पया। कतमे द्वे? यो च लद्धं लद्धं निक्खिपति, यो च लद्धं लद्धं विस्सज्जेति। इमे खो, भिक्खवे, द्वे पुग्गला दुत्तप्पया’’ति।
१२३. ‘‘द्वेमे, भिक्खवे, पुग्गला सुतप्पया। कतमे द्वे? यो च लद्धं लद्धं न निक्खिपति, यो च लद्धं लद्धं न विस्सज्जेति। इमे खो, भिक्खवे, द्वे पुग्गला सुतप्पया’’ति।
१२४. ‘‘द्वेमे, भिक्खवे, पच्चया रागस्स उप्पादाय। कतमे द्वे? सुभनिमित्तञ्च अयोनिसो च मनसिकारो। इमे खो, भिक्खवे, द्वे पच्चया रागस्स उप्पादाया’’ति।
१२५. ‘‘द्वेमे , भिक्खवे, पच्चया दोसस्स उप्पादाय। कतमे द्वे? पटिघनिमित्तञ्च अयोनिसो च मनसिकारो। इमे खो, भिक्खवे, द्वे पच्चया दोसस्स उप्पादाया’’ति।
१२६. ‘‘द्वेमे, भिक्खवे, पच्चया मिच्छादिट्ठिया उप्पादाय। कतमे द्वे? परतो च घोसो अयोनिसो च मनसिकारो। इमे खो, भिक्खवे, द्वे पच्चया मिच्छादिट्ठिया उप्पादाया’’ति।
१२७. ‘‘द्वेमे , भिक्खवे, पच्चया सम्मादिट्ठिया उप्पादाय। कतमे द्वे? परतो च घोसो, योनिसो च मनसिकारो। इमे खो, भिक्खवे, द्वे पच्चया सम्मादिट्ठिया उप्पादाया’’ति।
१२८. ‘‘द्वेमा, भिक्खवे, आपत्तियो। कतमा द्वे? लहुका च आपत्ति, गरुका च आपत्ति। इमा खो, भिक्खवे, द्वे आपत्तियो’’ति।
१२९. ‘‘द्वेमा, भिक्खवे, आपत्तियो। कतमा द्वे? दुट्ठुल्ला च आपत्ति, अदुट्ठुल्ला च आपत्ति। इमा खो, भिक्खवे, द्वे आपत्तियो’’ति।
१३०. ‘‘द्वेमा, भिक्खवे, आपत्तियो। कतमा द्वे? सावसेसा च आपत्ति, अनवसेसा च आपत्ति। इमा खो, भिक्खवे, द्वे आपत्तियो’’ति।
आसादुप्पजहवग्गो पठमो।