०४ ४ सीसपावनवग्गो

१. सीसपावनसुत्तम्

११०१. एकं समयं भगवा कोसम्बियं विहरति सीसपावने [सिंसपावने (सी॰ पी॰)]। अथ खो भगवा परित्तानि सीसपापण्णानि पाणिना गहेत्वा भिक्खू आमन्तेसि – ‘‘तं किं मञ्ञथ, भिक्खवे, कतमं नु खो बहुतरं – यानि वा मया परित्तानि सीसपापण्णानि पाणिना गहितानि यदिदं उपरि सीसपावने’’ति? ‘‘अप्पमत्तकानि , भन्ते, भगवता परित्तानि सीसपापण्णानि पाणिना गहितानि; अथ खो एतानेव बहुतरानि यदिदं उपरि सीसपावने’’ति। ‘‘एवमेव खो, भिक्खवे, एतदेव बहुतरं यं वो मया अभिञ्ञाय अनक्खातम्। कस्मा चेतं, भिक्खवे, मया अनक्खातं? न हेतं, भिक्खवे, अत्थसंहितं नादिब्रह्मचरियकं न निब्बिदाय न विरागाय न निरोधाय न उपसमाय न अभिञ्ञाय न सम्बोधाय न निब्बानाय संवत्तति; तस्मा तं मया अनक्खातं’’।
‘‘किञ्च, भिक्खवे, मया अक्खातं? ‘इदं दुक्ख’न्ति, भिक्खवे, मया अक्खातं, ‘अयं दुक्खसमुदयो’ति मया अक्खातं, ‘अयं दुक्खनिरोधो’ति मया अक्खातं, ‘अयं दुक्खनिरोधगामिनी पटिपदा’ति मया अक्खातं’’।
‘‘कस्मा चेतं, भिक्खवे, मया अक्खातं? एतञ्हि, भिक्खवे, अत्थसंहितं एतं आदिब्रह्मचरियकं एतं निब्बिदाय विरागाय निरोधाय उपसमाय अभिञ्ञाय सम्बोधाय निब्बानाय संवत्तति; तस्मा तं मया अक्खातम्।
‘‘तस्मातिह, भिक्खवे, ‘इदं दुक्ख’न्ति योगो करणीयो…पे॰… ‘अयं दुक्खनिरोधगामिनी पटिपदा’ति योगो करणीयो’’ति। पठमम्।

२. खदिरपत्तसुत्तम्

११०२. ‘‘यो, भिक्खवे, एवं वदेय्य – ‘अहं दुक्खं अरियसच्चं यथाभूतं अनभिसमेच्च, दुक्खसमुदयं अरियसच्चं यथाभूतं अनभिसमेच्च, दुक्खनिरोधं अरियसच्चं यथाभूतं अनभिसमेच्च, दुक्खनिरोधगामिनिं पटिपदं अरियसच्चं यथाभूतं अनभिसमेच्च सम्मा दुक्खस्सन्तं करिस्सामी’ति – नेतं ठानं विज्जति।
‘‘सेय्यथापि , भिक्खवे, यो एवं वदेय्य – ‘अहं खदिरपत्तानं वा सरलपत्तानं [पलासपत्तानं (सी॰ स्या॰ कं॰ पी॰)] वा आमलकपत्तानं वा पुटं करित्वा उदकं वा तालपत्तं वा आहरिस्सामी’ति – नेतं ठानं विज्जति; एवमेव खो, भिक्खवे, यो एवं वदेय्य – ‘अहं दुक्खं अरियसच्चं यथाभूतं अनभिसमेच्च…पे॰… दुक्खनिरोधगामिनिं पटिपदं अरियसच्चं यथाभूतं अनभिसमेच्च सम्मा दुक्खस्सन्तं करिस्सामी’ति – नेतं ठानं विज्जति।
‘‘यो च खो, भिक्खवे, एवं वदेय्य – ‘अहं दुक्खं अरियसच्चं यथाभूतं अभिसमेच्च, दुक्खसमुदयं अरियसच्चं यथाभूतं अभिसमेच्च, दुक्खनिरोधं अरियसच्चं यथाभूतं अभिसमेच्च, दुक्खनिरोधगामिनिं पटिपदं अरियसच्चं यथाभूतं अभिसमेच्च सम्मा दुक्खस्सन्तं करिस्सामी’ति – ठानमेतं विज्जति।
‘‘सेय्यथापि, भिक्खवे, यो एवं वदेय्य – ‘अहं पदुमपत्तानं वा पलासपत्तानं वा मालुवपत्तानं वा पुटं करित्वा उदकं वा तालपत्तं वा आहरिस्सामी’ति – ठानमेतं विज्जति; एवमेव खो, भिक्खवे, यो एवं वदेय्य – ‘अहं दुक्खं अरियसच्चं यथाभूतं अभिसमेच्च …पे॰… दुक्खनिरोधगामिनिं पटिपदं अरियसच्चं यथाभूतं अभिसमेच्च सम्मा दुक्खस्सन्तं करिस्सामी’ति – ठानमेतं विज्जति।
‘‘तस्मातिह, भिक्खवे, ‘इदं दुक्ख’न्ति योगो करणीयो…पे॰… ‘अयं दुक्खनिरोधगामिनी पटिपदा’ति योगो करणीयो’’ति। दुतियम्।

३. दण्डसुत्तम्

११०३. ‘‘सेय्यथापि, भिक्खवे, दण्डो उपरिवेहासं खित्तो सकिम्पि मूलेन निपतति, सकिम्पि अग्गेन निपतति; एवमेव खो, भिक्खवे, अविज्जानीवरणा सत्ता तण्हासंयोजना सन्धावन्ता संसरन्ता [तण्हासंयोजनबन्धा सन्धावता (क॰)] सकिम्पि अस्मा लोका परं लोकं गच्छन्ति, सकिम्पि परस्मा लोका इमं लोकं आगच्छन्ति। तं किस्स हेतु? अदिट्ठत्ता, भिक्खवे, चतुन्नं अरियसच्चानम्। कतमेसं चतुन्नं? दुक्खस्स अरियसच्चस्स…पे॰… दुक्खनिरोधगामिनिया पटिपदाय अरियसच्चस्स।
‘‘तस्मातिह , भिक्खवे, ‘इदं दुक्ख’न्ति योगो करणीयो…पे॰… ‘अयं दुक्खनिरोधगामिनी पटिपदा’ति योगो करणीयो’’ति। ततियम्।

४. चेलसुत्तम्

११०४. ‘‘आदित्ते , भिक्खवे, चेले वा सीसे वा किमस्स करणीय’’न्ति? ‘‘आदित्ते, भन्ते, चेले वा सीसे वा, तस्सेव चेलस्स वा सीसस्स वा निब्बापनाय अधिमत्तो छन्दो च वायामो च उस्साहो च उस्सोळ्ही च अप्पटिवानी च सति च सम्पजञ्ञञ्च करणीय’’न्ति।
‘‘आदित्तं, भिक्खवे, चेलं वा सीसं वा अज्झुपेक्खित्वा अमनसिकरित्वा अनभिसमेतानं चतुन्नं अरियसच्चानं यथाभूतं अभिसमयाय अधिमत्तो छन्दो च वायामो च उस्साहो च उस्सोळ्ही च अप्पटिवानी च सति च सम्पजञ्ञञ्च करणीयम्। कतमेसं चतुन्नं? दुक्खस्स अरियसच्चस्स…पे॰… दुक्खनिरोधगामिनिया पटिपदाय अरियसच्चस्स।
‘‘तस्मातिह, भिक्खवे, ‘इदं दुक्ख’न्ति योगो करणीयो…पे॰… ‘अयं दुक्खनिरोधगामिनी पटिपदा’ति योगो करणीयो’’ति। चतुत्थम्।

५. सत्तिसतसुत्तम्

११०५. ‘‘सेय्यथापि, भिक्खवे, पुरिसो वस्ससतायुको वस्ससतजीवी। तमेनं एवं वदेय्य – ‘एहम्भो पुरिस, पुब्बण्हसमयं तं सत्तिसतेन हनिस्सन्ति, मज्झन्हिकसमयं सत्तिसतेन हनिस्सन्ति, सायन्हसमयं सत्तिसतेन हनिस्सन्ति। सो खो त्वं, अम्भो पुरिस, दिवसे दिवसे तीहि तीहि सत्तिसतेहि हञ्ञमानो वस्ससतायुको वस्ससतजीवी वस्ससतस्स अच्चयेन अनभिसमेतानि चत्तारि अरियसच्चानि अभिसमेस्ससी’’’ति।
‘‘अत्थवसिकेन, भिक्खवे, कुलपुत्तेन अलं उपगन्तुम्। तं किस्स हेतु? अनमतग्गोयं, भिक्खवे, संसारो; पुब्बा कोटि नप्पञ्ञायति सत्तिप्पहारानं असिप्पहारानं उसुप्पहारानं फरसुप्पहारानं [असिप्पहारानं फरसुप्पहारानं (क॰)]। एवञ्चेतं, भिक्खवे, अस्स। न खो पनाहं, भिक्खवे, सह दुक्खेन, सह दोमनस्सेन चतुन्नं अरियसच्चानं अभिसमयं वदामि; अपि चाहं, भिक्खवे, सहाव सुखेन, सहाव सोमनस्सेन चतुन्नं अरियसच्चानं अभिसमयं वदामि। कतमेसं चतुन्नं? दुक्खस्स अरियसच्चस्स…पे॰… दुक्खनिरोधगामिनिया पटिपदाय अरियसच्चस्स।
‘‘तस्मातिह , भिक्खवे, ‘इदं दुक्ख’न्ति योगो करणीयो…पे॰… ‘अयं दुक्खनिरोधगामिनी पटिपदा’ति योगो करणीयो’’ति। पञ्चमम्।

६. पाणसुत्तम्

११०६. ‘‘सेय्यथापि, भिक्खवे, पुरिसो यं इमस्मिं जम्बुदीपे तिणकट्ठसाखापलासं तच्छेत्वा एकज्झं संहरेय्य; एकज्झं संहरित्वा सूलं करेय्य। सूलं करित्वा ये महासमुद्दे महन्तका पाणा ते महन्तकेसु सूलेसु आवुनेय्य, ये महासमुद्दे मज्झिमका पाणा ते मज्झिमकेसु सूलेसु आवुनेय्य, ये महासमुद्दे सुखुमका पाणा ते सुखुमकेसु सूलेसु आवुनेय्य। अपरियादिन्ना च, भिक्खवे, महासमुद्दे ओळारिका पाणा अस्सु।
‘‘अथ इमस्मिं जम्बुदीपे तिणकट्ठसाखापलासं परिक्खयं परियादानं गच्छेय्य। इतो बहुतरा खो, भिक्खवे, महासमुद्दे सुखुमका पाणा, ये न सुकरा सूलेसु आवुनितुम्। तं किस्स हेतु? सुखुमत्ता , भिक्खवे, अत्तभावस्स। एवं महा खो, भिक्खवे, अपायो। एवं महन्तस्मा खो, भिक्खवे, अपायस्मा परिमुत्तो दिट्ठिसम्पन्नो पुग्गलो ‘इदं दुक्ख’न्ति यथाभूतं पजानाति…पे॰… ‘अयं दुक्खनिरोधगामिनी पटिपदा’ति यथाभूतं पजानाति।
‘‘तस्मातिह, भिक्खवे, ‘इदं दुक्ख’न्ति योगो करणीयो…पे॰… ‘अयं दुक्खनिरोधगामिनी पटिपदा’ति योगो करणीयो’’ति। छट्ठम्।

७. पठमसूरियसुत्तम्

११०७. ‘‘सूरियस्स [सुरियस्स (सी॰ स्या॰ कं॰ पी॰)], भिक्खवे, उदयतो एतं पुब्बङ्गमं एतं पुब्बनिमित्तं, यदिदं – अरुणुग्गम्। एवमेव खो, भिक्खवे, भिक्खुनो चतुन्नं अरियसच्चानं यथाभूतं अभिसमयाय एतं पुब्बङ्गमं एतं पुब्बनिमित्तं, यदिदं – सम्मादिट्ठि। तस्सेतं भिक्खवे, भिक्खुनो पाटिकङ्खं – ‘इदं दुक्ख’न्ति यथाभूतं पजानिस्सति…पे॰… ‘अयं दुक्खनिरोधगामिनी पटिपदा’ति यथाभूतं पजानिस्सति।
‘‘तस्मातिह, भिक्खवे, ‘इदं दुक्ख’न्ति योगो करणीयो…पे॰… ‘अयं दुक्खनिरोधगामिनी पटिपदा’ति योगो करणीयो’’ति। सत्तमम्।

८. दुतियसूरियसुत्तम्

११०८. ‘‘यावकीवञ्च , भिक्खवे, चन्दिमसूरिया लोके नुप्पज्जन्ति, नेव ताव महतो आलोकस्स पातुभावो होति महतो ओभासस्स। अन्धतमं तदा होति अन्धकारतिमिसा । नेव ताव रत्तिन्दिवा [रत्तिदिवा (क॰)] पञ्ञायन्ति, न मासद्धमासा पञ्ञायन्ति, न उतुसंवच्छरा पञ्ञायन्ति।
‘‘यतो च खो, भिक्खवे, चन्दिमसूरिया लोके उप्पज्जन्ति, अथ महतो आलोकस्स पातुभावो होति महतो ओभासस्स। नेव अन्धकारतमं तदा होति न अन्धकारतिमिसा। अथ रत्तिन्दिवा पञ्ञायन्ति, मासद्धमासा पञ्ञायन्ति, उतुसंवच्छरा पञ्ञायन्ति। एवमेव खो, भिक्खवे, यावकीवञ्च तथागतो लोके नुप्पज्जति अरहं सम्मासम्बुद्धो, नेव ताव महतो आलोकस्स पातुभावो होति महतो ओभासस्स। अन्धतमं तदा होति अन्धकारतिमिसा। नेव ताव चतुन्नं अरियसच्चानं आचिक्खणा होति देसना पञ्ञापना पट्ठपना विवरणा विभजना उत्तानीकम्मम्।
‘‘यतो च खो, भिक्खवे, तथागतो लोके उप्पज्जति अरहं सम्मासम्बुद्धो, अथ महतो आलोकस्स पातुभावो होति महतो ओभासस्स। नेव अन्धतमं तदा होति न अन्धकारतिमिसा। अथ खो चतुन्नं अरियसच्चानं आचिक्खणा होति देसना पञ्ञापना पट्ठपना विवरणा विभजना उत्तानीकम्मम्। कतमेसं चतुन्नं? दुक्खस्स अरियसच्चस्स…पे॰… दुक्खनिरोधगामिनिया पटिपदाय अरियसच्चस्स ।
‘‘तस्मातिह, भिक्खवे, ‘इदं दुक्ख’न्ति योगो करणीयो…पे॰… ‘अयं दुक्खनिरोधगामिनी पटिपदा’ति योगो करणीयो’’ति। अट्ठमम्।

९. इन्दखीलसुत्तम्

११०९. ‘‘ये हि केचि, भिक्खवे, समणा वा ब्राह्मणा वा ‘इदं दुक्ख’न्ति यथाभूतं नप्पजानन्ति…पे॰… ‘अयं दुक्खनिरोधगामिनी पटिपदा’ति यथाभूतं नप्पजानन्ति, ते अञ्ञस्स समणस्स वा ब्राह्मणस्स वा मुखं उल्लोकेन्ति [ओलोकेन्ति (सी॰ स्या॰)] – ‘अयं नून भवं जानं जानाति, पस्सं पस्सती’’’ति।
‘‘सेय्यथापि , भिक्खवे, तूलपिचु वा कप्पासपिचु वा लहुको वातूपादानो समे भूमिभागे निक्खित्तो। तमेनं पुरत्थिमो वातो पच्छिमेन संहरेय्य, पच्छिमो वातो पुरत्थिमेन संहरेय्य, उत्तरो वातो दक्खिणेन संहरेय्य, दक्खिणो वातो उत्तरेन संहरेय्य। तं किस्स हेतु? लहुकत्ता, भिक्खवे, कप्पासपिचुनो। एवमेव खो, भिक्खवे, ये हि केचि समणा वा ब्राह्मणा वा ‘इदं दुक्ख’न्ति यथाभूतं नप्पजानन्ति…पे॰… ‘अयं दुक्खनिरोधगामिनी पटिपदा’ति यथाभूतं नप्पजानन्ति, ते अञ्ञस्स समणस्स वा ब्राह्मणस्स वा मुखं उल्लोकेन्ति – ‘अयं नून भवं जानं जानाति, पस्सं पस्सती’ति। तं किस्स हेतु? अदिट्ठत्ता, भिक्खवे, चतुन्नं अरियसच्चानम्।
‘‘ये च खो केचि, भिक्खवे, समणा वा ब्राह्मणा वा ‘इदं दुक्ख’न्ति यथाभूतं पजानन्ति…पे॰… ‘अयं दुक्खनिरोधगामिनी पटिपदा’ति यथाभूतं पजानन्ति, ते न अञ्ञस्स समणस्स वा ब्राह्मणस्स वा मुखं उल्लोकेन्ति – ‘अयं नून भवं जानं जानाति, पस्सं पस्सती’’’ति।
‘‘सेय्यथापि, भिक्खवे, अयोखीलो वा इन्दखीलो वा गम्भीरनेमो सुनिखातो अचलो असम्पकम्पी। पुरत्थिमाय चेपि दिसाय आगच्छेय्य भुसा वातवुट्ठि, नेव सङ्कम्पेय्य [नेव नं सङ्कम्पेय्य (सी॰ पी॰)] न सम्पकम्पेय्य न सम्पचालेय्य; पच्छिमाय चेपि दिसाय…पे॰… उत्तराय चेपि दिसाय…पे॰… दक्खिणाय चेपि दिसाय आगच्छेय्य भुसा वातवुट्ठि, नेव सङ्कम्पेय्य न सम्पकम्पेय्य न सम्पचालेय्य। तं किस्स हेतु? गम्भीरत्ता, भिक्खवे, नेमस्स सुनिखातत्ता इन्दखीलस्स। एवमेव खो, भिक्खवे, ये च खो केचि समणा वा ब्राह्मणा वा ‘इदं दुक्ख’न्ति यथाभूतं पजानन्ति…पे॰… अयं दुक्खनिरोधगामिनी पटिपदा’ति यथाभूतं पजानन्ति, ते न अञ्ञस्स समणस्स वा ब्राह्मणस्स वा मुखं उल्लोकेन्ति – ‘अयं नून भवं जानं जानाति, पस्सं पस्सती’ति। तं किस्स हेतु? सुदिट्ठत्ता, भिक्खवे, चतुन्नं अरियसच्चानम्। कतमेसं चतुन्नं? दुक्खस्स अरियसच्चस्स…पे॰… दुक्खनिरोधगामिनिया पटिपदाय अरियसच्चस्स।
‘‘तस्मातिह, भिक्खवे, ‘इदं दुक्ख’न्ति योगो करणीयो…पे॰… ‘अयं दुक्खनिरोधगामिनी पटिपदा’ति योगो करणीयो’’ति। नवमम्।

१०. वादत्थिकसुत्तम्

१११०. ‘‘यो हि कोचि, भिक्खवे, भिक्खु ‘इदं दुक्ख’न्ति यथाभूतं पजानाति…पे॰… ‘अयं दुक्खनिरोधगामिनी पटिपदा’ति यथाभूतं पजानाति, पुरत्थिमाय चेपि दिसाय आगच्छेय्य समणो वा ब्राह्मणो वा वादत्थिको वादगवेसी – ‘वादमस्स आरोपेस्सामी’ति, तं वत सहधम्मेन सङ्कम्पेस्सति वा सम्पकम्पेस्सति वा सम्पचालेस्सति वाति – नेतं ठानं विज्जति। पच्छिमाय चेपि दिसाय…पे॰… उत्तराय चेपि दिसाय…पे॰… दक्खिणाय चेपि दिसाय आगच्छेय्य समणो वा ब्राह्मणो वा वादत्थिको वादगवेसी – ‘वादमस्स आरोपेस्सामी’ति, तं वत सहधम्मेन सङ्कम्पेस्सति वा सम्पकम्पेस्सति वा सम्पचालेस्सति वाति – नेतं ठानं विज्जति।
‘‘सेय्यथापि, भिक्खवे, सिलायूपो सोळस कुक्कुको। तस्सस्सु अट्ठ कुक्कु हेट्ठा नेमङ्गमा, अट्ठ कुक्कु उपरिनेमस्स। पुरत्थिमाय चेपि दिसाय आगच्छेय्य भुसा वातवुट्ठि, नेव सङ्कम्पेय्य न सम्पकम्पेय्य न सम्पचालेय्य; पच्छिमाय चेपि दिसाय…पे॰… उत्तराय चेपि दिसाय…पे॰… दक्खिणाय चेपि दिसाय आगच्छेय्य भुसा वातवुट्ठि, नेव सङ्कम्पेय्य न सम्पकम्पेय्य न सम्पचालेय्य। तं किस्स हेतु? गम्भीरत्ता, भिक्खवे, नेमस्स सुनिखातत्ता सिलायूपस्स। एवमेव खो, भिक्खवे, यो हि कोचि भिक्खु ‘इदं दुक्ख’न्ति यथाभूतं पजानाति…पे॰… ‘अयं दुक्खनिरोधगामिनी पटिपदा’ति यथाभूतं पजानाति; पुरत्थिमाय चेपि दिसाय आगच्छेय्य समणो वा ब्राह्मणो वा वादत्थिको वादगवेसी ‘वादमस्स आरोपेस्सामी’ति, तं वत सहधम्मेन सङ्कम्पेस्सति वा सम्पकम्पेस्सति वा सम्पचालेस्सति वाति – नेतं ठानं विज्जति। पच्छिमाय चेपि दिसाय…पे॰… उत्तराय चेपि दिसाय…पे॰… दक्खिणाय चेपि दिसाय आगच्छेय्य समणो वा ब्राह्मणो वा वादत्थिको वादगवेसी – ‘वादमस्स आरोपेस्सामी’ति, तं वत सहधम्मेन सङ्कम्पेस्सति वा सम्पकम्पेस्सति वा सम्पचालेस्सति वाति – नेतं ठानं विज्जति। तं किस्स हेतु? सुदिट्ठत्ता, भिक्खवे, चतुन्नं अरियसच्चानम्। कतमेसं चतुन्नं? दुक्खस्स अरियसच्चस्स…पे॰… दुक्खनिरोधगामिनिया पटिपदाय अरियसच्चस्स।
‘‘तस्मातिह , भिक्खवे, ‘इदं दुक्ख’न्ति योगो करणीयो…पे॰… ‘अयं दुक्खनिरोधगामिनी पटिपदा’ति योगो करणीयो’’ति। दसमम्।
सीसपावनवग्गो चतुत्थो।
तस्सुद्दानं –
सीसपा खदिरो दण्डो, चेला सत्तिसतेन च।
पाणा सुरियूपमा द्वेधा, इन्दखीलो च वादिनोति॥