०३. अकम्मनियवग्गो

३. अकम्मनियवग्गो
२१. ‘‘नाहं , भिक्खवे, अञ्ञं एकधम्मम्पि समनुपस्सामि यं एवं अभावितं अकम्मनियं होति यथयिदं, भिक्खवे, चित्तं [यथयिदं चित्तं (सी॰ पी॰) एवमुपरिपि]। चित्तं, भिक्खवे, अभावितं अकम्मनियं होती’’ति। पठमं।
२२. ‘‘नाहं, भिक्खवे, अञ्ञं एकधम्मम्पि समनुपस्सामि यं एवं भावितं कम्मनियं होति यथयिदं, भिक्खवे, चित्तं। चित्तं, भिक्खवे, भावितं कम्मनियं होती’’ति। दुतियं।
२३. ‘‘नाहं , भिक्खवे, अञ्ञं एकधम्मम्पि समनुपस्सामि यं एवं अभावितं महतो अनत्थाय संवत्तति यथयिदं, भिक्खवे, चित्तं। चित्तं, भिक्खवे, अभावितं महतो अनत्थाय संवत्तती’’ति। ततियं।
२४. ‘‘नाहं, भिक्खवे, अञ्ञं एकधम्मम्पि समनुपस्सामि यं एवं भावितं महतो अत्थाय संवत्तति यथयिदं, भिक्खवे, चित्तं। चित्तं, भिक्खवे, भावितं महतो अत्थाय संवत्तती’’ति। चतुत्थं।
२५. ‘‘नाहं, भिक्खवे, अञ्ञं एकधम्मम्पि समनुपस्सामि यं एवं अभावितं अपातुभूतं महतो अनत्थाय संवत्तति यथयिदं, भिक्खवे, चित्तं। चित्तं, भिक्खवे, अभावितं अपातुभूतं महतो अनत्थाय संवत्तती’’ति। पञ्चमं।
२६. ‘‘नाहं, भिक्खवे, अञ्ञं एकधम्मम्पि समनुपस्सामि यं एवं भावितं पातुभूतं महतो अत्थाय संवत्तति यथयिदं, भिक्खवे, चित्तं। चित्तं, भिक्खवे, भावितं पातुभूतं महतो अत्थाय संवत्तती’’ति। छट्ठं।
२७. ‘‘नाहं, भिक्खवे, अञ्ञं एकधम्मम्पि समनुपस्सामि यं एवं अभावितं अबहुलीकतं महतो अनत्थाय संवत्तति यथयिदं, भिक्खवे, चित्तं। चित्तं, भिक्खवे, अभावितं अबहुलीकतं महतो अनत्थाय संवत्तती’’ति। सत्तमं।
२८. ‘‘नाहं , भिक्खवे, अञ्ञं एकधम्मम्पि समनुपस्सामि यं एवं भावितं बहुलीकतं महतो अत्थाय संवत्तति यथयिदं, भिक्खवे, चित्तं। चित्तं, भिक्खवे, भावितं बहुलीकतं महतो अत्थाय संवत्तती’’ति। अट्ठमं।
२९. ‘‘नाहं, भिक्खवे, अञ्ञं एकधम्मम्पि समनुपस्सामि यं एवं अभावितं अबहुलीकतं दुक्खाधिवहं होति यथयिदं, भिक्खवे, चित्तं। चित्तं, भिक्खवे, अभावितं अबहुलीकतं दुक्खाधिवहं होती’’ति। नवमं।
३०. ‘‘नाहं, भिक्खवे, अञ्ञं एकधम्मम्पि समनुपस्सामि यं एवं भावितं बहुलीकतं सुखाधिवहं होति यथयिदं, भिक्खवे, चित्तं। चित्तं, भिक्खवे, भावितं बहुलीकतं सुखाधिवहं होती’’ति। दसमं।
अकम्मनियवग्गो ततियो।