१४. एतदग्गवग्गो
१. पठमवग्गो
१८८. ‘‘एतदग्गं , भिक्खवे, मम सावकानं भिक्खूनं रत्तञ्ञूनं यदिदं अञ्ञासिकोण्डञ्ञो’’ [अञ्ञातकोण्डञ्ञोति (क॰), अञ्ञाकोण्डञ्ञो (सी॰ स्या॰ कं॰ पी॰)]।
१८९. … महापञ्ञानं यदिदं सारिपुत्तो।
१९०. … इद्धिमन्तानं यदिदं महामोग्गल्लानो।
१९१. … धुतवादानं [धुतङ्गधरानं (कत्थचि)] यदिदं महाकस्सपो।
१९२. … दिब्बचक्खुकानं यदिदं अनुरुद्धो।
१९३. … उच्चाकुलिकानं यदिदं भद्दियो काळिगोधायपुत्तो।
१९४. … मञ्जुस्सरानं यदिदं लकुण्डक [लकुण्टक (स्या॰ कं॰)] भद्दियो।
१९५. … सीहनादिकानं यदिदं पिण्डोलभारद्वाजो।
१९६. … धम्मकथिकानं यदिदं पुण्णो मन्ताणिपुत्तो।
१९७. … संखित्तेन भासितस्स वित्थारेन अत्थं विभजन्तानं यदिदं महाकच्चानोति।
वग्गो पठमो।
२. दुतियवग्गो
१९८. ‘‘एतदग्गं , भिक्खवे, मम सावकानं भिक्खूनं मनोमयं कायं अभिनिम्मिनन्तानं यदिदं चूळपन्थको’’ [चुल्लपन्थको (सी॰ स्या॰ कं॰ पी॰)]।
१९९. … चेतोविवट्टकुसलानं यदिदं चूळपन्थको।
२००. … सञ्ञाविवट्टकुसलानं यदिदं महापन्थको।
२०१. … अरणविहारीनं यदिदं सुभूति।
२०२. … दक्खिणेय्यानं यदिदं सुभूति।
२०३. … आरञ्ञकानं यदिदं रेवतो खदिरवनियो।
२०४. … झायीनं यदिदं कङ्खारेवतो।
२०५. … आरद्धवीरियानं यदिदं सोणो कोळिविसो।
२०६. … कल्याणवाक्करणानं यदिदं सोणो कुटिकण्णो।
२०७. … लाभीनं यदिदं सीवलि।
२०८. … सद्धाधिमुत्तानं यदिदं वक्कलीति।
वग्गो दुतियो।
३. ततियवग्गो
२०९. ‘‘एतदग्गं , भिक्खवे, मम सावकानं भिक्खूनं सिक्खाकामानं यदिदं राहुलो’’।
२१०. … सद्धापब्बजितानं यदिदं रट्ठपालो।
२११. … पठमं सलाकं गण्हन्तानं यदिदं कुण्डधानो।
२१२. … पटिभानवन्तानं यदिदं वङ्गीसो।
२१३. … समन्तपासादिकानं यदिदं उपसेनो वङ्गन्तपुत्तो।
२१४. … सेनासनपञ्ञापकानं यदिदं दब्बो मल्लपुत्तो।
२१५. … देवतानं पियमनापानं यदिदं पिलिन्दवच्छो।
२१६. … खिप्पाभिञ्ञानं यदिदं बाहियो दारुचीरियो।
२१७. … चित्तकथिकानं यदिदं कुमारकस्सपो।
२१८. … पटिसम्भिदापत्तानं यदिदं महाकोट्ठितोति [महाकोट्ठिकोति (अञ्ञेसु सुत्तेसु मरम्मपोत्थके)]।
वग्गो ततियो।
४. चतुत्थवग्गो
२१९. ‘‘एतदग्गं, भिक्खवे, मम सावकानं भिक्खूनं बहुस्सुतानं यदिदं आनन्दो’’।
२२०. … सतिमन्तानं यदिदं आनन्दो।
२२१. … गतिमन्तानं यदिदं आनन्दो।
२२२. … धितिमन्तानं यदिदं आनन्दो।
२२३. … उपट्ठाकानं यदिदं आनन्दो।
२२४. … महापरिसानं यदिदं उरुवेलकस्सपो।
२२५. … कुलप्पसादकानं यदिदं काळुदायी।
२२६. … अप्पाबाधानं यदिदं बाकुलो [बक्कुलो (सी॰ स्या॰ कं॰ पी॰)]।
२२७. … पुब्बेनिवासं अनुस्सरन्तानं यदिदं सोभितो।
२२८. … विनयधरानं यदिदं उपालि।
२२९. … भिक्खुनोवादकानं यदिदं नन्दको।
२३०. … इन्द्रियेसु गुत्तद्वारानं यदिदं नन्दो।
२३१. … भिक्खुओवादकानं यदिदं महाकप्पिनो।
२३२. … तेजोधातुकुसलानं यदिदं सागतो।
२३३. … पटिभानेय्यकानं यदिदं राधो।
२३४. … लूखचीवरधरानं यदिदं मोघराजाति।
वग्गो चतुत्थो।
५. पञ्चमवग्गो
२३५. ‘‘एतदग्गं , भिक्खवे, मम साविकानं भिक्खुनीनं रत्तञ्ञूनं यदिदं महापजापतिगोतमी’’।
२३६. … महापञ्ञानं यदिदं खेमा।
२३७. … इद्धिमन्तीनं यदिदं उप्पलवण्णा।
२३८. … विनयधरानं यदिदं पटाचारा।
२३९. … धम्मकथिकानं यदिदं धम्मदिन्ना।
२४०. … झायीनं यदिदं नन्दा।
२४१. … आरद्धवीरियानं यदिदं सोणा।
२४२. … दिब्बचक्खुकानं यदिदं बकुला [सकुला (सी॰ स्या॰ कं॰ पी॰)]।
२४३. … खिप्पाभिञ्ञानं यदिदं भद्दा कुण्डलकेसा।
२४४. … पुब्बेनिवासं अनुस्सरन्तीनं यदिदं भद्दा कापिलानी।
२४५. … महाभिञ्ञप्पत्तानं यदिदं भद्दकच्चाना।
२४६. … लूखचीवरधरानं यदिदं किसागोतमी।
२४७. … सद्धाधिमुत्तानं यदिदं सिङ्गालकमाताति [सिगालमाताति (सी॰ स्या॰ कं॰ पी॰)]।
वग्गो पञ्चमो।
६. छट्ठवग्गो
२४८. ‘‘एतदग्गं , भिक्खवे, मम सावकानं उपासकानं पठमं सरणं गच्छन्तानं यदिदं तपुस्सभल्लिका [तपस्सुभल्लिका (सी॰ पी॰)] वाणिजा’’।
२४९. … दायकानं यदिदं सुदत्तो गहपति अनाथपिण्डिको।
२५०. … धम्मकथिकानं यदिदं चित्तो गहपति मच्छिकासण्डिको।
२५१. … चतूहि सङ्गहवत्थूहि परिसं सङ्गण्हन्तानं यदिदं हत्थको आळवको।
२५२. … पणीतदायकानं यदिदं महानामो सक्को।
२५३. … मनापदायकानं यदिदं उग्गो गहपति वेसालिको।
२५४. … सङ्घुपट्ठाकानं यदिदं हत्थिगामको उग्गतो गहपति।
२५५. … अवेच्चप्पसन्नानं यदिदं सूरम्बट्ठो [सूरो अम्बट्ठो (सी॰ स्या॰ कं॰ पी॰) सुरेबन्धो (क॰)]।
२५६. … पुग्गलप्पसन्नानं यदिदं जीवको कोमारभच्चो।
२५७. … विस्सासकानं यदिदं नकुलपिता गहपतीति।
वग्गो छट्ठो।
७. सत्तमवग्गो
२५८. ‘‘एतदग्गं , भिक्खवे, मम साविकानं उपासिकानं पठमं सरणं गच्छन्तीनं यदिदं सुजाता सेनियधीता’’ [सेनानी धीता (सी॰ स्या॰ कं॰ पी॰)]।
२५९. … दायिकानं यदिदं विसाखा मिगारमाता।
२६०. … बहुस्सुतानं यदिदं खुज्जुत्तरा।
२६१. … मेत्ताविहारीनं यदिदं सामावती।
२६२. … झायीनं यदिदं उत्तरानन्दमाता।
२६३. … पणीतदायिकानं यदिदं सुप्पवासा कोलियधीता।
२६४. … गिलानुपट्ठाकीनं यदिदं सुप्पिया उपासिका।
२६५. … अवेच्चप्पसन्नानं यदिदं कातियानी।
२६६. … विस्सासिकानं यदिदं नकुलमाता गहपतानी।
२६७. … अनुस्सवप्पसन्नानं यदिदं काळी उपासिका कुलघरिका [कुलघरिका (क॰)] ति।
वग्गो सत्तमो।
एतदग्गवग्गो चुद्दसमो।