१३. एकपुग्गलवग्गो

१३. एकपुग्गलवग्गो
१७०. ‘‘एकपुग्गलो , भिक्खवे, लोके उप्पज्जमानो उप्पज्जति बहुजनहिताय बहुजनसुखाय लोकानुकम्पाय अत्थाय हिताय सुखाय देवमनुस्सानं । कतमो एकपुग्गलो? तथागतो अरहं सम्मासम्बुद्धो। अयं खो, भिक्खवे, एकपुग्गलो लोके उप्पज्जमानो उप्पज्जति बहुजनहिताय बहुजनसुखाय लोकानुकम्पाय अत्थाय हिताय सुखाय देवमनुस्सान’’न्ति।
१७१. ‘‘एकपुग्गलस्स, भिक्खवे, पातुभावो दुल्लभो लोकस्मिं। कतमस्स एकपुग्गलस्स? तथागतस्स अरहतो सम्मासम्बुद्धस्स। इमस्स खो, भिक्खवे, एकपुग्गलस्स पातुभावो दुल्लभो लोकस्मि’’न्ति।
१७२. ‘‘एकपुग्गलो, भिक्खवे, लोके उप्पज्जमानो उप्पज्जति अच्छरियमनुस्सो। कतमो एकपुग्गलो? तथागतो अरहं सम्मासम्बुद्धो। अयं खो, भिक्खवे, एकपुग्गलो लोके उप्पज्जमानो उप्पज्जति अच्छरियमनुस्सो’’ति।
१७३. ‘‘एकपुग्गलस्स, भिक्खवे, कालकिरिया बहुनो जनस्स अनुतप्पा [आनुतप्पा (सी॰)] होति। कतमस्स एकपुग्गलस्स? तथागतस्स अरहतो सम्मासम्बुद्धस्स। इमस्स खो, भिक्खवे, एकपुग्गलस्स कालकिरिया बहुनो जनस्स अनुतप्पा होती’’ति।
१७४. ‘‘एकपुग्गलो, भिक्खवे, लोके उप्पज्जमानो उप्पज्जति अदुतियो असहायो अप्पटिमो अप्पटिसमो अप्पटिभागो अप्पटिपुग्गलो असमो असमसमो द्विपदानं अग्गो। कतमो एकपुग्गलो? तथागतो अरहं सम्मासम्बुद्धो। अयं खो, भिक्खवे, एकपुग्गलो लोके उप्पज्जमानो उप्पज्जति अदुतियो असहायो अप्पटिमो अप्पटिसमो अप्पटिभागो अप्पटिपुग्गलो असमो असमसमो द्विपदानं अग्गो’’ति।
१७५-१८६. ‘‘एकपुग्गलस्स , भिक्खवे, पातुभावा महतो चक्खुस्स पातुभावो होति, महतो आलोकस्स पातुभावो होति, महतो ओभासस्स पातुभावो होति, छन्नं अनुत्तरियानं पातुभावो होति, चतुन्नं पटिसम्भिदानं सच्छिकिरिया होति, अनेकधातुपटिवेधो होति, नानाधातुपटिवेधो होति, विज्जाविमुत्तिफलसच्छिकिरिया होति, सोतापत्तिफलसच्छिकिरिया होति, सकदागामिफलसच्छिकिरिया होति, अनागामिफलसच्छिकिरिया होति, अरहत्तफलसच्छिकिरिया होति। कतमस्स एकपुग्गलस्स? तथागतस्स अरहतो सम्मासम्बुद्धस्स। इमस्स खो, भिक्खवे, एकपुग्गलस्स पातुभावा महतो चक्खुस्स पातुभावो होति, महतो आलोकस्स पातुभावो होति, महतो ओभासस्स पातुभावो होति, छन्नं अनुत्तरियानं पातुभावो होति, चतुन्नं पटिसम्भिदानं सच्छिकिरिया होति, अनेकधातुपटिवेधो होति, नानाधातुपटिवेधो होति, विज्जाविमुत्तिफलसच्छिकिरिया होति, सोतापत्तिफलसच्छिकिरिया होति, सकदागामिफलसच्छिकिरिया होति, अनागामिफलसच्छिकिरिया होति, अरहत्तफलसच्छिकिरिया होती’’ति।
१८७. ‘‘नाहं भिक्खवे, अञ्ञं एकपुग्गलम्पि समनुपस्सामि यो एवं तथागतेन अनुत्तरं धम्मचक्कं पवत्तितं सम्मदेव अनुप्पवत्तेति यथयिदं, भिक्खवे, सारिपुत्तो। सारिपुत्तो, भिक्खवे, तथागतेन अनुत्तरं धम्मचक्कं पवत्तितं सम्मदेव अनुप्पवत्तेती’’ति।
एकपुग्गलवग्गो तेरसमो।