३. विनयपेय्यालं
२०१. ‘‘द्वेमे , भिक्खवे, अत्थवसे पटिच्च तथागतेन सावकानं सिक्खापदं पञ्ञत्तं। कतमे द्वे? सङ्घसुट्ठुताय सङ्घफासुताय… दुम्मङ्कूनं पुग्गलानं निग्गहाय, पेसलानं भिक्खूनं फासुविहाराय… दिट्ठधम्मिकानं आसवानं संवराय, सम्परायिकानं आसवानं पटिघाताय… दिट्ठधम्मिकानं वेरानं संवराय, सम्परायिकानं वेरानं पटिघाताय… दिट्ठधम्मिकानं वज्जानं संवराय, सम्परायिकानं वज्जानं पटिघाताय… दिट्ठधम्मिकानं भयानं संवराय, सम्परायिकानं भयानं पटिघाताय… दिट्ठधम्मिकानं अकुसलानं धम्मानं संवराय, सम्परायिकानं अकुसलानं धम्मानं पटिघाताय… गिहीनं अनुकम्पाय, पापिच्छानं भिक्खूनं पक्खुपच्छेदाय… अप्पसन्नानं पसादाय, पसन्नानं भिय्योभावाय… सद्धम्मट्ठितिया विनयानुग्गहाय। इमे खो, भिक्खवे, द्वे अत्थवसे पटिच्च तथागतेन सावकानं सिक्खापदं पञ्ञत्त’’न्ति।
२०२-२३०. ‘‘द्वेमे, भिक्खवे, अत्थवसे पटिच्च तथागतेन सावकानं पातिमोक्खं पञ्ञत्तं…पे॰… पातिमोक्खुद्देसो पञ्ञत्तो… पातिमोक्खट्ठपनं पञ्ञत्तं… पवारणा पञ्ञत्ता… पवारणट्ठपनं पञ्ञत्तं… तज्जनीयकम्मं पञ्ञत्तं… नियस्सकम्मं पञ्ञत्तं… पब्बाजनीयकम्मं पञ्ञत्तं… पटिसारणीयकम्मं पञ्ञत्तं… उक्खेपनीयकम्मं पञ्ञत्तं… परिवासदानं पञ्ञत्तं… मूलाय पटिकस्सनं पञ्ञत्तं… मानत्तदानं पञ्ञत्तं… अब्भानं पञ्ञत्तं… ओसारणीयं पञ्ञत्तं… निस्सारणीयं पञ्ञत्तं… उपसम्पदा पञ्ञत्ता… ञत्तिकम्मं पञ्ञत्तं… ञत्तिदुतियकम्मं पञ्ञत्तं… ञत्तिचतुत्थकम्मं पञ्ञत्तं… अपञ्ञत्ते पञ्ञत्तं… पञ्ञत्ते अनुपञ्ञत्तं… सम्मुखाविनयो पञ्ञत्तो… सतिविनयो पञ्ञत्तो… अमूळ्हविनयो पञ्ञत्तो… पटिञ्ञातकरणं पञ्ञत्तं… येभुय्यसिका पञ्ञत्ता… तस्सपापियसिका पञ्ञत्ता… तिणवत्थारको पञ्ञत्तो। कतमे द्वे? सङ्घसुट्ठुताय, सङ्घफासुताय… दुम्मङ्कूनं पुग्गलानं निग्गहाय, पेसलानं भिक्खूनं फासुविहाराय… दिट्ठधम्मिकानं आसवानं संवराय, सम्परायिकानं आसवानं पटिघाताय… दिट्ठधम्मिकानं वेरानं संवराय, सम्परायिकानं वेरानं पटिघाताय… दिट्ठधम्मिकानं वज्जानं संवराय, सम्परायिकानं वज्जानं पटिघाताय… दिट्ठधम्मिकानं भयानं संवराय, सम्परायिकानं भयानं पटिघाताय… दिट्ठधम्मिकानं अकुसलानं धम्मानं संवराय, सम्परायिकानं अकुसलानं धम्मानं पटिघाताय… गिहीनं अनुकम्पाय, पापिच्छानं भिक्खूनं पक्खुपच्छेदाय… अप्पसन्नानं पसादाय, पसन्नानं भिय्योभावाय… सद्धम्मट्ठितिया, विनयानुग्गहाय। इमे खो, भिक्खवे, द्वे अत्थवसे पटिच्च तथागतेन सावकानं तिणवत्थारको पञ्ञत्तो’’ति।
विनयपेय्यालं निट्ठितं।