०९ ९ ततियआमकधञ्ञपेय्यालवग्गो

१. नच्चगीतसुत्तम्

११५१. …पे॰… ।
‘‘एवमेव खो, भिक्खवे, अप्पका ते सत्ता ये नच्चगीतवादितविसूकदस्सना पटिविरता; अथ खो एतेव बहुतरा सत्ता ये नच्चगीतवादितविसूकदस्सना अप्पटिविरता। तं किस्स हेतु…पे॰…। पठमम्।

२. उच्चासयनसुत्तम्

११५२. …पे॰… ‘‘एवमेव खो, भिक्खवे, अप्पका ते सत्ता ये उच्चासयनमहासयना पटिविरता; अथ खो एतेव बहुतरा सत्ता ये उच्चासयनमहासयना अप्पटिविरता…पे॰…। दुतियम्।

३. जातरूपरजतसुत्तम्

११५३. …पे॰… ‘‘एवमेव खो, भिक्खवे, अप्पका ते सत्ता ये जातरूपरजतपटिग्गहणा पटिविरता; अथ खो एतेव बहुतरा सत्ता ये जातरूपरजतपटिग्गहणा अप्पटिविरता…पे॰…। ततियम्।

४. आमकधञ्ञसुत्तम्

११५४. …पे॰… ‘‘एवमेव खो, भिक्खवे, अप्पका ते सत्ता ये आमकधञ्ञपटिग्गहणा पटिविरता; अथ खो एतेव बहुतरा सत्ता ये आमकधञ्ञपटिग्गहणा अप्पटिविरता…पे॰…। चतुत्थम्।

५. आमकमंससुत्तम्

११५५. …पे॰… ‘‘एवमेव खो, भिक्खवे, अप्पका ते सत्ता ये आमकमंसपटिग्गहणा पटिविरता; अथ खो एतेव बहुतरा सत्ता ये आमकमंसपटिग्गहणा अप्पटिविरता…पे॰…। पञ्चमम्।

६. कुमारिकसुत्तम्

११५६. …पे॰… ‘‘एवमेव खो, भिक्खवे, अप्पका ते सत्ता ये इत्थिकुमारिकपटिग्गहणा [इत्थिकुमारिकापटिग्गहणा (क॰)] पटिविरता; अथ खो एतेव बहुतरा सत्ता ये इत्थिकुमारिकपटिग्गहणा अप्पटिविरता…पे॰…। छट्ठम्।

७. दासिदाससुत्तम्

११५७. …पे॰… ‘‘एवमेव खो, भिक्खवे, अप्पका ते सत्ता ये दासिदासपटिग्गहणा [दासीदासपटिग्गहणा (स्या॰ कं॰ पी॰)] पटिविरता; अथ खो एतेव बहुतरा सत्ता ये दासिदासपटिग्गहणा अप्पटिविरता…पे॰…। सत्तमम्।

८. अजेळकसुत्तम्

११५८. …पे॰… ‘‘एवमेव खो, भिक्खवे, अप्पका ते सत्ता ये अजेळकपटिग्गहणा पटिविरता; अथ खो एतेव बहुतरा सत्ता ये अजेळकपटिग्गहणा अप्पटिविरता…पे॰…। अट्ठमम्।

९. कुक्कुटसूकरसुत्तम्

११५९. …पे॰… ‘‘एवमेव खो, भिक्खवे, अप्पका ते सत्ता ये कुक्कुटसूकरपटिग्गहणा पटिविरता; अथ खो एतेव बहुतरा सत्ता ये कुक्कुटसूकरपटिग्गहणा अप्पटिविरता…पे॰…। नवमम्।

१०. हत्थिगवस्ससुत्तम्

११६०. …पे॰… ‘‘एवमेव खो, भिक्खवे, अप्पका ते सत्ता ये हत्थिगवस्सवळवपटिग्गहणा [हत्थिगवस्सवळवापटिग्गहणा (स्या॰ कं॰ पी॰ क॰)] पटिविरता; अथ खो एतेव बहुतरा सत्ता ये हत्थिगवस्सवळवपटिग्गहणा अप्पटिविरता…पे॰…। दसमम्।
ततियआमकधञ्ञपेय्यालवग्गो नवमो।
तस्सुद्दानं –
नच्चं सयनं रजतं, धञ्ञं मंसं कुमारिका।
दासी अजेळकञ्चेव, कुक्कुटसूकरहत्थीति॥