०५ ५ पपातवग्गो

१. लोकचिन्तासुत्तम्

११११. एकं समयं भगवा राजगहे विहरति वेळुवने कलन्दकनिवापे। तत्र खो भगवा भिक्खू आमन्तेसि – ‘‘भूतपुब्बं, भिक्खवे, अञ्ञतरो पुरिसो राजगहा निक्खमित्वा ‘लोकचिन्तं चिन्तेस्सामी’ति येन सुमागधा पोक्खरणी तेनुपसङ्कमि; उपसङ्कमित्वा सुमागधाय पोक्खरणिया तीरे निसीदि लोकचिन्तं चिन्तेन्तो। अद्दसा खो, भिक्खवे, सो पुरिसो सुमागधाय पोक्खरणिया तीरे चतुरङ्गिनिं सेनं [चतुरङ्गिनिसेनं (क॰)] भिसमुळालं [भिसमूलालं (पी॰ क॰)] पविसन्तम्। दिस्वानस्स एतदहोसि – ‘उम्मत्तोस्मि नामाहं, विचेतोस्मि नामाहं! यं लोके नत्थि तं मया दिट्ठ’’’न्ति।
‘‘अथ खो सो, भिक्खवे, पुरिसो नगरं पविसित्वा महाजनकायस्स आरोचेसि – ‘उम्मत्तोस्मि नामाहं, भन्ते, विचेतोस्मि नामाहं, भन्ते! यं लोके नत्थि तं मया दिट्ठ’’’न्ति। ‘‘कथं पन त्वं, अम्भो पुरिस, उम्मत्तो कथं विचेतो? किञ्च लोके नत्थि यं तया दिट्ठ’’न्ति? ‘‘इधाहं, भन्ते, राजगहा निक्खमित्वा ‘लोकचिन्तं चिन्तेस्सामी’ति येन सुमागधा पोक्खरणी तेनुपसङ्कमिं; उपसङ्कमित्वा सुमागधाय पोक्खरणिया तीरे निसीदिं लोकचिन्तं चिन्तेन्तो। अद्दसं ख्वाहं, भन्ते, सुमागधाय पोक्खरणिया तीरे चतुरङ्गिनिं सेनं भिसमुळालं पविसन्तम्। एवं ख्वाहं, भन्ते, उम्मत्तो एवं विचेतो। इदञ्च लोके नत्थि यं मया दिट्ठ’’न्ति। ‘‘तग्घ त्वं, अम्भो पुरिस, उम्मत्तो तग्घ विचेतो। इदञ्च लोके नत्थि यं तया दिट्ठ’’न्ति।
‘‘तं खो पन, भिक्खवे, सो पुरिसो भूतंयेव अद्दस, नो अभूतम्। भूतपुब्बं, भिक्खवे, देवासुरसङ्गामो समुपब्यूळ्हो अहोसि। तस्मिं खो पन, भिक्खवे, सङ्गामे देवा जिनिंसु, असुरा पराजिनिंसु। पराजिता च खो, भिक्खवे, असुरा भीता भिसमुळालेन असुरपुरं पविसिंसु देवानंयेव मोहयमाना।
‘‘तस्मातिह, भिक्खवे, मा लोकचिन्तं चिन्तेथ – ‘सस्सतो लोको’ति वा ‘असस्सतो लोको’ति वा, ‘अन्तवा लोको’ति वा ‘अनन्तवा लोको’ति वा, ‘तं जीवं तं सरीर’न्ति वा ‘अञ्ञं जीवं अञ्ञं सरीर’न्ति वा, ‘होति तथागतो परं मरणा’ति वा ‘न होति तथागतो परं मरणा’ति वा, ‘होति च न च होति तथागतो परं मरणा’ति वा, ‘नेव होति न न होति तथागतो परं मरणा’ति वा। तं किस्स हेतु? नेसा, भिक्खवे, चिन्ता अत्थसंहिता नादिब्रह्मचरियका न निब्बिदाय न विरागाय न निरोधाय न उपसमाय न अभिञ्ञाय न सम्बोधाय न निब्बानाय संवत्तति।
‘‘चिन्तेन्ता खो तुम्हे, भिक्खवे, ‘इदं दुक्ख’न्ति चिन्तेय्याथ…पे॰… ‘अयं दुक्खनिरोधगामिनी पटिपदा’ति चिन्तेय्याथ। तं किस्स हेतु? एसा, भिक्खवे, चिन्ता अत्थसंहिता एसा आदिब्रह्मचरियका एसा निब्बिदाय विरागाय निरोधाय उपसमाय अभिञ्ञाय सम्बोधाय निब्बानाय संवत्तति।
‘‘तस्मातिह, भिक्खवे, ‘इदं दुक्ख’न्ति योगो करणीयो…पे॰… ‘अयं दुक्खनिरोधगामिनी पटिपदा’ति योगो करणीयो’’ति। पठमम्।

२. पपातसुत्तम्

१११२. एकं समयं भगवा राजगहे विहरति गिज्झकूटे पब्बते। अथ खो भगवा भिक्खू आमन्तेसि – ‘‘आयाम, भिक्खवे, येन पटिभानकूटो तेनुपसङ्कमिस्साम दिवाविहाराया’’ति। ‘‘एवं, भन्ते’’ति खो ते भिक्खू भगवतो पच्चस्सोसुम्। अथ खो भगवा सम्बहुलेहि भिक्खूहि सद्धिं येन पटिभानकूटो तेनुपसङ्कमि। अद्दसा खो अञ्ञतरो भिक्खु पटिभानकूटे महन्तं पपातम्। दिस्वान भगवन्तं एतदवोच – ‘‘महा वतायं, भन्ते, पपातो सुभयानको, भन्ते, पपातो। अत्थि नु खो, भन्ते, इमम्हा पपाता अञ्ञो पपातो महन्ततरो च भयानकतरो चा’’ति? ‘‘अत्थि खो, भिक्खु, इमम्हा पपाता अञ्ञो पपातो महन्ततरो च भयानकतरो चा’’ति।
‘‘कतमो पन, भन्ते, इमम्हा पपाता अञ्ञो पपातो महन्ततरो च भयानकतरो चा’’ति? ‘‘ये हि केचि, भिक्खवे, समणा वा ब्राह्मणा वा ‘इदं दुक्ख’न्ति यथाभूतं नप्पजानन्ति, ‘अयं दुक्खसमुदयो’ति यथाभूतं नप्पजानन्ति, ‘अयं दुक्खनिरोधो’ति यथाभूतं नप्पजानन्ति, ‘अयं दुक्खनिरोधगामिनी पटिपदा’ति यथाभूतं नप्पजानन्ति, ते जातिसंवत्तनिकेसु सङ्खारेसु अभिरमन्ति, जरासंवत्तनिकेसु सङ्खारेसु अभिरमन्ति , मरणसंवत्तनिकेसु सङ्खारेसु अभिरमन्ति, सोकपरिदेवदुक्खदोमनस्सुपायाससंवत्तनिकेसु सङ्खारेसु अभिरमन्ति। ते जातिसंवत्तनिकेसु सङ्खारेसु अभिरता जरासंवत्तनिकेसु सङ्खारेसु अभिरता मरणसंवत्तनिकेसु सङ्खारेसु अभिरता सोकपरिदेवदुक्खदोमनस्सुपायाससंवत्तनिकेसु सङ्खारेसु अभिरता जातिसंवत्तनिकेपि सङ्खारे अभिसङ्खरोन्ति, जरासंवत्तनिकेपि सङ्खारे अभिसङ्खरोन्ति, मरणसंवत्तनिकेपि सङ्खारे अभिसङ्खरोन्ति, सोकपरिदेवदुक्खदोमनस्सुपायाससंवत्तनिकेपि सङ्खारे अभिसङ्खरोन्ति। ते जातिसंवत्तनिकेपि सङ्खारे अभिसङ्खरित्वा जरासंवत्तनिकेपि सङ्खारे अभिसङ्खरित्वा मरणसंवत्तनिकेपि सङ्खारे अभिसङ्खरित्वा सोकपरिदेवदुक्खदोमनस्सुपायाससंवत्तनिकेपि सङ्खारे अभिसङ्खरित्वा जातिपपातम्पि पपतन्ति, जरापपातम्पि पपतन्ति, मरणपपातम्पि पपतन्ति, सोकपरिदेवदुक्खदोमनस्सुपायासपपातम्पि पपतन्ति। ते न परिमुच्चन्ति जातिया जराय मरणेन सोकेहि परिदेवेहि दुक्खेहि दोमनस्सेहि उपायासेहि। ‘न परिमुच्चन्ति दुक्खस्मा’ति वदामि’’।
‘‘ये च खो केचि, भिक्खवे, समणा वा ब्राह्मणा वा ‘इदं दुक्ख’न्ति यथाभूतं पजानन्ति…पे॰… ‘अयं दुक्खनिरोधगामिनी पटिपदा’ति यथाभूतं पजानन्ति, ते जातिसंवत्तनिकेसु सङ्खारेसु नाभिरमन्ति, जरासंवत्तनिकेसु सङ्खारेसु नाभिरमन्ति, मरणसंवत्तनिकेसु सङ्खारेसु नाभिरमन्ति, सोकपरिदेवदुक्खदोमनस्सुपायाससंवत्तनिकेसु सङ्खारेसु नाभिरमन्ति। ते जातिसंवत्तनिकेसु सङ्खारेसु अनभिरता, जरासंवत्तनिकेसु सङ्खारेसु अनभिरता, मरणसंवत्तनिकेसु सङ्खारेसु अनभिरता, सोकपरिदेवदुक्खदोमनस्सुपायाससंवत्तनिकेसु सङ्खारेसु अनभिरता, जातिसंवत्तनिकेपि सङ्खारे नाभिसङ्खरोन्ति, जरासंवत्तनिकेपि सङ्खारे नाभिसङ्खरोन्ति, मरणसंवत्तनिकेपि सङ्खारे नाभिसङ्खरोन्ति, सोकपरिदेवदुक्खदोमनस्सुपायाससंवत्तनिकेपि सङ्खारे नाभिसङ्खरोन्ति। ते जातिसंवत्तनिकेपि सङ्खारे अनभिसङ्खरित्वा, जरासंवत्तनिकेपि सङ्खारे अनभिसङ्खरित्वा, मरणसंवत्तनिकेपि सङ्खारे अनभिसङ्खरित्वा, सोकपरिदेवदुक्खदोमनस्सुपायाससंवत्तनिकेपि सङ्खारे अनभिसङ्खरित्वा, जातिपपातम्पि नप्पपतन्ति, जरापपातम्पि नप्पपतन्ति, मरणपपातम्पि नप्पपतन्ति, सोकपरिदेवदुक्खदोमनस्सुपायासपपातम्पि नप्पपतन्ति। ते परिमुच्चन्ति जातिया जराय मरणेन सोकेहि परिदेवेहि दुक्खेहि दोमनस्सेहि उपायासेहि। ‘परिमुच्चन्ति दुक्खस्मा’ति वदामि’’।
‘‘तस्मातिह, भिक्खवे, ‘इदं दुक्ख’न्ति योगो करणीयो…पे॰… ‘अयं दुक्खनिरोधगामिनी पटिपदा’ति योगो करणीयो’’ति। दुतियम्।

३. महापरिळाहसुत्तम्

१११३. ‘‘अत्थि, भिक्खवे, महापरिळाहो नाम निरयो। तत्थ यं किञ्चि चक्खुना रूपं पस्सति, अनिट्ठरूपञ्ञेव पस्सति नो इट्ठरूपं; अकन्तरूपञ्ञेव पस्सति नो कन्तरूपं; अमनापरूपञ्ञेव पस्सति नो मनापरूपम्। यं किञ्चि सोतेन सद्दं सुणाति…पे॰… यं किञ्चि कायेन फोट्ठब्बं फुसति…पे॰… यं किञ्चि मनसा धम्मं विजानाति, अनिट्ठरूपञ्ञेव विजानाति नो इट्ठरूपं; अकन्तरूपञ्ञेव विजानाति नो कन्तरूपं; अमनापरूपञ्ञेव विजानाति नो मनापरूप’’न्ति।
एवं वुत्ते अञ्ञतरो भिक्खु भगवन्तं एतदवोच – ‘‘महा वत सो, भन्ते, परिळाहो, सुमहा वत सो, भन्ते, परिळाहो! अत्थि नु खो, भन्ते, एतम्हा परिळाहा अञ्ञो परिळाहो महन्ततरो चेव भयानकतरो चा’’ति? ‘‘अत्थि खो, भिक्खु, एतम्हा परिळाहा अञ्ञो परिळाहो महन्ततरो च भयानकतरो चा’’ति।
‘‘कतमो पन, भन्ते, एतम्हा परिळाहा अञ्ञो परिळाहो महन्ततरो च भयानकतरो चा’’ति? ‘‘ये हि केचि, भिक्खवे, समणा वा ब्राह्मणा वा ‘इदं दुक्ख’न्ति यथाभूतं नप्पजानन्ति…पे॰… ‘अयं दुक्खनिरोधगामिनी पटिपदा’ति यथाभूतं नप्पजानन्ति, ते जातिसंवत्तनिकेसु सङ्खारेसु अभिरमन्ति…पे॰… अभिरता…पे॰… अभिसङ्खरोन्ति…पे॰… अभिसङ्खरित्वा जातिपरिळाहेनपि परिडय्हन्ति, जरापरिळाहेनपि परिडय्हन्ति, मरणपरिळाहेनपि परिडय्हन्ति, सोकपरिदेवदुक्खदोमनस्सुपायासपरिळाहेनपि परिडय्हन्ति । ते न परिमुच्चन्ति जातिया जराय मरणेन सोकेहि परिदेवेहि दुक्खेहि दोमनस्सेहि उपायासेहि। ‘न परिमुच्चन्ति दुक्खस्मा’ति वदामि’’।
‘‘ये च खो केचि, भिक्खवे, समणा वा ब्राह्मणा वा ‘इदं दुक्ख’न्ति यथाभूतं पजानन्ति…पे॰… ‘अयं दुक्खनिरोधगामिनी पटिपदा’ति यथाभूतं पजानन्ति। ते जातिसंवत्तनिकेसु सङ्खारेसु नाभिरमन्ति…पे॰… अनभिरता…पे॰… नाभिसङ्खरोन्ति…पे॰… अनभिसङ्खरित्वा जातिपरिळाहेनपि न परिडय्हन्ति, जरापरिळाहेनपि न परिडय्हन्ति, मरणपरिळाहेनपि न परिडय्हन्ति, सोकपरिदेवदुक्खदोमनस्सुपायासपरिळाहेनपि न परिडय्हन्ति। ते परिमुच्चन्ति जातिया जराय मरणेन सोकेहि परिदेवेहि दुक्खेहि दोमनस्सेहि उपायासेहि। ‘परिमुच्चन्ति दुक्खस्मा’ति वदामि’’।
‘‘तस्मातिह, भिक्खवे, ‘इदं दुक्ख’न्ति योगो करणीयो…पे॰… ‘अयं दुक्खनिरोधगामिनी पटिपदा’ति योगो करणीयो’’ति। ततियम्।

४. कूटागारसुत्तम्

१११४. ‘‘यो हि, भिक्खवे [यो च खो भिक्खवे (स्या॰ क॰)], एवं वदेय्य – ‘अहं दुक्खं अरियसच्चं यथाभूतं अनभिसमेच्च…पे॰… दुक्खनिरोधगामिनिं पटिपदं अरियसच्चं यथाभूतं अनभिसमेच्च सम्मा दुक्खस्सन्तं करिस्सामी’ति – नेतं ठानं विज्जति।
‘‘सेय्यथापि , भिक्खवे, यो एवं वदेय्य – ‘अहं कूटागारस्स हेट्ठिमं घरं अकरित्वा उपरिमं घरं आरोपेस्सामी’ति – नेतं ठानं विज्जति; एवमेव खो, भिक्खवे, यो एवं वदेय्य – ‘अहं दुक्खं अरियसच्चं यथाभूतं अनभिसमेच्च…पे॰… दुक्खनिरोधगामिनिं पटिपदं अरियसच्चं यथाभूतं अनभिसमेच्च सम्मा दुक्खस्सन्तं करिस्सामी’ति – नेतं ठानं विज्जति।
‘‘यो च खो, भिक्खवे, एवं वदेय्य – ‘अहं दुक्खं अरियसच्चं यथाभूतं अभिसमेच्च…पे॰… दुक्खनिरोधगामिनिं पटिपदं अरियसच्चं यथाभूतं अभिसमेच्च सम्मा दुक्खस्सन्तं करिस्सामी’ति – ठानमेतं विज्जति।
‘‘सेय्यथापि, भिक्खवे, यो एवं वदेय्य – ‘अहं कूटागारस्स हेट्ठिमं घरं करित्वा उपरिमं घरं आरोपेस्सामी’ति – ठानमेतं विज्जति; एवमेव खो , भिक्खवे, यो एवं वदेय्य – ‘अहं दुक्खं अरियसच्चं यथाभूतं अभिसमेच्च…पे॰… दुक्खनिरोधगामिनिं पटिपदं अरियसच्चं यथाभूतं अभिसमेच्च सम्मा दुक्खस्सन्तं करिस्सामी’ति – ठानमेतं विज्जति।
‘‘तस्मातिह , भिक्खवे, ‘इदं दुक्ख’न्ति योगो करणीयो…पे॰… ‘अयं दुक्खनिरोधगामिनी पटिपदा’ति योगो करणीयो’’ति। चतुत्थम्।

५. वालसुत्तम्

१११५. एकं समयं भगवा वेसालियं विहरति महावने कूटागारसालायम्। अथ खो आयस्मा आनन्दो पुब्बण्हसमयं निवासेत्वा पत्तचीवरमादाय वेसालिं पिण्डाय पाविसि। अद्दसा खो आयस्मा आनन्दो सम्बहुले लिच्छविकुमारके सन्थागारे उपासनं करोन्ते, दूरतोव सुखुमेन ताळच्छिग्गळेन असनं अतिपातेन्ते, पोङ्खानुपोङ्खं [पोखानुपोखं (स्या॰ कं॰)] अविराधितम्। दिस्वानस्स एतदहोसि – ‘‘सिक्खिता वतिमे लिच्छविकुमारका, सुसिक्खिता वतिमे लिच्छविकुमारका; यत्र हि नाम दूरतोव सुखुमेन ताळच्छिग्गळेन असनं अतिपातेस्सन्ति पोङ्खानुपोङ्खं अविराधित’’न्ति।
अथ खो आयस्मा आनन्दो वेसालिं पिण्डाय चरित्वा पच्छाभत्तं पिण्डपातपटिक्कन्तो येन भगवा तेनुपसङ्कमि; उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं निसीदि। एकमन्तं निसिन्नो खो आयस्मा आनन्दो भगवन्तं एतदवोच – ‘‘इधाहं, भन्ते, पुब्बण्हसमयं निवासेत्वा पत्तचीवरमादाय वेसालिं पिण्डाय पाविसिम्। अद्दसं ख्वाहं, भन्ते सम्बहुले लिच्छविकुमारके सन्थागारे उपासनं करोन्ते दूरतोव सुखुमेन ताळच्छिग्गळेन असनं अतिपातेन्ते पोङ्खानुपोङ्खं अविराधितं’। दिस्वान मे एतदहोसि – ‘‘सिक्खिता वतिमे लिच्छविकुमारका, सुसिक्खिता वतिमे लिच्छविकुमारका; यत्र हि नाम दूरतोव सुखुमेन ताळच्छिग्गळेन असनं अतिपातेस्सन्ति पोङ्खानुपोङ्खं अविराधित’’न्ति।
‘‘तं किं मञ्ञसि, आनन्द, कतमं नु खो दुक्करतरं वा दुरभिसम्भवतरं वा – यो दूरतोव सुखुमेन ताळच्छिग्गळेन असनं अतिपातेय्य पोङ्खानुपोङ्खं अविराधितं, यो वा सत्तधा भिन्नस्स वालस्स कोटिया कोटिं पटिविज्झेय्या’’ति? ‘‘एतदेव, भन्ते, दुक्करतरञ्चेव दुरभिसम्भवतरञ्च यो वा [यो (सी॰)] सत्तधा भिन्नस्स वालस्स कोटिया कोटिं पटिविज्झेय्या’’ति। ‘‘अथ खो [अथ खो ते (स्या॰ कं॰)], आनन्द, दुप्पटिविज्झतरं पटिविज्झन्ति, ये ‘इदं दुक्ख’न्ति यथाभूतं पटिविज्झन्ति…पे॰… ‘अयं दुक्खनिरोधगामिनी पटिपदा’ति यथाभूतं पटिविज्झन्ति’’।
‘‘तस्मातिहानन्द, ‘इदं दुक्ख’न्ति योगो करणीयो…पे॰… ‘अयं दुक्खनिरोधगामिनी पटिपदा’ति योगो करणीयो’’ति। पञ्चमम्।

६. अन्धकारसुत्तम्

१११६. ‘‘अत्थि, भिक्खवे, लोकन्तरिका अघा असंवुता अन्धकारा अन्धकारतिमिसा, यत्थमिमेसं चन्दिमसूरियानं एवंमहिद्धिकानं एवं महानुभावानं आभाय नानुभोन्ती’’ति।
एवं वुत्ते अञ्ञतरो भिक्खु भगवन्तं एतदवोच – ‘‘महा वत सो, भन्ते, अन्धकारो, सुमहा वत सो, भन्ते, अन्धकारो! अत्थि नु खो, भन्ते, एतम्हा अन्धकारा अञ्ञो अन्धकारो महन्ततरो च भयानकतरो चा’’ति? ‘‘अत्थि खो, भिक्खु, एतम्हा अन्धकारा अञ्ञो अन्धकारो महन्ततरो च भयानकतरो चा’’ति।
‘‘कतमो पन, भन्ते, एतम्हा अन्धकारा अञ्ञो अन्धकारो महन्ततरो च भयानकतरो चा’’ति? ‘‘ये हि केचि, भिक्खु, समणा वा ब्राह्मणा वा ‘इदं दुक्ख’न्ति यथाभूतं नप्पजानन्ति…पे॰… ‘अयं दुक्खनिरोधगामिनी पटिपदा’ति यथाभूतं नप्पजानन्ति, ते जातिसंवत्तनिकेसु सङ्खारेसु अभिरमन्ति…पे॰… अभिरता…पे॰… अभिसङ्खरोन्ति…पे॰… अभिसङ्खरित्वा जातन्धकारम्पि पपतन्ति, जरन्धकारम्पि पपतन्ति, मरणन्धकारम्पि पपतन्ति, सोकपरिदेवदुक्खदोमनस्सुपायासन्धकारम्पि पपतन्ति। ते न परिमुच्चन्ति जातिया जराय मरणेन सोकेहि परिदेवेहि दुक्खेहि दोमनस्सेहि उपायासेहि। ‘न परिमुच्चन्ति दुक्खस्मा’ति वदामि’’।
‘‘ये च खो केचि, भिक्खु, समणा वा ब्राह्मणा वा ‘इदं दुक्ख’न्ति यथाभूतं पजानन्ति…पे॰… ‘अयं दुक्खनिरोधगामिनी पटिपदा’ति यथाभूतं पजानन्ति, ते जातिसंवत्तनिकेसु सङ्खारेसु नाभिरमन्ति…पे॰… अनभिरता…पे॰… नाभिसङ्खरोन्ति…पे॰… अनभिसङ्खरित्वा जातन्धकारम्पि नप्पपतन्ति , जरन्धकारम्पि नप्पपतन्ति, मरणन्धकारम्पि नप्पपतन्ति, सोकपरिदेवदुक्खदोमनस्सुपायासन्धकारम्पि नप्पपतन्ति। ते परिमुच्चन्ति जातिया जराय मरणेन सोकेहि परिदेवेहि दुक्खेहि दोमनस्सेहि उपायासेहि। ‘परिमुच्चन्ति दुक्खस्मा’ति वदामि’’।
‘‘तस्मातिह, भिक्खवे, ‘इदं दुक्ख’न्ति योगो करणीयो…पे॰… ‘अयं दुक्खनिरोधगामिनी पटिपदा’ति योगो करणीयो’’ति। छट्ठम्।

७. पठमछिग्गळयुगसुत्तम्

१११७. ‘‘सेय्यथापि, भिक्खवे, पुरिसो महासमुद्दे एकच्छिग्गळं युगं पक्खिपेय्य। तत्रापिस्स काणो कच्छपो। सो वस्ससतस्स वस्ससतस्स अच्चयेन सकिं सकिं उम्मुज्जेय्य। तं किं मञ्ञथ, भिक्खवे, अपि नु खो काणो कच्छपो वस्ससतस्स वस्ससतस्स अच्चयेन सकिं सकिं उम्मुज्जन्तो अमुस्मिं एकच्छिग्गळे युगे गीवं पवेसेय्या’’ति? ‘‘यदि नून, भन्ते, कदाचि करहचि दीघस्स अद्धुनो अच्चयेना’’ति।
‘‘खिप्पतरं खो सो, भिक्खवे, काणो कच्छपो वस्ससतस्स वस्ससतस्स अच्चयेन सकिं सकिं उम्मुज्जन्तो अमुस्मिं एकच्छिग्गळे युगे गीवं पवेसेय्य, न त्वेवाहं, भिक्खवे, सकिं विनिपातगतेन बालेन [विनीतगतेन बहुलेन (क॰)] मनुस्सत्तं वदामि’’।
तं किस्स हेतु? न हेत्थ, भिक्खवे, अत्थि धम्मचरिया, समचरिया, कुसलकिरिया, पुञ्ञकिरिया। अञ्ञमञ्ञखादिका एत्थ, भिक्खवे, वत्तति दुब्बलखादिका। तं किस्स हेतु? अदिट्ठत्ता, भिक्खवे, चतुन्नं अरियसच्चानम्। कतमेसं चतुन्नं? दुक्खस्स अरियसच्चस्स…पे॰… दुक्खनिरोधगामिनिया पटिपदाय अरियसच्चस्स।
‘‘तस्मातिह, भिक्खवे, ‘इदं दुक्ख’न्ति योगो करणीयो…पे॰… ‘अयं दुक्खनिरोधगामिनी पटिपदा’ति योगो करणीयो’’ति। सत्तमम्।

८. दुतियछिग्गळयुगसुत्तम्

१११८. ‘‘सेय्यथापि , भिक्खवे, अयं महापथवी एकोदका अस्स। तत्र पुरिसो एकच्छिग्गळं युगं पक्खिपेय्य। तमेनं पुरत्थिमो वातो पच्छिमेन संहरेय्य, पच्छिमो वातो पुरत्थिमेन संहरेय्य, उत्तरो वातो दक्खिणेन संहरेय्य, दक्खिणो वातो उत्तरेन संहरेय्य। तत्रस्स काणो कच्छपो। सो वस्ससतस्स वस्ससतस्स अच्चयेन सकिं सकिं उम्मुज्जेय्य। तं किं मञ्ञथ, भिक्खवे, अपि नु खो काणो कच्छपो वस्ससतस्स वस्ससतस्स अच्चयेन सकिं सकिं उम्मुज्जन्तो अमुस्मिं एकच्छिग्गळे युगे गीवं पवेसेय्या’’ति? ‘‘अधिच्चमिदं, भन्ते, यं सो काणो कच्छपो वस्ससतस्स वस्ससतस्स अच्चयेन सकिं सकिं उम्मुज्जन्तो अमुस्मिं एकच्छिग्गळे युगे गीवं पवेसेय्या’’ति।
‘‘एवं अधिच्चमिदं, भिक्खवे, यं मनुस्सत्तं लभति। एवं अधिच्चमिदं, भिक्खवे, यं तथागतो लोके उप्पज्जति अरहं सम्मासम्बुद्धो। एवं अधिच्चमिदं, भिक्खवे, यं तथागतप्पवेदितो धम्मविनयो लोके दिब्बति। तस्सिदं [तयिदं (?)], भिक्खवे, मनुस्सत्तं लद्धं, तथागतो लोके उप्पन्नो अरहं सम्मासम्बुद्धो, तथागतप्पवेदितो च धम्मविनयो लोके दिब्बति।
‘‘तस्मातिह, भिक्खवे, ‘इदं दुक्ख’न्ति योगो करणीयो…पे॰… ‘अयं दुक्खनिरोधगामिनी पटिपदा’ति योगो करणीयो’’ति। अट्ठमम्।

९. पठमसिनेरुपब्बतराजसुत्तम्

१११९. ‘‘सेय्यथापि, भिक्खवे, पुरिसो सिनेरुस्स पब्बतराजस्स सत्त मुग्गमत्तियो पासाणसक्खरा उपनिक्खिपेय्य। तं किं मञ्ञथ, भिक्खवे , कतमं नु खो बहुतरं – या वा [या च] सत्त मुग्गमत्तियो पासाणसक्खरा उपनिक्खित्ता, यो वा [यो च (स्या॰ कं॰ पी॰ क॰) सं॰ नि॰ २.८४] सिनेरुपब्बतराजा’’ति? ‘‘एतदेव, भन्ते, बहुतरं, यदिदं – सिनेरुपब्बतराजा; अप्पमत्तिका सत्त मुग्गमत्तियो पासाणसक्खरा उपनिक्खित्ता। सङ्खम्पि न उपेन्ति, उपनिधम्पि न उपेन्ति, कलभागम्पि न उपेन्ति सिनेरुपब्बतराजानं उपनिधाय सत्त मुग्गमत्तियो पासाणसक्खरा उपनिक्खित्ता’’ति। ‘‘एवमेव खो, भिक्खवे, अरियसावकस्स दिट्ठिसम्पन्नस्स पुग्गलस्स अभिसमेताविनो एतदेव बहुतरं दुक्खं यदिदं परिक्खीणं परियादिन्नं; अप्पमत्तकं अवसिट्ठम्। सङ्खम्पि न उपेति, उपनिधम्पि न उपेति, कलभागम्पि न उपेति, पुरिमं दुक्खक्खन्धं परिक्खीणं परियादिन्नं उपनिधाय यदिदं सत्तक्खत्तुपरमता; यो ‘इदं दुक्ख’न्ति यथाभूतं पजानाति…पे॰… ‘अयं दुक्खनिरोधगामिनी पटिपदा’ति यथाभूतं पजानाति’’।
‘‘तस्मातिह, भिक्खवे, ‘इदं दुक्ख’न्ति योगो करणीयो…पे॰… ‘अयं दुक्खनिरोधगामिनी पटिपदा’ति योगो करणीयो’’ति। नवमम्।

१०. दुतियसिनेरुपब्बतराजसुत्तम्

११२०. ‘‘सेय्यथापि, भिक्खवे, सिनेरुपब्बतराजायं परिक्खयं परियादानं गच्छेय्य, ठपेत्वा सत्त मुग्गमत्तियो पासाणसक्खरा। तं किं मञ्ञथ, भिक्खवे, कतमं नु खो बहुतरं – यं वा सिनेरुस्स पब्बतराजस्स परिक्खीणं परियादिन्नं, या वा सत्त मुग्गमत्तियो पासाणसक्खरा अवसिट्ठा’’ति? ‘‘एतदेव, भन्ते, बहुतरं सिनेरुस्स पब्बतराजस्स यदिदं परिक्खीणं परियादिन्नं; अप्पमत्तिका सत्त मुग्गमत्तियो पासाणसक्खरा अवसिट्ठा। सङ्खम्पि न उपेन्ति, उपनिधम्पि न उपेन्ति, कलभागम्पि न उपेन्ति सिनेरुस्स पब्बतराजस्स परिक्खीणं परियादिन्नं उपनिधाय सत्त मुग्गमत्तियो पासाणसक्खरा अवसिट्ठा’’ति। ‘‘एवमेव खो, भिक्खवे, अरियसावकस्स दिट्ठिसम्पन्नस्स पुग्गलस्स अभिसमेताविनो एतदेव बहुतरं दुक्खं यदिदं परिक्खीणं परियादिन्नं; अप्पमत्तकं अवसिट्ठम्। सङ्खम्पि न उपेति, उपनिधम्पि न उपेति, कलभागम्पि न उपेति, पुरिमं दुक्खक्खन्धं परिक्खीणं परियादिन्नं उपनिधाय यदिदं सत्तक्खत्तुपरमता; यो ‘इदं दुक्ख’न्ति यथाभूतं पजानाति…पे॰… ‘अयं दुक्खनिरोधगामिनी पटिपदा’ति यथाभूतं पजानाति’’।
‘‘तस्मातिह, भिक्खवे, ‘इदं दुक्ख’न्ति योगो करणीयो…पे॰… ‘अयं दुक्खनिरोधगामिनी पटिपदा’ति योगो करणीयो’’ति। दसमम्।
पपातवग्गो पञ्चमो।
तस्सुद्दानं –
चिन्ता पपातो परिळाहो, कूटं वालन्धकारो च।
छिग्गळेन च द्वे वुत्ता, सिनेरु अपरे दुवेति॥