१७. पसादकरधम्मवग्गो

१७. पसादकरधम्मवग्गो
३६६-३८१. ‘‘अद्धमिदं , भिक्खवे, लाभानं यदिदं आरञ्ञिकत्तं [अरञ्ञकत्तं (सब्बत्थ)] …पे॰… पिण्डपातिकत्तं… पंसुकूलिकत्तं… तेचीवरिकत्तं… धम्मकथिकत्तं… विनयधरत्तं [विनयधरकत्तं (स्या॰ कं॰ पी॰ क॰)] … बाहुसच्चं… थावरेय्यं… आकप्पसम्पदा… परिवारसम्पदा… महापरिवारता… कोलपुत्ति… वण्णपोक्खरता… कल्याणवाक्करणता… अप्पिच्छता… अप्पाबाधता’’ति।
सोळस पसादकरधम्मा निट्ठिता।
पसादकरधम्मवग्गो सत्तरसमो।