८. कल्याणमित्तादिवग्गो
७१. ‘‘नाहं , भिक्खवे, अञ्ञं एकधम्मम्पि समनुपस्सामि येन अनुप्पन्ना वा कुसला धम्मा उप्पज्जन्ति उप्पन्ना वा अकुसला धम्मा परिहायन्ति यथयिदं, भिक्खवे, कल्याणमित्तता। कल्याणमित्तस्स, भिक्खवे, अनुप्पन्ना चेव कुसला धम्मा उप्पज्जन्ति उप्पन्ना च अकुसला धम्मा परिहायन्ती’’ति। पठमं।
७२. ‘‘नाहं, भिक्खवे, अञ्ञं एकधम्मम्पि समनुपस्सामि येन अनुप्पन्ना वा अकुसला धम्मा उप्पज्जन्ति उप्पन्ना वा कुसला धम्मा परिहायन्ति यथयिदं, भिक्खवे, अनुयोगो अकुसलानं धम्मानं, अननुयोगो कुसलानं धम्मानं। अनुयोगा, भिक्खवे, अकुसलानं धम्मानं, अननुयोगा कुसलानं धम्मानं अनुप्पन्ना चेव अकुसला धम्मा उप्पज्जन्ति उप्पन्ना च कुसला धम्मा परिहायन्ती’’ति। दुतियं।
७३. ‘‘नाहं, भिक्खवे, अञ्ञं एकधम्मम्पि समनुपस्सामि येन अनुप्पन्ना वा कुसला धम्मा उप्पज्जन्ति उप्पन्ना वा अकुसला धम्मा परिहायन्ति यथयिदं, भिक्खवे, अनुयोगो कुसलानं धम्मानं, अननुयोगो अकुसलानं धम्मानं। अनुयोगा, भिक्खवे, कुसलानं धम्मानं, अननुयोगा अकुसलानं धम्मानं अनुप्पन्ना चेव कुसला धम्मा उप्पज्जन्ति उप्पन्ना च अकुसला धम्मा परिहायन्ती’’ति। ततियं।
७४. ‘‘नाहं, भिक्खवे, अञ्ञं एकधम्मम्पि समनुपस्सामि येन अनुप्पन्ना वा बोज्झङ्गा नुप्पज्जन्ति उप्पन्ना वा बोज्झङ्गा न भावनापारिपूरिं गच्छन्ति यथयिदं, भिक्खवे, अयोनिसोमनसिकारो। अयोनिसो, भिक्खवे, मनसि करोतो अनुप्पन्ना चेव बोज्झङ्गा नुप्पज्जन्ति उप्पन्ना च बोज्झङ्गा न भावनापारिपूरिं गच्छन्ती’’ति। चतुत्थं।
७५. ‘‘नाहं, भिक्खवे, अञ्ञं एकधम्मम्पि समनुपस्सामि येन अनुप्पन्ना वा बोज्झङ्गा उप्पज्जन्ति उप्पन्ना वा बोज्झङ्गा भावनापारिपूरिं गच्छन्ति यथयिदं, भिक्खवे, योनिसोमनसिकारो । योनिसो , भिक्खवे, मनसि करोतो अनुप्पन्ना चेव बोज्झङ्गा उप्पज्जन्ति उप्पन्ना च बोज्झङ्गा भावनापारिपूरिं गच्छन्ती’’ति। पञ्चमं।
७६. ‘‘अप्पमत्तिका एसा, भिक्खवे, परिहानि यदिदं ञातिपरिहानि। एतं पतिकिट्ठं, भिक्खवे, परिहानीनं यदिदं पञ्ञापरिहानी’’ति। छट्ठं।
७७. ‘‘अप्पमत्तिका एसा, भिक्खवे, वुद्धि यदिदं ञातिवुद्धि। एतदग्गं, भिक्खवे, वुद्धीनं यदिदं पञ्ञावुद्धि। तस्मातिह, भिक्खवे, एवं सिक्खितब्बं – ‘पञ्ञावुद्धिया वद्धिस्सामा’ति। एवञ्हि वो, भिक्खवे , सिक्खितब्ब’’न्ति। सत्तमं।
७८. ‘‘अप्पमत्तिका एसा, भिक्खवे, परिहानि यदिदं भोगपरिहानि। एतं पतिकिट्ठं, भिक्खवे, परिहानीनं यदिदं पञ्ञापरिहानी’’ति। अट्ठमं।
७९. ‘‘अप्पमत्तिका एसा, भिक्खवे, वुद्धि यदिदं भोगवुद्धि। एतदग्गं, भिक्खवे, वुद्धीनं यदिदं पञ्ञावुद्धि। तस्मातिह, भिक्खवे, एवं सिक्खितब्बं – ‘पञ्ञावुद्धिया वद्धिस्सामा’ति। एवञ्हि वो, भिक्खवे, सिक्खितब्ब’’न्ति। नवमं।
८०. ‘‘अप्पमत्तिका एसा, भिक्खवे, परिहानि यदिदं यसोपरिहानि। एतं पतिकिट्ठं, भिक्खवे, परिहानीनं यदिदं पञ्ञापरिहानी’’ति। दसमं।
कल्याणमित्तादिवग्गो अट्ठमो।