०३ ३ कोटिगामवग्गो

१. पठमकोटिगामसुत्तम्

१०९१. एकं समयं भगवा वज्जीसु विहरति कोटिगामे। तत्र खो भगवा भिक्खू आमन्तेसि – ‘‘चतुन्नं, भिक्खवे, अरियसच्चानं अननुबोधा अप्पटिवेधा एवमिदं दीघमद्धानं सन्धावितं संसरितं ममञ्चेव तुम्हाकञ्च’’।
‘‘कतमेसं चतुन्नं? दुक्खस्स, भिक्खवे, अरियसच्चस्स अननुबोधा अप्पटिवेधा एवमिदं दीघमद्धानं सन्धावितं संसरितं ममञ्चेव तुम्हाकञ्च। दुक्खसमुदयस्स अरियसच्चस्स…पे॰… दुक्खनिरोधस्स अरियसच्चस्स…पे॰… दुक्खनिरोधगामिनिया पटिपदाय अरियसच्चस्स अननुबोधा अप्पटिवेधा एवमिदं दीघमद्धानं सन्धावितं संसरितं ममञ्चेव तुम्हाकञ्च। तयिदं, भिक्खवे, दुक्खं अरियसच्चं अनुबुद्धं पटिविद्धं, दुक्खसमुदयं अरियसच्चं अनुबुद्धं पटिविद्धं, दुक्खनिरोधं अरियसच्चं अनुबुद्धं पटिविद्धं, दुक्खनिरोधगामिनी पटिपदा अरियसच्चं अनुबुद्धं पटिविद्धं; उच्छिन्ना भवतण्हा, खीणा भवनेत्ति; नत्थिदानि पुनब्भवो’’ति।
इदमवोच भगवा। इदं वत्वान सुगतो अथापरं एतदवोच सत्था –
‘‘चतुन्नं अरियसच्चानं, यथाभूतं अदस्सना।
संसितं [संसरितं (स्या॰ कं॰ क॰) दी॰ नि॰ २.१५५] दीघमद्धानं, तासु तास्वेव जातिसु॥
‘‘तानि [यानि (स्या॰ कं॰ पी॰ क॰)] एतानि दिट्ठानि, भवनेत्ति समूहता।
उच्छिन्नं मूलं दुक्खस्स, नत्थिदानि पुनब्भवो’’ति॥ पठमम्।

२. दुतियकोटिगामसुत्तम्

१०९२. ‘‘ये हि केचि, भिक्खवे, समणा वा ब्राह्मणा वा ‘इदं दुक्ख’न्ति यथाभूतं नप्पजानन्ति, ‘अयं दुक्खसमुदयो’ति यथाभूतं नप्पजानन्ति, ‘अयं दुक्खनिरोधो’ति यथाभूतं नप्पजानन्ति, ‘अयं दुक्खनिरोधगामिनी पटिपदा’ति यथाभूतं नप्पजानन्ति, न मे ते, भिक्खवे, समणा वा ब्राह्मणा वा समणेसु वा समणसम्मता ब्राह्मणेसु वा ब्राह्मणसम्मता, न च पनेते आयस्मन्तो सामञ्ञत्थं वा ब्रह्मञ्ञत्थं वा दिट्ठेव धम्मे सयं अभिञ्ञा सच्छिकत्वा उपसम्पज्ज विहरन्ति।
‘‘ये च खो केचि, भिक्खवे, समणा वा ब्राह्मणा वा ‘इदं दुक्ख’न्ति यथाभूतं पजानन्ति, ‘अयं दुक्खसमुदयो’ति यथाभूतं पजानन्ति, ‘अयं दुक्खनिरोधो’ति यथाभूतं पजानन्ति, ‘अयं दुक्खनिरोधगामिनी पटिपदा’ति यथाभूतं पजानन्ति, ते खो मे, भिक्खवे, समणा वा ब्राह्मणा वा समणेसु चेव समणसम्मता ब्राह्मणेसु च ब्राह्मणसम्मता, ते च पनायस्मन्तो सामञ्ञत्थञ्च ब्रह्मञ्ञत्थञ्च दिट्ठेव धम्मे सयं अभिञ्ञा सच्छिकत्वा उपसम्पज्ज विहरन्ती’’ति।
इदमवोच भगवा। इदं वत्वान सुगतो अथापरं एतदवोच सत्था –
‘‘ये दुक्खं नप्पजानन्ति, अथो दुक्खस्स सम्भवम्।
यत्थ च सब्बसो दुक्खं, असेसं उपरुज्झति॥
‘‘तञ्च मग्गं न जानन्ति, दुक्खूपसमगामिनम्।
चेतोविमुत्तिहीना ते, अथो पञ्ञाविमुत्तिया।
अभब्बा ते अन्तकिरियाय, ते वे जातिजरूपगा॥
‘‘ये च दुक्खं पजानन्ति, अथो दुक्खस्स सम्भवम्।
यत्थ च सब्बसो दुक्खं, असेसं उपरुज्झति॥
‘‘तञ्च मग्गं पजानन्ति, दुक्खूपसमगामिनम्।
चेतोविमुत्तिसम्पन्ना, अथो पञ्ञाविमुत्तिया।
सब्बा ते अन्तकिरियाय, न ते जातिजरूपगा’’ति॥ दुतियम्।

३. सम्मासम्बुद्धसुत्तम्

१०९३. सावत्थिनिदानम्। चत्तारिमानि, भिक्खवे, अरियसच्चानि। कतमानि चत्तारि? दुक्खं अरियसच्चं…पे॰… दुक्खनिरोधगामिनी पटिपदा अरियसच्चं – इमानि खो, भिक्खवे, चत्तारि अरियसच्चानि। इमेसं खो, भिक्खवे, चतुन्नं अरियसच्चानं यथाभूतं अभिसम्बुद्धत्ता तथागतो ‘अरहं सम्मासम्बुद्धो’ति वुच्चति।
‘‘तस्मातिह, भिक्खवे, ‘इदं दुक्ख’न्ति योगो करणीयो…पे॰… ‘अयं दुक्खनिरोधगामिनी पटिपदा’ति योगो करणीयो’’ति। ततियम्।

४. अरहन्तसुत्तम्

१०९४. सावत्थिनिदानम्। ये हि केचि, भिक्खवे, अतीतमद्धानं अरहन्तो सम्मासम्बुद्धा यथाभूतं अभिसम्बुज्झिंसु, सब्बे ते चत्तारि अरियसच्चानि यथाभूतं अभिसम्बुज्झिंसु। ये हि [येपि हि (बहूसु)] केचि, भिक्खवे, अनागतमद्धानं अरहन्तो सम्मासम्बुद्धा यथाभूतं अभिसम्बुज्झिस्सन्ति, सब्बे ते चत्तारि अरियसच्चानि यथाभूतं अभिसम्बुज्झिस्सन्ति। ये हि केचि, भिक्खवे, एतरहि अरहन्तो सम्मासम्बुद्धा यथाभूतं अभिसम्बुज्झन्ति, सब्बे ते चत्तारि अरियसच्चानि यथाभूतं अभिसम्बुज्झन्ति।
‘‘कतमानि चत्तारि? दुक्खं अरियसच्चं, दुक्खसमुदयं अरियसच्चं, दुक्खनिरोधं अरियसच्चं, दुक्खनिरोधगामिनी पटिपदा अरियसच्चम्। ये हि, केचि, भिक्खवे, अतीतमद्धानं अरहन्तो सम्मासम्बुद्धा यथाभूतं अभिसम्बुज्झिंसु…पे॰… अभिसम्बुज्झिस्सन्ति…पे॰… अभिसम्बुज्झन्ति, सब्बे ते इमानि चत्तारि अरियसच्चानि यथाभूतं अभिसम्बुज्झन्ति।
‘‘तस्मातिह, भिक्खवे, ‘इदं दुक्ख’न्ति योगो करणीयो…पे॰… ‘अयं दुक्खनिरोधगामिनी पटिपदा’ति योगो करणीयो’’ति। चतुत्थम्।

५. आसवक्खयसुत्तम्

१०९५. ‘‘जानतोहं, भिक्खवे, पस्सतो आसवानं खयं वदामि, नो अजानतो अपस्सतो। किञ्च, भिक्खवे, जानतो पस्सतो आसवानं खयो होति? ‘इदं दुक्ख’न्ति, भिक्खवे, जानतो पस्सतो आसवानं खयो होति, ‘अयं दुक्खसमुदयो’ति जानतो पस्सतो आसवानं खयो होति, ‘अयं दुक्खनिरोधो’ति जानतो पस्सतो आसवानं खयो होति, ‘अयं दुक्खनिरोधगामिनी पटिपदा’ति जानतो पस्सतो आसवानं खयो होति। एवं खो, भिक्खवे, जानतो एवं पस्सतो आसवानं खयो होति।
‘‘तस्मातिह, भिक्खवे, ‘इदं दुक्ख’न्ति योगो करणीयो…पे॰… ‘अयं दुक्खनिरोधगामिनी पटिपदा’ति योगो करणीयो’’ति। पञ्चमम्।

६. मित्तसुत्तम्

१०९६. ‘‘ये हि केचि, भिक्खवे, अनुकम्पेय्याथ, ये च सोतब्बं मञ्ञेय्युं – मित्ता वा अमच्चा वा ञाती वा सालोहिता वा – ते वो, भिक्खवे, चतुन्नं अरियसच्चानं यथाभूतं अभिसमयाय समादपेतब्बा निवेसेतब्बा पतिट्ठापेतब्बा।
‘‘कतमेसं चतुन्नं? दुक्खस्स अरियसच्चस्स, दुक्खसमुदयस्स अरियसच्चस्स, दुक्खनिरोधस्स अरियसच्चस्स, दुक्खनिरोधगामिनिया पटिपदाय अरियसच्चस्स। ये हि केचि, भिक्खवे, अनुकम्पेय्याथ, ये च सोतब्बं मञ्ञेय्युं – मित्ता वा अमच्चा वा ञाती वा सालोहिता वा ते वो, भिक्खवे, इमेसं चतुन्नं अरियसच्चानं यथाभूतं अभिसमयाय समादपेतब्बा निवेसेतब्बा पतिट्ठापेतब्बा।
‘‘तस्मातिह, भिक्खवे, ‘इदं दुक्ख’न्ति योगो करणीयो…पे॰… ‘अयं दुक्खनिरोधगामिनी पटिपदा’ति योगो करणीयो’’ति। छट्ठम्।

७. तथसुत्तम्

१०९७. ‘‘चत्तारिमानि, भिक्खवे, अरियसच्चानि। कतमानि चत्तारि? दुक्खं अरियसच्चं, दुक्खसमुदयं अरियसच्चं, दुक्खनिरोधं अरियसच्चं, दुक्खनिरोधगामिनी पटिपदा अरियसच्चं – इमानि खो, भिक्खवे, चत्तारि अरियसच्चानि तथानि अवितथानि अनञ्ञथानि; तस्मा ‘अरियसच्चानी’ति वुच्चन्ति।
‘‘तस्मातिह, भिक्खवे, ‘इदं दुक्ख’न्ति योगो करणीयो…पे॰… ‘अयं दुक्खनिरोधगामिनी पटिपदा’ति योगो करणीयो’’ति। सत्तमम्।

८. लोकसुत्तम्

१०९८. ‘‘चत्तारिमानि, भिक्खवे, अरियसच्चानि। कतमानि चत्तारि? दुक्खं अरियसच्चं, दुक्खसमुदयं अरियसच्चं, दुक्खनिरोधं अरियसच्चं, दुक्खनिरोधगामिनी पटिपदा अरियसच्चम्। सदेवके लोके समारके सब्रह्मके सस्समणब्राह्मणिया पजाय सदेवमनुस्साय तथागतो अरियो; तस्मा ‘अरियसच्चानी’ति वुच्चन्ति’’।
‘‘तस्मातिह, भिक्खवे, ‘इदं दुक्ख’न्ति योगो करणीयो…पे॰… ‘अयं दुक्खनिरोधगामिनी पटिपदा’ति योगो करणीयो’’ति। अट्ठमम्।

९. परिञ्ञेय्यसुत्तम्

१०९९. ‘‘चत्तारिमानि , भिक्खवे, अरियसच्चानि। कतमानि चत्तारि? दुक्खं अरियसच्चं, दुक्खसमुदयं अरियसच्चं, दुक्खनिरोधं अरियसच्चं, दुक्खनिरोधगामिनी पटिपदा अरियसच्चं – इमानि खो, भिक्खवे, चत्तारि अरियसच्चानि। इमेसं खो, भिक्खवे, चतुन्नं अरियसच्चानं अत्थि अरियसच्चं परिञ्ञेय्यं, अत्थि अरियसच्चं पहातब्बं, अत्थि अरियसच्चं सच्छिकातब्बं, अत्थि अरियसच्चं भावेतब्बम्।
‘‘कतमञ्च, भिक्खवे, अरियसच्चं परिञ्ञेय्यं? दुक्खं, भिक्खवे, अरियसच्चं परिञ्ञेय्यं, दुक्खसमुदयं अरियसच्चं पहातब्बं, दुक्खनिरोधं अरियसच्चं सच्छिकातब्बं, दुक्खनिरोधगामिनी पटिपदा अरियसच्चं भावेतब्बम्।
‘‘तस्मातिह, भिक्खवे, ‘इदं दुक्ख’न्ति योगो करणीयो…पे॰… ‘अयं दुक्खनिरोधगामिनी पटिपदा’ति योगो करणीयो’’ति। नवमम्।

१०. गवम्पतिसुत्तम्

११००. एकं समयं सम्बहुला थेरा भिक्खू चेतेसु [चेतियेसु (स्या॰)] विहरन्ति सहञ्चनिके [सहजनिये (सी॰ स्या॰ कं॰)]। तेन खो पन समयेन सम्बहुलानं थेरानं भिक्खूनं पच्छाभत्तं पिण्डपातपटिक्कन्तानं मण्डलमाळे सन्निसिन्नानं सन्निपतितानं अयमन्तराकथा उदपादि – ‘‘यो नु खो, आवुसो, दुक्खं पस्सति दुक्खसमुदयम्पि सो पस्सति, दुक्खनिरोधम्पि पस्सति, दुक्खनिरोधगामिनिं पटिपदम्पि पस्सती’’ति।
एवं वुत्ते आयस्मा गवम्पति थेरो [गवम्पतित्थेरो (स्या॰ कं॰)] भिक्खू एतदवोच – ‘‘सम्मुखा मेतं, आवुसो, भगवतो सुतं, सम्मुखा पटिग्गहितं – ‘यो , भिक्खवे, दुक्खं पस्सति दुक्खसमुदयम्पि सो पस्सति, दुक्खनिरोधम्पि पस्सति, दुक्खनिरोधगामिनिं पटिपदम्पि पस्सति। यो दुक्खसमुदयं पस्सति दुक्खम्पि सो पस्सति, दुक्खनिरोधम्पि पस्सति, दुक्खनिरोधगामिनिं पटिपदम्पि पस्सति। यो दुक्खनिरोधं पस्सति दुक्खम्पि सो पस्सति, दुक्खसमुदयम्पि पस्सति, दुक्खनिरोधगामिनिं पटिपदम्पि पस्सति। यो दुक्खनिरोधगामिनिं पटिपदं पस्सति दुक्खम्पि सो पस्सति, दुक्खसमुदयम्पि पस्सति, दुक्खनिरोधम्पि पस्सती’’’ति। दसमम्।
कोटिगामवग्गो ततियो।
तस्सुद्दानं –
द्वे वज्जी सम्मासम्बुद्धो, अरहं आसवक्खयो।
मित्तं तथा च लोको च, परिञ्ञेय्यं गवम्पतीति॥