०८ ८ दुतियआमकधञ्ञपेय्यालवग्गो

१. पाणातिपातसुत्तम्

११४१. …पे॰… ‘‘एवमेव खो, भिक्खवे, अप्पका ते सत्ता ये पाणातिपाता पटिविरता; अथ खो एतेव बहुतरा सत्ता ये पाणातिपाता अप्पटिविरता। तं किस्स हेतु? …पे॰…। पठमम्।

२. अदिन्नादानसुत्तम्

११४२. …पे॰… ‘‘एवमेव खो, भिक्खवे, अप्पका ते सत्ता ये अदिन्नादाना पटिविरता; अथ खो एतेव बहुतरा सत्ता ये अदिन्नादाना अप्पटिविरता…पे॰…। दुतियम्।

३. कामेसुमिच्छाचारसुत्तम्

११४३. …पे॰… ‘‘एवमेव खो, भिक्खवे, अप्पका ते सत्ता ये कामेसुमिच्छाचारा पटिविरता; अथ खो एतेव बहुतरा सत्ता ये कामेसुमिच्छाचारा अप्पटिविरता…पे॰…। ततियम्।

४. मुसावादसुत्तम्

११४४. …पे॰… ‘‘एवमेव खो, भिक्खवे, अप्पका ते सत्ता ये मुसावादा पटिविरता; अथ खो एतेव बहुतरा सत्ता ये मुसावादा अप्पटिविरता…पे॰…। चतुत्थम्।

५. पेसुञ्ञसुत्तम्

११४५. …पे॰… ‘‘एवमेव खो, भिक्खवे, अप्पका ते सत्ता ये पिसुणाय वाचाय पटिविरता; अथ खो एतेव बहुतरा सत्ता ये पिसुणाय वाचाय अप्पटिविरता…पे॰…। पञ्चमम्।

६. फरुसवाचासुत्तम्

११४६. …पे॰… ‘‘एवमेव खो, भिक्खवे, अप्पका ते सत्ता ये फरुसाय वाचाय पटिविरता; अथ खो एतेव बहुतरा सत्ता ये फरुसाय वाचाय अप्पटिविरता…पे॰…। छट्ठम्।

७. सम्फप्पलापसुत्तम्

११४७. …पे॰… ‘‘एवमेव खो, भिक्खवे, अप्पका ते सत्ता ये सम्फप्पलापा पटिविरता; अथ खो एतेव बहुतरा सत्ता ये सम्फप्पलापा अप्पटिविरता…पे॰…। सत्तमम्।

८. बीजगामसुत्तम्

११४८. …पे॰… ‘‘एवमेव खो, भिक्खवे, अप्पका ते सत्ता ये बीजगामभूतगामसमारम्भा [बीजगामभूतगामसमारब्भा (क॰)] पटिविरता; अथ खो एतेव बहुतरा सत्ता ये बीजगामभूतगामसमारम्भा अप्पटिविरता…पे॰…। अट्ठमम्।

९. विकालभोजनसुत्तम्

११४९. …पे॰… ‘‘एवमेव खो, भिक्खवे, अप्पका ते सत्ता ये विकालभोजना पटिविरता; अथ खो एतेव बहुतरा सत्ता ये विकालभोजना अप्पटिविरता…पे॰…। नवमम्।

१०. गन्धविलेपनसुत्तम्

११५०. …पे॰… ‘‘एवमेव खो, भिक्खवे, अप्पका ते सत्ता ये मालागन्धविलेपनधारणमण्डनविभूसनट्ठाना पटिविरता; अथ खो एतेव बहुतरा सत्ता ये मालागन्धविलेपनधारणमण्डनविभूसनट्ठाना अप्पटिविरता…पे॰…। दसमम्।
दुतियआमकधञ्ञपेय्यालवग्गो अट्ठमो।
तस्सुद्दानं –
पाणं अदिन्नं कामेसु, मुसावादञ्च पेसुञ्ञम्।
फरुसं सम्फप्पलापं, बीजञ्च विकालं गन्धन्ति॥