१८. अपरअच्छरासङ्घातवग्गो
३८२. ‘‘अच्छरासङ्घातमत्तम्पि चे, भिक्खवे, भिक्खु पठमं झानं भावेति, अयं वुच्चति, भिक्खवे – ‘भिक्खु अरित्तज्झानो विहरति, सत्थुसासनकरो ओवादपतिकरो, अमोघं रट्ठपिण्डं भुञ्जति’। को पन वादो ये नं बहुलीकरोन्ती’’ति!
३८३-३८९. ‘‘अच्छरासङ्घातमत्तम्पि चे, भिक्खवे, भिक्खु दुतियं झानं भावेति…पे॰… ततियं झानं भावेति…पे॰… चतुत्थं झानं भावेति…पे॰… मेत्तं चेतोविमुत्तिं भावेति…पे॰… करुणं चेतोविमुत्तिं भावेति…पे॰… मुदितं चेतोविमुत्तिं भावेति…पे॰… उपेक्खं चेतोविमुत्तिं भावेति…पे॰…।
३९०-३९३. काये कायानुपस्सी विहरति आतापी सम्पजानो सतिमा विनेय्य लोके अभिज्झादोमनस्सं; वेदनासु वेदनानुपस्सी विहरति…पे॰… चित्ते चित्तानुपस्सी विहरति…पे॰… धम्मेसु धम्मानुपस्सी विहरति आतापी सम्पजानो सतिमा विनेय्य लोके अभिज्झादोमनस्सं।
३९४-३९७. अनुप्पन्नानं पापकानं अकुसलानं धम्मानं अनुप्पादाय छन्दं जनेति वायमति वीरियं [विरियं (सी॰ स्या॰ कं॰ पी॰)] आरभति चित्तं पग्गण्हाति पदहति; उप्पन्नानं पापकानं अकुसलानं धम्मानं पहानाय छन्दं जनेति वायमति वीरियं आरभति चित्तं पग्गण्हाति पदहति। अनुप्पन्नानं कुसलानं धम्मानं उप्पादाय छन्दं जनेति वायमति वीरियं आरभति चित्तं पग्गण्हाति पदहति; उप्पन्नानं कुसलानं धम्मानं ठितिया असम्मोसाय भिय्योभावाय वेपुल्लाय भावनाय पारिपूरिया छन्दं जनेति वायमति वीरियं आरभति चित्तं पग्गण्हाति पदहति।
३९८-४०१. छन्दसमाधिपधानसङ्खारसमन्नागतं इद्धिपादं भावेति… वीरियसमाधिपधानसङ्खारसमन्नागतं इद्धिपादं भावेति… चित्तसमाधिपधानसङ्खारसमन्नागतं इद्धिपादं भावेति… वीमंसासमाधिपधानसङ्खारसमन्नागतं इद्धिपादं भावेति…।
४०२-४०६. सद्धिन्द्रियं भावेति… वीरियिन्द्रियं भावेति… सतिन्द्रियं भावेति… समाधिन्द्रियं भावेति… पञ्ञिन्द्रियं भावेति…।
४०७-४११. सद्धाबलं भावेति… वीरियबलं भावेति… सतिबलं भावेति… समाधिबलं भावेति… पञ्ञाबलं भावेति…।
४१२-४१८. सतिसम्बोज्झङ्गं भावेति… धम्मविचयसम्बोज्झङ्गं भावेति… वीरियसम्बोज्झङ्गं भावेति… पीतिसम्बोज्झङ्गं भावेति… पस्सद्धिसम्बोज्झङ्गं भावेति… समाधिसम्बोज्झङ्गं भावेति… उपेक्खासम्बोज्झङ्गं भावेति…।
४१९-४२६. सम्मादिट्ठिं भावेति… सम्मासङ्कप्पं भावेति… सम्मावाचं भावेति… सम्माकम्मन्तं भावेति… सम्माआजीवं भावेति… सम्मावायामं भावेति… सम्मासतिं भावेति… सम्मासमाधिं भावेति…।
४२७-४३४. [दी॰ नि॰ २.१७३; म॰ नि॰ २.२४९; अ॰ नि॰ ८.६५] अज्झत्तं रूपसञ्ञी बहिद्धा रूपानि पस्सति परित्तानि सुवण्णदुब्बण्णानि। ‘तानि अभिभुय्य जानामि पस्सामी’ति – एवंसञ्ञी होति… अज्झत्तं रूपसञ्ञी बहिद्धा रूपानि पस्सति अप्पमाणानि सुवण्णदुब्बण्णानि। ‘तानि अभिभुय्य जानामि पस्सामी’ति – एवंसञ्ञी होति… अज्झत्तं अरूपसञ्ञी बहिद्धा रूपानि पस्सति परित्तानि सुवण्णदुब्बण्णानि। ‘तानि अभिभुय्य जानामि पस्सामी’ति – एवंसञ्ञी होति… अज्झत्तं अरूपसञ्ञी बहिद्धा रूपानि पस्सति अप्पमाणानि सुवण्णदुब्बण्णानि। ‘तानि अभिभुय्य जानामि पस्सामी’ति – एवंसञ्ञी होति… अज्झत्तं अरूपसञ्ञी बहिद्धा रूपानि पस्सति नीलानि नीलवण्णानि नीलनिदस्सनानि नीलनिभासानि। ‘तानि अभिभुय्य जानामि पस्सामी’ति – एवंसञ्ञी होति… अज्झत्तं अरूपसञ्ञी बहिद्धा रूपानि पस्सति पीतानि पीतवण्णानि पीतनिदस्सनानि पीतनिभासानि। ‘तानि अभिभुय्य जानामि पस्सामी’ति – एवंसञ्ञी होति… अज्झत्तं अरूपसञ्ञी बहिद्धा रूपानि पस्सति लोहितकानि लोहितकवण्णानि लोहितकनिदस्सनानि लोहितकनिभासानि। ‘तानि अभिभुय्य जानामि पस्सामी’ति एवंसञ्ञी होति… अज्झत्तं अरूपसञ्ञी बहिद्धा रूपानि पस्सति ओदातानि ओदातवण्णानि ओदातनिदस्सनानि ओदातनिभासानि। ‘तानि अभिभुय्य जानामि पस्सामी’ति – एवंसञ्ञी होति…।
४३५-४४२. रूपी रूपानि पस्सति… अज्झत्तं अरूपसञ्ञी बहिद्धा रूपानि पस्सति सुभन्तेव अधिमुत्तो होति… सब्बसो रूपसञ्ञानं समतिक्कमा पटिघसञ्ञानं अत्थङ्गमा नानत्तसञ्ञानं अमनसिकारा अनन्तो आकासोति आकासानञ्चायतनं उपसम्पज्ज विहरति… सब्बसो आकासानञ्चायतनं समतिक्कम्म अनन्तं विञ्ञाणन्ति विञ्ञाणञ्चायतनं उपसम्पज्ज विहरति… सब्बसो विञ्ञाणञ्चायतनं समतिक्कम्म नत्थि किञ्चीति आकिञ्चञ्ञायतनं उपसम्पज्ज विहरति… सब्बसो आकिञ्चञ्ञायतनं समतिक्कम्म नेवसञ्ञानासञ्ञायतनं उपसम्पज्ज विहरति… सब्बसो नेवसञ्ञानासञ्ञायतनं समतिक्कम्म सञ्ञावेदयितनिरोधं उपसम्पज्ज विहरति…।
४४३-४५२. पथवीकसिणं भावेति… आपोकसिणं भावेति… तेजोकसिणं भावेति… वायोकसिणं भावेति… नीलकसिणं भावेति… पीतकसिणं भावेति… लोहितकसिणं भावेति… ओदातकसिणं भावेति… आकासकसिणं भावेति… विञ्ञाणकसिणं भावेति…।
४५३-४६२. असुभसञ्ञं भावेति… मरणसञ्ञं भावेति… आहारे पटिकूलसञ्ञं भावेति… सब्बलोके अनभिरतिसञ्ञं [अनभिरतसञ्ञं (सी॰ स्या॰ कं॰ पी॰)] भावेति… अनिच्चसञ्ञं भावेति… अनिच्चे दुक्खसञ्ञं भावेति… दुक्खे अनत्तसञ्ञं भावेति… पहानसञ्ञं भावेति… विरागसञ्ञं भावेति… निरोधसञ्ञं भावेति…।
४६३-४७२. अनिच्चसञ्ञं भावेति… अनत्तसञ्ञं भावेति… मरणसञ्ञं भावेति… आहारे पटिकूलसञ्ञं भावेति… सब्बलोके अनभिरतिसञ्ञं भावेति… अट्ठिकसञ्ञं भावेति… पुळवकसञ्ञं [पुळुवकसञ्ञं (क॰)] भावेति… विनीलकसञ्ञं भावेति… विच्छिद्दकसञ्ञं भावेति… उद्धुमातकसञ्ञं भावेति…।
४७३-४८२. बुद्धानुस्सतिं भावेति… धम्मानुस्सतिं भावेति… सङ्घानुस्सतिं भावेति… सीलानुस्सतिं भावेति… चागानुस्सतिं भावेति… देवतानुस्सतिं भावेति… आनापानस्सतिं भावेति… मरणस्सतिं भावेति… कायगतासतिं भावेति… उपसमानुस्सतिं भावेति…।
४८३-४९२. पठमज्झानसहगतं सद्धिन्द्रियं भावेति… वीरियिन्द्रियं भावेति… सतिन्द्रियं भावेति… समाधिन्द्रियं भावेति… पञ्ञिन्द्रियं भावेति… सद्धाबलं भावेति… वीरियबलं भावेति… सतिबलं भावेति… समाधिबलं भावेति… पञ्ञाबलं भावेति…।
४९३-५६२. ‘‘दुतियज्झानसहगतं…पे॰… ततियज्झानसहगतं…पे॰… चतुत्थज्झानसहगतं…पे॰… मेत्तासहगतं…पे॰… करुणासहगतं…पे॰… मुदितासहगतं…पे॰… उपेक्खासहगतं सद्धिन्द्रियं भावेति… वीरियिन्द्रियं भावेति… सतिन्द्रियं भावेति… समाधिन्द्रियं भावेति… पञ्ञिन्द्रियं भावेति… सद्धाबलं भावेति… वीरियबलं भावेति… सतिबलं भावेति… समाधिबलं भावेति… पञ्ञाबलं भावेति। अयं वुच्चति, भिक्खवे – ‘भिक्खु अरित्तज्झानो विहरति सत्थुसासनकरो ओवादपतिकरो, अमोघं रट्ठपिण्डं भुञ्जति’। को पन वादो ये नं बहुलीकरोन्ती’’ति!
अपरअच्छरासङ्घातवग्गो अट्ठारसमो।