०६ ६ अभिसमयवग्गो

१. नखसिखसुत्तम्

११२१. अथ खो भगवा परित्तं नखसिखायं पंसुं आरोपेत्वा भिक्खू आमन्तेसि – ‘‘तं किं मञ्ञथ, भिक्खवे, कतमं नु खो बहुतरं – यो वायं मया परित्तो नखसिखायं पंसु आरोपितो, अयं वा महापथवी’’ति? ‘‘एतदेव, भन्ते, बहुतरं यदिदं – महापथवी; अप्पमत्तकायं भगवता परित्तो नखसिखायं पंसु आरोपितो। सङ्खम्पि न उपेति, उपनिधम्पि न उपेति, कलभागम्पि न उपेति महापथविं उपनिधाय भगवता परित्तो नखसिखायं पंसु आरोपितो’’ति। ‘‘एवमेव खो, भिक्खवे, अरियसावकस्स दिट्ठिसम्पन्नस्स पुग्गलस्स अभिसमेताविनो एतदेव बहुतरं दुक्खं यदिदं परिक्खीणं परियादिन्नं; अप्पमत्तकं अवसिट्ठम्। सङ्खम्पि न उपेति, उपनिधम्पि न उपेति, कलभागम्पि न उपेति पुरिमं दुक्खक्खन्धं परिक्खीणं परियादिन्नं उपनिधाय यदिदं सत्तक्खत्तुपरमता; यो ‘इदं दुक्ख’न्ति यथाभूतं पजानाति…पे॰… ‘अयं दुक्खनिरोधगामिनी पटिपदा’ति यथाभूतं पजानाति’’।
‘‘तस्मातिह, भिक्खवे, ‘इदं दुक्ख’न्ति योगो करणीयो…पे॰… ‘अयं दुक्खनिरोधगामिनी पटिपदा’ति योगो करणीयो’’ति। पठमम्।

२. पोक्खरणीसुत्तम्

११२२. ‘‘सेय्यथापि, भिक्खवे, पोक्खरणी पञ्ञासयोजनानि आयामेन, पञ्ञासयोजनानि वित्थारेन, पञ्ञासयोजनानि उब्बेधेन, पुण्णा उदकस्स समतित्तिका काकपेय्या। ततो पुरिसो कुसग्गेन उदकं उद्धरेय्य। तं किं मञ्ञथ, भिक्खवे, कतमं नु खो बहुतरं – यं वा कुसग्गेन उब्भतं, यं वा पोक्खरणिया उदक’’न्ति? ‘‘एतदेव, भन्ते, बहुतरं, यदिदं – पोक्खरणिया उदकं; अप्पमत्तकं कुसग्गेन उदकं उब्भतम्। सङ्खम्पि न उपेति, उपनिधम्पि न उपेति, कलभागम्पि न उपेति पोक्खरणिया उदकं उपनिधाय कुसग्गेन उदकं उब्भत’’न्ति। ‘‘एवमेव खो, भिक्खवे, अरियसावकस्स…पे॰… योगो करणीयो’’ति। दुतियम्।

३. पठमसंभेज्जसुत्तम्

११२३. ‘‘सेय्यथापि , भिक्खवे, यत्थिमा महानदियो संसन्दन्ति समेन्ति, सेय्यथिदं – गङ्गा, यमुना, अचिरवती, सरभू, मही, ततो पुरिसो द्वे वा तीणि वा उदकफुसितानि उद्धरेय्य। तं किं मञ्ञथ, भिक्खवे कतमं नु खो बहुतरं – यानि द्वे वा तीणि वा उदकफुसितानि उब्भतानि, यं वा संभेज्जउदक’’न्ति? ‘‘एतदेव, भन्ते, बहुतरं, यदिदं – संभेज्जउदकं; अप्पमत्तकानि द्वे वा तीणि वा उदकफुसितानि उब्भतानि। सङ्खम्पि न उपेन्ति , उपनिधम्पि न उपेन्ति, कलभागम्पि न उपेन्ति संभेज्जउदकं उपनिधाय द्वे वा तीणि वा उदकफुसितानि उब्भतानी’’ति। ‘‘एवमेव खो, भिक्खवे, अरियसावकस्स…पे॰… योगो करणीयो’’ति। ततियम्।

४. दुतियसंभेज्जसुत्तम्

११२४. ‘‘सेय्यथापि, भिक्खवे, यत्थिमा महानदियो संसन्दन्ति समेन्ति, सेय्यथिदं – गङ्गा, यमुना, अचिरवती, सरभू, मही, तं उदकं परिक्खयं परियादानं गच्छेय्य, ठपेत्वा द्वे वा तीणि वा उदकफुसितानि । तं किं मञ्ञथ, भिक्खवे, कतमं नु खो बहुतरं – यं वा संभेज्जउदकं परिक्खीणं परियादिन्नं, यानि द्वे वा तीणि वा उदकफुसितानि अवसिट्ठानी’’ति? ‘‘एतदेव, भन्ते, बहुतरं संभेज्जउदकं यदिदं परिक्खीणं परियादिन्नं; अप्पमत्तकानि द्वे वा तीणि वा उदकफुसितानि अवसिट्ठानि। सङ्खम्पि न उपेन्ति, उपनिधम्पि न उपेन्ति, कलभागम्पि न उपेन्ति संभेज्जउदकं परिक्खीणं परियादिन्नं उपनिधाय द्वे वा तीणि वा उदकफुसितानि अवसिट्ठानी’’ति। ‘‘एवमेव खो, भिक्खवे, अरियसावकस्स…पे॰… योगो करणीयो’’ति। चतुत्थम्।

५. पठममहापथवीसुत्तम्

११२५. ‘‘सेय्यथापि , भिक्खवे, पुरिसो महापथविया सत्त कोलट्ठिमत्तियो गुळिका उपनिक्खिपेय्य। तं किं मञ्ञथ, भिक्खवे, कतमं नु खो बहुतरं – या वा सत्त कोलट्ठिमत्तियो गुळिका उपनिक्खित्ता, अयं वा महापथवी’’ति? ‘‘एतदेव, भन्ते, बहुतरं, यदिदं – महापथवी; अप्पमत्तिका सत्त कोलट्ठिमत्तियो गुळिका उपनिक्खित्ता। सङ्खम्पि न उपेन्ति, उपनिधम्पि न उपेन्ति, कलभागम्पि न उपेन्ति महापथविं उपनिधाय सत्त कोलट्ठिमत्तियो गुळिका उपनिक्खित्ता’’ति। ‘‘एवमेव खो, भिक्खवे, अरियसावकस्स…पे॰… योगो करणीयो’’ति। पञ्चमम्।

६. दुतियमहापथवीसुत्तम्

११२६. ‘‘सेय्यथापि , भिक्खवे, महापथवी परिक्खयं परियादानं गच्छेय्य ठपेत्वा सत्त कोलट्ठिमत्तियो गुळिका। तं किं मञ्ञथ, भिक्खवे, कतमं नु खो बहुतरं – यं वा महापथविया परिक्खीणं परियादिन्नं , या वा सत्त कोलट्ठिमत्तियो गुळिका अवसिट्ठा’’ति? ‘‘एतदेव, भन्ते, बहुतरं महापथविया यदिदं परिक्खीणं परियादिन्नं; अप्पमत्तिका सत्त कोलट्ठिमत्तियो गुळिका अवसिट्ठा। सङ्खम्पि न उपेन्ति, उपनिधम्पि न उपेन्ति, कलभागम्पि न उपेन्ति महापथविया परिक्खीणं परियादिन्नं उपनिधाय सत्त कोलट्ठिमत्तियो गुळिका अवसिट्ठा’’ति। ‘‘एवमेव खो, भिक्खवे, अरियसावकस्स…पे॰… योगो करणीयो’’ति। छट्ठम्।

७. पठममहासमुद्दसुत्तम्

११२७. ‘‘सेय्यथापि , भिक्खवे, पुरिसो महासमुद्दतो द्वे वा तीणि वा उदकफुसितानि उद्धरेय्य। तं किं मञ्ञथ, भिक्खवे, कतमं नु खो बहुतरं – यानि द्वे वा तीणि वा उदकफुसितानि उब्भतानि, यं वा महासमुद्दे उदक’’न्ति? ‘‘एतदेव, भन्ते, बहुतरं, यदिदं – महासमुद्दे उदकं; अप्पमत्तकानि द्वे वा तीणि वा उदकफुसितानि उब्भतानि। सङ्खम्पि न उपेन्ति, उपनिधम्पि न उपेन्ति, कलभागम्पि न उपेन्ति महासमुद्दे उदकं उपनिधाय द्वे वा तीणि वा उदकफुसितानि उब्भतानी’’ति। ‘‘एवमेव खो, भिक्खवे, अरियसावकस्स…पे॰… योगो करणीयो’’ति। सत्तमम्।

८. दुतियमहासमुद्दसुत्तम्

११२८. ‘‘सेय्यथापि, भिक्खवे, महासमुद्दे उदकं परिक्खयं [महासमुद्दो परिक्खयं (सी॰ स्या॰ कं॰) सं॰ नि॰ २.८१] परियादानं गच्छेय्य ठपेत्वा द्वे वा तीणि वा उदकफुसितानि। तं किं मञ्ञथ, भिक्खवे, कतमं नु खो बहुतरं – यं वा महासमुद्दे उदकं परिक्खीणं परियादिन्नं, यानि द्वे वा तीणि वा उदकफुसितानि अवसिट्ठानी’’ति? ‘‘एतदेव, भन्ते, बहुतरं महासमुद्दे उदकं यदिदं परिक्खीणं परियादिन्नं; अप्पमत्तकानि द्वे वा तीणि वा उदकफुसितानि अवसिट्ठानि। सङ्खम्पि न उपेन्ति, उपनिधम्पि न उपेन्ति, कलभागम्पि न उपेन्ति महासमुद्दे उदकं परिक्खीणं परियादिन्नं उपनिधाय द्वे वा तीणि वा उदकफुसितानि अवसिट्ठानी’’ति। ‘‘एवमेव खो, भिक्खवे, अरियसावकस्स…पे॰… योगो करणीयो’’ति। अट्ठमम्।

९. पठमपब्बतूपमसुत्तम्

११२९. ‘‘सेय्यथापि , भिक्खवे, पुरिसो हिमवतो पब्बतराजस्स सत्त सासपमत्तियो पासाणसक्खरा उपनिक्खिपेय्य। तं किं मञ्ञथ, भिक्खवे, कतमं नु खो बहुतरं – या वा सत्त सासपमत्तियो पासाणसक्खरा उपनिक्खित्ता, अयं वा हिमवा पब्बतराजा’’ति? ‘‘एतदेव, भन्ते, बहुतरं, यदिदं – हिमवा पब्बतराजा; अप्पमत्तिका सत्त सासपमत्तियो पासाणसक्खरा उपनिक्खित्ता। सङ्खम्पि न उपेन्ति, उपनिधम्पि न उपेन्ति, कलभागम्पि न उपेन्ति हिमवन्तं पब्बतराजानं उपनिधाय सत्त सासपमत्तियो पासाणसक्खरा उपनिक्खित्ता’’ति। ‘‘एवमेव खो, भिक्खवे, अरियसावकस्स…पे॰… योगो करणीयो’’ति। नवमम्।

१०. दुतियपब्बतूपमसुत्तम्

११३०. ‘‘सेय्यथापि, भिक्खवे, हिमवा पब्बतराजा परिक्खयं परियादानं गच्छेय्य, ठपेत्वा सत्त सासपमत्तियो पासाणसक्खरा। तं किं मञ्ञथ, भिक्खवे, कतमं नु खो बहुतरं – यं वा हिमवतो पब्बतराजस्स परिक्खीणं परियादिन्नं, या वा सत्त सासपमत्तियो पासाणसक्खरा अवसिट्ठा’’ति? ‘‘एतदेव, भन्ते, बहुतरं हिमवतो पब्बतराजस्स यदिदं परिक्खीणं परियादिन्नं; अप्पमत्तिका सत्त सासपमत्तियो पासाणसक्खरा अवसिट्ठा। सङ्खम्पि न उपेन्ति, उपनिधम्पि न उपेन्ति, कलभागम्पि न उपेन्ति हिमवतो पब्बतराजस्स परिक्खीणं परियादिन्नं उपनिधाय सत्त सासपमत्तियो पासाणसक्खरा अवसिट्ठा’’ति। ‘‘एवमेव खो, भिक्खवे, अरियसावकस्स दिट्ठिसम्पन्नस्स पुग्गलस्स अभिसमेताविनो एतदेव बहुतरं दुक्खं यदिदं परिक्खीणं परियादिन्नं; अप्पमत्तकं अवसिट्ठम्। सङ्खम्पि न उपेति, उपनिधम्पि न उपेति, कलभागम्पि न उपेति पुरिमं दुक्खक्खन्धं परिक्खीणं परियादिन्नं उपनिधाय यदिदं सत्तक्खत्तुपरमता; यो ‘इदं दुक्ख’न्ति यथाभूतं पजानाति…पे॰… ‘अयं दुक्खनिरोधगामिनी पटिपदा’ति यथाभूतं पजानाति’’।
‘‘तस्मातिह , भिक्खवे, ‘इदं दुक्ख’न्ति योगो करणीयो…पे॰… ‘अयं दुक्खनिरोधगामिनी पटिपदा’ति योगो करणीयो’’ति। दसमम्।
अभिसमयवग्गो छट्ठो।
तस्सुद्दानं –
नखसिखा पोक्खरणी, संभेज्ज अपरे दुवे।
पथवी द्वे समुद्दा द्वे, द्वेमा च पब्बतूपमाति॥