०४. अदन्तवग्गो

४. अदन्तवग्गो
३१. ‘‘नाहं , भिक्खवे, अञ्ञं एकधम्मम्पि समनुपस्सामि यं एवं अदन्तं महतो अनत्थाय संवत्तति यथयिदं, भिक्खवे, चित्तं। चित्तं, भिक्खवे, अदन्तं महतो अनत्थाय संवत्तती’’ति। पठमं।
३२. ‘‘नाहं, भिक्खवे, अञ्ञं एकधम्मम्पि समनुपस्सामि यं एवं दन्तं महतो अत्थाय संवत्तति यथयिदं, भिक्खवे, चित्तं। चित्तं, भिक्खवे, दन्तं महतो अत्थाय संवत्तती’’ति। दुतियं।
३३. ‘‘नाहं, भिक्खवे, अञ्ञं एकधम्मम्पि समनुपस्सामि यं एवं अगुत्तं महतो अनत्थाय संवत्तति यथयिदं, भिक्खवे, चित्तं। चित्तं, भिक्खवे, अगुत्तं महतो अनत्थाय संवत्तती’’ति। ततियं।
३४. ‘‘नाहं, भिक्खवे, अञ्ञं एकधम्मम्पि समनुपस्सामि यं एवं गुत्तं महतो अत्थाय संवत्तति यथयिदं, भिक्खवे, चित्तं। चित्तं, भिक्खवे, गुत्तं महतो अत्थाय संवत्तती’’ति। चतुत्थं।
३५. ‘‘नाहं, भिक्खवे, अञ्ञं एकधम्मम्पि समनुपस्सामि यं एवं अरक्खितं महतो अनत्थाय संवत्तति यथयिदं, भिक्खवे, चित्तं। चित्तं, भिक्खवे, अरक्खितं महतो अनत्थाय संवत्तती’’ति। पञ्चमं।
३६. ‘‘नाहं, भिक्खवे, अञ्ञं एकधम्मम्पि समनुपस्सामि यं एवं रक्खितं महतो अत्थाय संवत्तति यथयिदं, भिक्खवे, चित्तं। चित्तं, भिक्खवे, रक्खितं महतो अत्थाय संवत्तती’’ति। छट्ठं।
३७. ‘‘नाहं , भिक्खवे, अञ्ञं एकधम्मम्पि समनुपस्सामि यं एवं असंवुतं महतो अनत्थाय संवत्तति यथयिदं, भिक्खवे, चित्तं। चित्तं, भिक्खवे, असंवुतं महतो अनत्थाय संवत्तती’’ति। सत्तमं।
३८. ‘‘नाहं, भिक्खवे, अञ्ञं एकधम्मम्पि समनुपस्सामि यं एवं संवुतं महतो अत्थाय संवत्तति यथयिदं, भिक्खवे, चित्तं। चित्तं, भिक्खवे, संवुतं महतो अत्थाय संवत्तती’’ति। अट्ठमं।
३९. ‘‘नाहं , भिक्खवे, अञ्ञं एकधम्मम्पि समनुपस्सामि यं एवं अदन्तं अगुत्तं अरक्खितं असंवुतं महतो अनत्थाय संवत्तति यथयिदं, भिक्खवे, चित्तं। चित्तं, भिक्खवे, अदन्तं अगुत्तं अरक्खितं असंवुतं महतो अनत्थाय संवत्तती’’ति। नवमं।
४०. ‘‘नाहं, भिक्खवे, अञ्ञं एकधम्मम्पि समनुपस्सामि यं एवं दन्तं गुत्तं रक्खितं संवुतं महतो अत्थाय संवत्तति यथयिदं, भिक्खवे, चित्तं । चित्तं, भिक्खवे, दन्तं गुत्तं रक्खितं संवुतं महतो अत्थाय संवत्तती’’ति। दसमं।
अदन्तवग्गो चतुत्थो।