१० १० चतुत्थआमकधञ्ञपेय्यालवग्गो

१. खेत्तवत्थुसुत्तम्

११६१. …पे॰… ‘‘एवमेव खो, भिक्खवे, अप्पका ते सत्ता ये खेत्तवत्थुपटिग्गहणा पटिविरता; अथ खो एतेव बहुतरा सत्ता ये खेत्तवत्थुपटिग्गहणा अप्पटिविरता…पे॰…। पठमम्।

२. कयविक्कयसुत्तम्

११६२. …पे॰… ‘‘एवमेव खो, भिक्खवे, अप्पका ते सत्ता ये कयविक्कया पटिविरता; अथ खो एतेव बहुतरा सत्ता ये कयविक्कया अप्पटिविरता…पे॰…। दुतियम्।

३. दूतेय्यसुत्तम्

११६३. …पे॰… ‘‘एवमेव खो, भिक्खवे, अप्पका ते सत्ता ये दूतेय्यपहिनगमनानुयोगा पटिविरता; अथ खो एतेव बहुतरा सत्ता ये दूतेय्यपहिनगमनानुयोगा अप्पटिविरता…पे॰…। ततियम्।

४. तुलाकूटसुत्तम्

११६४. …पे॰… ‘‘एवमेव खो, भिक्खवे, अप्पका ते सत्ता ये तुलाकूटकंसकूटमानकूटा पटिविरता; अथ खो एतेव बहुतरा सत्ता ये तुलाकूटकंसकूटमानकूटा अप्पटिविरता…पे॰…। चतुत्थम्।

५. उक्कोटनसुत्तम्

११६५. …पे॰… ‘‘एवमेव खो, भिक्खवे, अप्पका ते सत्ता ये उक्कोटनवञ्चननिकतिसाचियोगा [उक्कोटनवञ्चननिकतिसावियोगा (स्या॰ कं॰ पी॰ क॰)] पटिविरता; अथ खो एतेव बहुतरा सत्ता ये उक्कोटनवञ्चननिकतिसाचियोगा अप्पटिविरता…पे॰…। पञ्चमम्।

६-११. छेदनादिसुत्तम्

११६६-११७१. …पे॰… एवमेव खो, भिक्खवे, अप्पका ते सत्ता ये छेदनवधबन्धनविपरामोसआलोपसहसाकारा [साहसाकारा (क॰)] पटिविरता ; अथ खो एतेव बहुतरा सत्ता ये छेदनवधबन्धनविपरामोसआलोपसहसाकारा अप्पटिविरता । तं किस्स हेतु? अदिट्ठत्ता भिक्खवे, चतुन्नं अरियसच्चानम्। कतमेसं चतुन्नं? दुक्खस्स अरियसच्चस्स…पे॰… दुक्खनिरोधगामिनिया पटिपदाय अरियसच्चस्स’’।
‘‘तस्मातिह, भिक्खवे, ‘इदं दुक्ख’न्ति योगो करणीयो…पे॰… ‘अयं दुक्खनिरोधगामिनी पटिपदा’ति योगो करणीयो’’ति। एकादसमम्।
चतुत्थआमकधञ्ञपेय्यालवग्गो दसमो।
तस्सुद्दानं –
खेत्तं कायं दूतेय्यञ्च, तुलाकूटं उक्कोटनम्।
छेदनं वधबन्धनं, विपरालोपं साहसन्ति॥