०१. कम्मकरणवग्गो

॥ नमो तस्स भगवतो अरहतो सम्मासम्बुद्धस्स॥
अङ्गुत्तरनिकायो
दुकनिपातपाळि
१. पठमपण्णासकं
१. कम्मकरणवग्गो

१. वज्जसुत्तं

१. एवं मे सुतं – एकं समयं भगवा सावत्थियं विहरति जेतवने अनाथपिण्डिकस्स आरामे। तत्र खो भगवा भिक्खू आमन्तेसि – ‘‘भिक्खवो’’ति। ‘‘भदन्ते’’ति ते भिक्खू भगवतो पच्चस्सोसुं। भगवा एतदवोच –
‘‘द्वेमानि, भिक्खवे, वज्जानि। कतमानि द्वे? दिट्ठधम्मिकञ्च वज्जं सम्परायिकञ्च वज्जं । कतमञ्च, भिक्खवे, दिट्ठधम्मिकं वज्जं? इध, भिक्खवे, एकच्चो पस्सति चोरं आगुचारिं राजानो गहेत्वा विविधा कम्मकारणा [विविधानि कम्मकरणानि (क॰)] कारेन्ते; कसाहिपि ताळेन्ते, वेत्तेहिपि ताळेन्ते, अद्धदण्डकेहिपि ताळेन्ते, हत्थम्पि छिन्दन्ते, पादम्पि छिन्दन्ते, हत्थपादम्पि छिन्दन्ते, कण्णम्पि छिन्दन्ते, नासम्पि छिन्दन्ते, कण्णनासम्पि छिन्दन्ते, बिलङ्गथालिकम्पि करोन्ते, सङ्खमुण्डिकम्पि करोन्ते, राहुमुखम्पि करोन्ते, जोतिमालिकम्पि करोन्ते, हत्थपज्जोतिकम्पि करोन्ते, एरकवत्तिकम्पि करोन्ते, चीरकवासिकम्पि करोन्ते, एणेय्यकम्पि करोन्ते, बळिसमंसिकम्पि करोन्ते, कहापणिकम्पि करोन्ते, खारापतच्छिकम्पि [खारापटिच्छकम्पि (स्या॰ कं॰ क॰)] करोन्ते, पलिघपरिवत्तिकम्पि करोन्ते, पलालपीठकम्पि [पलालपिट्ठिकम्पि (सी॰)] करोन्ते, तत्तेनपि तेलेन ओसिञ्चन्ते, सुनखेहिपि खादापेन्ते, जीवन्तम्पि सूले उत्तासेन्ते, असिनापि सीसं छिन्दन्ते।
‘‘तस्स एवं होति – ‘यथारूपानं खो पापकानं कम्मानं हेतु चोरं आगुचारिं राजानो गहेत्वा विविधा कम्मकारणा कारेन्ति; कसाहिपि ताळेन्ति, वेत्तेहिपि ताळेन्ति, अद्धदण्डकेहिपि ताळेन्ति, हत्थम्पि छिन्दन्ति, पादम्पि छिन्दन्ति, हत्थपादम्पि छिन्दन्ति, कण्णम्पि छिन्दन्ति, नासम्पि छिन्दन्ति, कण्णनासम्पि छिन्दन्ति, बिलङ्गथालिकम्पि करोन्ति, सङ्खमुण्डिकम्पि करोन्ति, राहुमुखम्पि करोन्ति, जोतिमालिकम्पि करोन्ति, हत्थपज्जोतिकम्पि करोन्ति, एरकवत्तिकम्पि करोन्ति, चीरकवासिकम्पि करोन्ति, एणेय्यकम्पि करोन्ति, बळिसमंसिकम्पि करोन्ति, कहापणिकम्पि करोन्ति, खारापतच्छिकम्पि करोन्ति, पलिघपरिवत्तिकम्पि करोन्ति, पलालपीठकम्पि करोन्ति, तत्तेनपि तेलेन ओसिञ्चन्ति, सुनखेहिपि खादापेन्ति, जीवन्तम्पि सूले उत्तासेन्ति, असिनापि सीसं छिन्दन्ति। अहञ्चेव [अहञ्चे (?)] खो पन एवरूपं पापकम्मं करेय्यं, मम्पि राजानो गहेत्वा एवरूपा विविधा कम्मकारणा कारेय्युं; कसाहिपि ताळेय्युं…पे॰… असिनापि सीसं छिन्देय्यु’न्ति। सो दिट्ठधम्मिकस्स वज्जस्स भीतो न परेसं पाभतं विलुम्पन्तो चरति। इदं वुच्चति, भिक्खवे, दिट्ठधम्मिकं वज्जं।
‘‘कतमञ्च, भिक्खवे, सम्परायिकं वज्जं? इध, भिक्खवे, एकच्चो इति पटिसञ्चिक्खति – ‘कायदुच्चरितस्स खो पन पापको दुक्खो विपाको अभिसम्परायं, वचीदुच्चरितस्स पापको दुक्खो विपाको अभिसम्परायं, मनोदुच्चरितस्स पापको दुक्खो विपाको अभिसम्परायं। अहञ्चेव खो पन कायेन दुच्चरितं चरेय्यं, वाचाय दुच्चरितं चरेय्यं , मनसा दुच्चरितं चरेय्यं। किञ्च तं याहं न कायस्स भेदा परं मरणा अपायं दुग्गतिं विनिपातं निरयं उपपज्जेय्य’न्ति। सो सम्परायिकस्स वज्जस्स भीतो कायदुच्चरितं पहाय कायसुचरितं भावेति, वचीदुच्चरितं पहाय वचीसुचरितं भावेति, मनोदुच्चरितं पहाय मनोसुचरितं भावेति, सुद्धं अत्तानं परिहरति। इदं वुच्चति, भिक्खवे, सम्परायिकं वज्जं। ‘‘इमानि खो, भिक्खवे, द्वे वज्जानि। तस्मातिह, भिक्खवे, एवं सिक्खितब्बं – ‘दिट्ठधम्मिकस्स वज्जस्स भायिस्साम, सम्परायिकस्स वज्जस्स भायिस्साम, वज्जभीरुनो भविस्साम वज्जभयदस्साविनो’ति। एवञ्हि वो, भिक्खवे, सिक्खितब्बं। वज्जभीरुनो, भिक्खवे, वज्जभयदस्साविनो एतं पाटिकङ्खं यं परिमुच्चिस्सति सब्बवज्जेही’’ति। पठमं।

२. पधानसुत्तं

२. ‘‘द्वेमानि, भिक्खवे, पधानानि दुरभिसम्भवानि लोकस्मिं। कतमानि द्वे? यञ्च गिहीनं अगारं अज्झावसतं चीवरपिण्डपातसेनासनगिलानपच्चयभेसज्जपरिक्खारानुप्पदानत्थं पधानं, यञ्च अगारस्मा अनगारियं पब्बजितानं सब्बूपधिपटिनिस्सग्गत्थं पधानं। इमानि खो, भिक्खवे, द्वे पधानानि दुरभिसम्भवानि लोकस्मिं।
‘‘एतदग्गं, भिक्खवे, इमेसं द्विन्नं पधानानं यदिदं सब्बूपधिपटिनिस्सग्गत्थं पधानं। तस्मातिह, भिक्खवे, एवं सिक्खितब्बं – ‘सब्बूपधिपटिनिस्सग्गत्थं पधानं पदहिस्सामा’ति। एवञ्हि वो, भिक्खवे, सिक्खितब्ब’’न्ति। दुतियं।

३. तपनीयसुत्तं

३. ‘‘द्वेमे, भिक्खवे, धम्मा तपनीया। कतमे द्वे? इध, भिक्खवे, एकच्चस्स कायदुच्चरितं कतं होति, अकतं होति कायसुचरितं; वचीदुच्चरितं कतं होति; अकतं होति वचीसुचरितं; मनोदुच्चरितं कतं होति, अकतं होति मनोसुचरितं। सो ‘कायदुच्चरितं मे कत’न्ति तप्पति, ‘अकतं मे कायसुचरित’न्ति तप्पति; ‘वचीदुच्चरितं मे कत’न्ति तप्पति, ‘अकतं मे वचीसुचरित’न्ति तप्पति; ‘मनोदुच्चरितं मे कत’न्ति तप्पति , ‘अकतं मे मनोसुचरित’न्ति तप्पति। इमे खो, भिक्खवे, द्वे धम्मा तपनीया’’ति। ततियं।

४. अतपनीयसुत्तं

४. ‘‘द्वेमे, भिक्खवे, धम्मा अतपनीया। कतमे द्वे? इध, भिक्खवे, एकच्चस्स कायसुचरितं कतं होति, अकतं होति कायदुच्चरितं; वचीसुचरितं कतं होति, अकतं होति वचीदुच्चरितं; मनोसुचरितं कतं होति, अकतं होति मनोदुच्चरितं। सो ‘कायसुचरितं मे कत’न्ति न तप्पति, ‘अकतं मे कायदुच्चरित’न्ति न तप्पति; ‘वचीसुचरितं मे कत’न्ति न तप्पति, ‘अकतं मे वचीदुच्चरित’न्ति न तप्पति; ‘मनोसुचरितं मे कत’न्ति न तप्पति, ‘अकतं मे मनोदुच्चरित’न्ति न तप्पति। इमे खो, भिक्खवे, द्वे धम्मा अतपनीया’’ति। चतुत्थं।

५. उपञ्ञातसुत्तं

५. ‘‘द्विन्नाहं , भिक्खवे, धम्मानं उपञ्ञासिं – या च असन्तुट्ठिता कुसलेसु धम्मेसु, या च अप्पटिवानिता पधानस्मिं। अप्पटिवानी सुदाहं, भिक्खवे, पदहामि – ‘कामं तचो च न्हारु [नहारु (सी॰ स्या॰ कं॰ पी॰)] च अट्ठि च अवसिस्सतु, सरीरे उपसुस्सतु मंसलोहितं, यं तं पुरिसथामेन पुरिसवीरियेन पुरिसपरक्कमेन पत्तब्बं न तं अपापुणित्वा वीरियस्स सण्ठानं भविस्सती’ति। तस्स मय्हं, भिक्खवे, अप्पमादाधिगता सम्बोधि, अप्पमादाधिगतो अनुत्तरो योगक्खेमो। तुम्हे चेपि, भिक्खवे, अप्पटिवानं पदहेय्याथ – ‘कामं तचो च न्हारु च अट्ठि च अवसिस्सतु, सरीरे उपसुस्सतु मंसलोहितं, यं तं पुरिसथामेन पुरिसवीरियेन पुरिसपरक्कमेन पत्तब्बं न तं अपापुणित्वा वीरियस्स सण्ठानं भविस्सती’ति, तुम्हेपि, भिक्खवे, नचिरस्सेव – यस्सत्थाय कुलपुत्ता सम्मदेव अगारस्मा अनगारियं पब्बजन्ति तदनुत्तरं – ब्रह्मचरियपरियोसानं दिट्ठेव धम्मे सयं अभिञ्ञा सच्छिकत्वा उपसम्पज्ज विहरिस्सथ। तस्मातिह, भिक्खवे, एवं सिक्खितब्बं – ‘अप्पटिवानं पदहिस्साम। कामं तचो च न्हारु च अट्ठि च अवसिस्सतु, सरीरे उपसुस्सतु मंसलोहितं, यं तं पुरिसथामेन पुरिसवीरियेन पुरिसपरक्कमेन पत्तब्बं न तं अपापुणित्वा वीरियस्स सण्ठानं भविस्सती’ति। एवञ्हि वो, भिक्खवे, सिक्खितब्ब’’न्ति। पञ्चमं।

६. संयोजनसुत्तं

६. ‘‘द्वेमे, भिक्खवे, धम्मा। कतमे द्वे? या च संयोजनियेसु धम्मेसु अस्सादानुपस्सिता, या च संयोजनियेसु धम्मेसु निब्बिदानुपस्सिता। संयोजनियेसु, भिक्खवे, धम्मेसु अस्सादानुपस्सी विहरन्तो रागं न पजहति, दोसं न पजहति, मोहं न पजहति। रागं अप्पहाय, दोसं अप्पहाय, मोहं अप्पहाय न परिमुच्चति जातिया जराय मरणेन सोकेहि परिदेवेहि दुक्खेहि दोमनस्सेहि उपायासेहि। न परिमुच्चति दुक्खस्माति वदामि।
‘‘संयोजनियेसु, भिक्खवे, धम्मेसु निब्बिदानुपस्सी विहरन्तो रागं पजहति, दोसं पजहति, मोहं पजहति। रागं पहाय, दोसं पहाय, मोहं पहाय, परिमुच्चति जातिया जराय मरणेन सोकेहि परिदेवेहि दुक्खेहि दोमनस्सेहि उपायासेहि। परिमुच्चति दुक्खस्माति वदामि। इमे खो, भिक्खवे, द्वे धम्मा’’ति। छट्ठं।

७. कण्हसुत्तं

७. ‘‘द्वेमे, भिक्खवे, धम्मा कण्हा। कतमे द्वे? अहिरिकञ्च अनोत्तप्पञ्च। इमे खो, भिक्खवे, द्वे धम्मा कण्हा’’ति। सत्तमं।

८. सुक्कसुत्तं

८. ‘‘द्वेमे, भिक्खवे, धम्मा सुक्का। कतमे द्वे? हिरी [हिरि (सी॰ स्या॰ कं॰ पी॰)] च ओत्तप्पञ्च। इमे खो, भिक्खवे, द्वे धम्मा सुक्का’’ति। अट्ठमं।

९. चरियसुत्तं

९. ‘‘द्वेमे , भिक्खवे, धम्मा सुक्का लोकं पालेन्ति। कतमे द्वे? हिरी च ओत्तप्पञ्च। इमे खो, भिक्खवे, द्वे सुक्का धम्मा लोकं न पालेय्युं, नयिध पञ्ञायेथ माताति वा मातुच्छाति वा मातुलानीति वा आचरियभरियाति वा गरूनं दाराति वा। सम्भेदं लोको अगमिस्स, यथा अजेळका कुक्कुटसूकरा सोणसिङ्गाला [सोणसिगाला (सी॰ स्या॰ कं॰ पी॰)]। यस्मा च खो, भिक्खवे, इमे द्वे सुक्का धम्मा लोकं पालेन्ति तस्मा पञ्ञायति [पञ्ञायन्ति (सी॰)] माताति वा मातुच्छाति वा मातुलानीति वा आचरियभरियाति वा गरूनं दाराति वा’’ति। नवमं।

१०. वस्सूपनायिकसुत्तं

१०. ‘‘द्वेमा, भिक्खवे, वस्सूपनायिका। कतमा द्वे? पुरिमिका च पच्छिमिका च। इमा खो, भिक्खवे, द्वे वस्सूपनायिका’’ति। दसमं।
कम्मकरणवग्गो पठमो।
तस्सुद्दानं –
वज्जा पधाना द्वे तपनीया, उपञ्ञातेन पञ्चमं।
संयोजनञ्च कण्हञ्च, सुक्कं चरिया वस्सूपनायिकेन वग्गो॥