०९. पमादादिवग्गो

९. पमादादिवग्गो
८१. ‘‘अप्पमत्तिका एसा, भिक्खवे, वुद्धि यदिदं यसोवुद्धि। एतदग्गं, भिक्खवे, वुद्धीनं यदिदं पञ्ञावुद्धि। तस्मातिह, भिक्खवे, एवं सिक्खितब्बं – ‘पञ्ञावुद्धिया वद्धिस्सामा’ति। एवञ्हि वो, भिक्खवे, सिक्खितब्ब’’न्ति। पठमं।
८२. ‘‘नाहं , भिक्खवे, अञ्ञं एकधम्मम्पि समनुपस्सामि यो एवं महतो अनत्थाय संवत्तति यथयिदं, भिक्खवे, पमादो। पमादो, भिक्खवे, महतो अनत्थाय संवत्तती’’ति। दुतियं।
८३. ‘‘नाहं, भिक्खवे, अञ्ञं एकधम्मम्पि समनुपस्सामि यो एवं महतो अत्थाय संवत्तति यथयिदं, भिक्खवे, अप्पमादो। अप्पमादो, भिक्खवे, महतो अत्थाय संवत्तती’’ति। ततियं।
८४. ‘‘नाहं , भिक्खवे, अञ्ञं एकधम्मम्पि समनुपस्सामि यो एवं महतो अनत्थाय संवत्तति यथयिदं, भिक्खवे, कोसज्जं। कोसज्जं, भिक्खवे, महतो अनत्थाय संवत्तती’’ति। चतुत्थं।
८५. ‘‘नाहं, भिक्खवे, अञ्ञं एकधम्मम्पि समनुपस्सामि यो एवं महतो अत्थाय संवत्तति यथयिदं, भिक्खवे, वीरियारम्भो। वीरियारम्भो, भिक्खवे, महतो अत्थाय संवत्तती’’ति। पञ्चमं।
८६. ‘‘नाहं, भिक्खवे, अञ्ञं एकधम्मम्पि समनुपस्सामि यो एवं महतो अनत्थाय संवत्तति यथयिदं, भिक्खवे, महिच्छता। महिच्छता, भिक्खवे, महतो अनत्थाय संवत्तती’’ति। छट्ठं।
८७. ‘‘नाहं , भिक्खवे, अञ्ञं एकधम्मम्पि समनुपस्सामि यो एवं महतो अत्थाय संवत्तति यथयिदं, भिक्खवे, अप्पिच्छता। अप्पिच्छता, भिक्खवे, महतो अत्थाय संवत्तती’’ति। सत्तमं।
८८. ‘‘नाहं, भिक्खवे, अञ्ञं एकधम्मम्पि समनुपस्सामि यो एवं महतो अनत्थाय संवत्तति यथयिदं, भिक्खवे, असन्तुट्ठिता। असन्तुट्ठिता, भिक्खवे, महतो अनत्थाय संवत्तती’’ति। अट्ठमं।
८९. ‘‘नाहं, भिक्खवे, अञ्ञं एकधम्मम्पि समनुपस्सामि यो एवं महतो अत्थाय संवत्तति यथयिदं, भिक्खवे, सन्तुट्ठिता। सन्तुट्ठिता, भिक्खवे, महतो अत्थाय संवत्तती’’ति। नवमं।
९०. ‘‘नाहं, भिक्खवे, अञ्ञं एकधम्मम्पि समनुपस्सामि यो एवं महतो अनत्थाय संवत्तति यथयिदं, भिक्खवे, अयोनिसो मनसिकारो। अयोनिसोमनसिकारो , भिक्खवे, महतो अनत्थाय संवत्तती’’ति। दसमं।
९१. ‘‘नाहं, भिक्खवे, अञ्ञं एकधम्मम्पि समनुपस्सामि यो एवं महतो अत्थाय संवत्तति यथयिदं, भिक्खवे, योनिसो मनसिकारो। योनिसोमनसिकारो, भिक्खवे, महतो अत्थाय संवत्तती’’ति। एकादसमं।
९२. ‘‘नाहं, भिक्खवे, अञ्ञं एकधम्मम्पि समनुपस्सामि यो एवं महतो अनत्थाय संवत्तति यथयिदं, भिक्खवे, असम्पजञ्ञं। असम्पजञ्ञं, भिक्खवे, महतो अनत्थाय संवत्तती’’ति। द्वादसमं।
९३. ‘‘नाहं, भिक्खवे, अञ्ञं एकधम्मम्पि समनुपस्सामि यो एवं महतो अत्थाय संवत्तति यथयिदं, भिक्खवे, सम्पजञ्ञं। सम्पजञ्ञं, भिक्खवे, महतो अत्थाय संवत्तती’’ति। तेरसमं।
९४. ‘‘नाहं, भिक्खवे, अञ्ञं एकधम्मम्पि समनुपस्सामि यो एवं महतो अनत्थाय संवत्तति यथयिदं, भिक्खवे, पापमित्तता। पापमित्तता, भिक्खवे, महतो अनत्थाय संवत्तती’’ति। चुद्दसमं।
९५. ‘‘नाहं , भिक्खवे, अञ्ञं एकधम्मम्पि समनुपस्सामि यो एवं महतो अत्थाय संवत्तति यथयिदं, भिक्खवे, कल्याणमित्तता। कल्याणमित्तता, भिक्खवे, महतो अत्थाय संवत्तती’’ति। पन्नरसमं।
९६. ‘‘नाहं, भिक्खवे, अञ्ञं एकधम्मम्पि समनुपस्सामि यो एवं महतो अनत्थाय संवत्तति यथयिदं, भिक्खवे, अनुयोगो अकुसलानं धम्मानं, अननुयोगो कुसलानं धम्मानं। अनुयोगो, भिक्खवे, अकुसलानं धम्मानं, अननुयोगो कुसलानं धम्मानं महतो अनत्थाय संवत्तती’’ति। सोळसमं।
९७. ‘‘नाहं , भिक्खवे, अञ्ञं एकधम्मम्पि समनुपस्सामि यो एवं महतो अत्थाय संवत्तति यथयिदं, भिक्खवे, अनुयोगो कुसलानं धम्मानं, अननुयोगो अकुसलानं धम्मानं। अनुयोगो, भिक्खवे, कुसलानं धम्मानं, अननुयोगो अकुसलानं धम्मानं महतो अत्थाय संवत्तती’’ति। सत्तरसमं।
पमादादिवग्गो नवमो।