५. परिसवग्गो
४३. ‘‘द्वेमा , भिक्खवे, परिसा। कतमा द्वे? उत्ताना च परिसा गम्भीरा च परिसा। कतमा च, भिक्खवे, उत्ताना परिसा? इध, भिक्खवे, यस्सं परिसायं भिक्खू उद्धता होन्ति उन्नळा चपला मुखरा विकिण्णवाचा मुट्ठस्सती असम्पजाना असमाहिता विब्भन्तचित्ता पाकतिन्द्रिया। अयं वुच्चति, भिक्खवे, उत्ताना परिसा।
‘‘कतमा च, भिक्खवे, गम्भीरा परिसा? इध, भिक्खवे, यस्सं परिसायं भिक्खू अनुद्धता होन्ति अनुन्नळा अचपला अमुखरा अविकिण्णवाचा उपट्ठितस्सती सम्पजाना समाहिता एकग्गचित्ता संवुतिन्द्रिया। अयं वुच्चति , भिक्खवे, गम्भीरा परिसा। इमा खो, भिक्खवे, द्वे परिसा। एतदग्गं, भिक्खवे, इमासं द्विन्नं परिसानं यदिदं गम्भीरा परिसा’’ति।
४४. ‘‘द्वेमा, भिक्खवे, परिसा। कतमा द्वे? वग्गा च परिसा समग्गा च परिसा। कतमा च, भिक्खवे, वग्गा परिसा? इध, भिक्खवे, यस्सं परिसायं भिक्खू भण्डनजाता कलहजाता विवादापन्ना अञ्ञमञ्ञं मुखसत्तीहि वितुदन्ता विहरन्ति। अयं वुच्चति, भिक्खवे, वग्गा परिसा।
‘‘कतमा च, भिक्खवे, समग्गा परिसा? इध, भिक्खवे, यस्सं परिसायं भिक्खू समग्गा सम्मोदमाना अविवदमाना खीरोदकीभूता अञ्ञमञ्ञं पियचक्खूहि सम्पस्सन्ता विहरन्ति। अयं वुच्चति, भिक्खवे, समग्गा परिसा। इमा खो, भिक्खवे, द्वे परिसा। एतदग्गं, भिक्खवे, इमासं द्विन्नं परिसानं यदिदं समग्गा परिसा’’ति।
४५. ‘‘द्वेमा, भिक्खवे, परिसा। कतमा द्वे? अनग्गवती च परिसा अग्गवती च परिसा। कतमा च, भिक्खवे, अनग्गवती परिसा? इध , भिक्खवे, यस्सं परिसायं थेरा भिक्खू बाहुलिका [बाहुल्लिका (स्या॰ कं॰ क॰) टीका ओलोकेतब्बा] होन्ति साथलिका, ओक्कमने पुब्बङ्गमा, पविवेके निक्खित्तधुरा, न वीरियं आरभन्ति अप्पत्तस्स पत्तिया अनधिगतस्स अधिगमाय असच्छिकतस्स सच्छिकिरियाय। तेसं पच्छिमा जनता दिट्ठानुगतिं आपज्जति। सापि होति बाहुलिका साथलिका, ओक्कमने पुब्बङ्गमा, पविवेके निक्खित्तधुरा, न वीरियं आरभति अप्पत्तस्स पत्तिया अनधिगतस्स अधिगमाय असच्छिकतस्स सच्छिकिरियाय। अयं वुच्चति, भिक्खवे, अनग्गवती परिसा।
‘‘कतमा च, भिक्खवे, अग्गवती परिसा? इध, भिक्खवे, यस्सं परिसायं थेरा भिक्खू न बाहुलिका होन्ति न साथलिका, ओक्कमने निक्खित्तधुरा, पविवेके पुब्बङ्गमा, वीरियं आरभन्ति अप्पत्तस्स पत्तिया अनधिगतस्स अधिगमाय असच्छिकतस्स सच्छिकिरियाय। तेसं पच्छिमा जनता दिट्ठानुगतिं आपज्जति। सापि होति न बाहुलिका न साथलिका, ओक्कमने निक्खित्तधुरा, पविवेके पुब्बङ्गमा, वीरियं आरभति अप्पत्तस्स पत्तिया अनधिगतस्स अधिगमाय असच्छिकतस्स सच्छिकिरियाय। अयं वुच्चति, भिक्खवे, अग्गवती परिसा। इमा खो, भिक्खवे, द्वे परिसा। एतदग्गं, भिक्खवे, इमासं द्विन्नं परिसानं यदिदं अग्गवती परिसा’’ति।
४६. ‘‘द्वेमा, भिक्खवे, परिसा। कतमा द्वे? अनरिया च परिसा अरिया च परिसा। कतमा च, भिक्खवे, अनरिया परिसा? इध, भिक्खवे, यस्सं परिसायं भिक्खू ‘इदं दुक्ख’न्ति यथाभूतं नप्पजानन्ति, ‘अयं दुक्खसमुदयो’ति यथाभूतं नप्पजानन्ति, ‘अयं दुक्खनिरोधो’ति यथाभूतं नप्पजानन्ति , ‘अयं दुक्खनिरोधगामिनी पटिपदा’ति यथाभूतं नप्पजानन्ति। अयं वुच्चति, भिक्खवे, अनरिया परिसा।
‘‘कतमा च, भिक्खवे, अरिया परिसा? इध, भिक्खवे, यस्सं परिसायं भिक्खू ‘इदं दुक्ख’न्ति यथाभूतं पजानन्ति, ‘अयं दुक्खसमुदयो’ति यथाभूतं पजानन्ति, ‘अयं दुक्खनिरोधो’ति यथाभूतं पजानन्ति , ‘अयं दुक्खनिरोधगामिनी पटिपदा’ति यथाभूतं पजानन्ति। अयं वुच्चति, भिक्खवे, अरिया परिसा। इमा खो, भिक्खवे, द्वे परिसा। एतदग्गं, भिक्खवे, इमासं द्विन्नं परिसानं यदिदं अरिया परिसा’’ति।
४७. ‘‘द्वेमा, भिक्खवे, परिसा। कतमा द्वे? परिसाकसटो च परिसामण्डो च। कतमो च, भिक्खवे, परिसाकसटो? इध, भिक्खवे, यस्सं परिसायं भिक्खू छन्दागतिं गच्छन्ति, दोसागतिं गच्छन्ति, मोहागतिं गच्छन्ति, भयागतिं गच्छन्ति। अयं वुच्चति, भिक्खवे, परिसाकसटो।
‘‘कतमो च, भिक्खवे, परिसामण्डो? इध, भिक्खवे, यस्सं परिसायं भिक्खू न छन्दागतिं गच्छन्ति, न दोसागतिं गच्छन्ति, न मोहागतिं गच्छन्ति, न भयागतिं गच्छन्ति। अयं वुच्चति, भिक्खवे, परिसामण्डो। इमा खो, भिक्खवे, द्वे परिसा। एतदग्गं, भिक्खवे, इमासं द्विन्नं परिसानं यदिदं परिसामण्डो’’ति।
४८. ‘‘द्वेमा, भिक्खवे, परिसा। कतमा द्वे? ओक्काचितविनीता परिसा नोपटिपुच्छाविनीता, पटिपुच्छाविनीता परिसा नोओक्काचितविनीता। कतमा च, भिक्खवे, ओक्काचितविनीता परिसा नोपटिपुच्छाविनीता? इध, भिक्खवे, यस्सं परिसायं भिक्खू ये ते सुत्तन्ता तथागतभासिता गम्भीरा गम्भीरत्था लोकुत्तरा सुञ्ञतापटिसंयुत्ता तेसु भञ्ञमानेसु न सुस्सूसन्ति न सोतं ओदहन्ति न अञ्ञा चित्तं उपट्ठपेन्ति न च ते धम्मे उग्गहेतब्बं परियापुणितब्बं मञ्ञन्ति। ये पन ते सुत्तन्ता कविता [कविकता (सब्बत्थ) टीका ओलोकेतब्बा] कावेय्या चित्तक्खरा चित्तब्यञ्जना बाहिरका सावकभासिता तेसु भञ्ञमानेसु सुस्सूसन्ति सोतं ओदहन्ति अञ्ञा चित्तं उपट्ठपेन्ति, ते धम्मे उग्गहेतब्बं परियापुणितब्बं मञ्ञन्ति, ते च तं धम्मं परियापुणित्वा न चेव अञ्ञमञ्ञं पटिपुच्छन्ति न च पटिविचरन्ति – ‘इदं कथं, इमस्स को अत्थो’ति? ते अविवटञ्चेव न विवरन्ति, अनुत्तानीकतञ्च न उत्तानीकरोन्ति, अनेकविहितेसु च कङ्खाठानियेसु धम्मेसु कङ्खं न पटिविनोदेन्ति। अयं वुच्चति, भिक्खवे, ओक्काचितविनीता परिसा नो पटिपुच्छाविनीता।
‘‘कतमा च, भिक्खवे, पटिपुच्छाविनीता परिसा नोओक्काचितविनीता? इध, भिक्खवे, यस्सं परिसायं भिक्खू ये ते सुत्तन्ता कविता कावेय्या चित्तक्खरा चित्तब्यञ्जना बाहिरका सावकभासिता तेसु भञ्ञमानेसु न सुस्सूसन्ति न सोतं ओदहन्ति न अञ्ञा चित्तं उपट्ठपेन्ति, न च ते धम्मे उग्गहेतब्बं परियापुणितब्बं मञ्ञन्ति। ये पन ते सुत्तन्ता तथागतभासिता गम्भीरा गम्भीरत्था लोकुत्तरा सुञ्ञतापटिसंयुत्ता तेसु भञ्ञमानेसु सुस्सूसन्ति सोतं ओदहन्ति अञ्ञा चित्तं उपट्ठपेन्ति, ते च धम्मे उग्गहेतब्बं परियापुणितब्बं मञ्ञन्ति। ते तं धम्मं परियापुणित्वा अञ्ञमञ्ञं पटिपुच्छन्ति पटिविचरन्ति – ‘इदं कथं, इमस्स को अत्थो’ति? ते अविवटञ्चेव विवरन्ति, अनुत्तानीकतञ्च उत्तानीकरोन्ति, अनेकविहितेसु च कङ्खाठानियेसु धम्मेसु कङ्खं पटिविनोदेन्ति। अयं वुच्चति, भिक्खवे, पटिपुच्छाविनीता परिसा नोओक्काचितविनीता। इमा खो, भिक्खवे, द्वे परिसा। एतदग्गं, भिक्खवे, इमासं द्विन्नं परिसानं यदिदं पटिपुच्छाविनीता परिसा नोओक्काचितविनीता’’ति।
४९. ‘‘द्वेमा, भिक्खवे, परिसा। कतमा द्वे? आमिसगरु परिसा नो सद्धम्मगरु, सद्धम्मगरु परिसा नो आमिसगरु। कतमा च, भिक्खवे, आमिसगरु परिसा नो सद्धम्मगरु? इध, भिक्खवे, यस्सं परिसायं भिक्खू गिहीनं ओदातवसनानं सम्मुखा अञ्ञमञ्ञस्स वण्णं भासन्ति – ‘असुको भिक्खु उभतोभागविमुत्तो, असुको पञ्ञाविमुत्तो , असुको कायसक्खी , असुको दिट्ठिप्पत्तो, असुको सद्धाविमुत्तो, असुको धम्मानुसारी, असुको सद्धानुसारी, असुको सीलवा कल्याणधम्मो, असुको दुस्सीलो पापधम्मो’ति। ते तेन लाभं लभन्ति। ते तं लाभं लभित्वा गथिता [गधिता (क॰)] मुच्छिता अज्झोपन्ना [अज्झोसाना (क॰), अनज्झोपन्ना (सी॰ स्या॰ क॰) तिकनिपाते कुसिनारवग्गे पठमसुत्तटीका ओलोकेतब्बा] अनादीनवदस्साविनो अनिस्सरणपञ्ञा परिभुञ्जन्ति। अयं वुच्चति, भिक्खवे, आमिसगरु परिसा नो सद्धम्मगरु।
‘‘कतमा च, भिक्खवे, सद्धम्मगरु परिसा नोआमिसगरु? इध, भिक्खवे, यस्सं परिसायं भिक्खू गिहीनं ओदातवसनानं सम्मुखा अञ्ञमञ्ञस्स वण्णं न भासन्ति – ‘असुको भिक्खु उभतोभागविमुत्तो, असुको पञ्ञाविमुत्तो, असुको कायसक्खी, असुको दिट्ठिप्पत्तो, असुको सद्धाविमुत्तो, असुको धम्मानुस्सारी, असुको सद्धानुसारी, असुको सीलवा कल्याणधम्मो, असुको दुस्सीलो पापधम्मो’ति। ते तेन लाभं लभन्ति। ते तं लाभं लभित्वा अगथिता अमुच्छिता अनज्झोसन्ना आदीनवदस्साविनो निस्सरणपञ्ञा परिभुञ्जन्ति। अयं वुच्चति, भिक्खवे, सद्धम्मगरु परिसा नोआमिसगरु। इमा खो, भिक्खवे, द्वे परिसा। एतदग्गं, भिक्खवे, इमासं द्विन्नं परिसानं यदिदं सद्धम्मगरु परिसा नोआमिसगरू’’ति।
५०. ‘‘द्वेमा, भिक्खवे, परिसा। कतमा द्वे? विसमा च परिसा समा च परिसा। कतमा च, भिक्खवे, विसमा परिसा? इध, भिक्खवे, यस्सं परिसायं अधम्मकम्मानि पवत्तन्ति धम्मकम्मानि नप्पवत्तन्ति , अविनयकम्मानि पवत्तन्ति विनयकम्मानि नप्पवत्तन्ति, अधम्मकम्मानि दिप्पन्ति धम्मकम्मानि न दिप्पन्ति, अविनयकम्मानि दिप्पन्ति विनयकम्मानि न दिप्पन्ति। अयं वुच्चति, भिक्खवे, विसमा परिसा। ( ) [(विसमत्ता भिक्खवे परिसाय अधम्मकम्मानि पवत्तन्ति… विनयकम्मानि न दिप्पन्ति।) (सी॰ पी॰)]
‘‘कतमा च, भिक्खवे, समा परिसा? इध, भिक्खवे, यस्सं परिसायं धम्मकम्मानि पवत्तन्ति अधम्मकम्मानि नप्पवत्तन्ति, विनयकम्मानि पवत्तन्ति अविनयकम्मानि नप्पवत्तन्ति, धम्मकम्मानि दिप्पन्ति अधम्मकम्मानि न दिप्पन्ति, विनयकम्मानि दिप्पन्ति अविनयकम्मानि न दिप्पन्ति। अयं वुच्चति, भिक्खवे, समा परिसा। ( ) [(समत्ता भिक्खवे परिसाय धम्मकम्मानि पवत्तन्ति… अविनयकम्मानि न दिप्पन्ति।) (सी॰ पी॰)] इमा खो, भिक्खवे, द्वे परिसा। एतदग्गं, भिक्खवे, इमासं द्विन्नं परिसानं यदिदं समा परिसा’’ति।
५१. ‘‘द्वेमा, भिक्खवे, परिसा। कतमा द्वे? अधम्मिका च परिसा धम्मिका च परिसा…पे॰… इमा खो, भिक्खवे, द्वे परिसा। एतदग्गं, भिक्खवे, इमासं द्विन्नं परिसानं यदिदं धम्मिका परिसा’’ति।
५२. ‘‘द्वेमा, भिक्खवे, परिसा। कतमा द्वे? अधम्मवादिनी च परिसा धम्मवादिनी च परिसा। कतमा च, भिक्खवे, अधम्मवादिनी परिसा? इध, भिक्खवे, यस्सं परिसायं भिक्खू अधिकरणं आदियन्ति धम्मिकं वा अधम्मिकं वा। ते तं अधिकरणं आदियित्वा न चेव अञ्ञमञ्ञं सञ्ञापेन्ति न च सञ्ञत्तिं उपगच्छन्ति, न च निज्झापेन्ति न च निज्झत्तिं उपगच्छन्ति। ते असञ्ञत्तिबला अनिज्झत्तिबला अप्पटिनिस्सग्गमन्तिनो तमेव अधिकरणं थामसा परामासा [परामस्स (सी॰ पी॰)] अभिनिविस्स वोहरन्ति – ‘इदमेव सच्चं मोघमञ्ञ’न्ति। अयं वुच्चति, भिक्खवे, अधम्मवादिनी परिसा।
‘‘कतमा च, भिक्खवे, धम्मवादिनी परिसा? इध, भिक्खवे, यस्सं परिसायं भिक्खू अधिकरणं आदियन्ति धम्मिकं वा अधम्मिकं वा। ते तं अधिकरणं आदियित्वा अञ्ञमञ्ञं सञ्ञापेन्ति चेव सञ्ञत्तिञ्च उपगच्छन्ति, निज्झापेन्ति चेव निज्झत्तिञ्च उपगच्छन्ति। ते सञ्ञत्तिबला निज्झत्तिबला पटिनिस्सग्गमन्तिनो, न तमेव अधिकरणं थामसा परामासा अभिनिविस्स वोहरन्ति – ‘इदमेव सच्चं मोघमञ्ञ’न्ति। अयं वुच्चति, भिक्खवे, धम्मवादिनी परिसा। इमा खो, भिक्खवे, द्वे परिसा। एतदग्गं, भिक्खवे, इमासं द्विन्नं परिसानं यदिदं धम्मवादिनी परिसा’’ति।
परिसवग्गो पञ्चमो।
तस्सुद्दानं –
उत्ताना वग्गा अग्गवती, अरिया कसटो च पञ्चमो।
ओक्काचितआमिसञ्चेव, विसमा अधम्माधम्मियेन चाति॥
पठमो पण्णासको समत्तो।