०१ १ समाधिवग्गो

१. समाधिसुत्तम्

१०७१. सावत्थिनिदानम्। ‘‘समाधिं, भिक्खवे, भावेथ। समाहितो, भिक्खवे, भिक्खु यथाभूतं पजानाति। किञ्च यथाभूतं पजानाति? ‘इदं दुक्ख’न्ति यथाभूतं पजानाति, ‘अयं दुक्खसमुदयो’ति यथाभूतं पजानाति, ‘अयं दुक्खनिरोधो’ति यथाभूतं पजानाति, ‘अयं दुक्खनिरोधगामिनी पटिपदा’ति यथाभूतं पजानाति। समाधिं, भिक्खवे, भावेथ। समाहितो, भिक्खवे, भिक्खु यथाभूतं पजानाति’’।
‘‘तस्मातिह, भिक्खवे, ‘इदं दुक्ख’न्ति योगो करणीयो, ‘अयं दुक्खसमुदयो’ति योगो करणीयो, ‘अयं दुक्खनिरोधो’ति योगो करणीयो, ‘अयं दुक्खनिरोधगामिनी पटिपदा’ति योगो करणीयो’’ति। पठमम्।

२. पटिसल्लानसुत्तम्

१०७२. ‘‘पटिसल्लाने, भिक्खवे, योगमापज्जथ। पटिसल्लीनो, भिक्खवे, भिक्खु यथाभूतं पजानाति। किञ्च यथाभूतं पजानाति? ‘इदं दुक्ख’न्ति यथाभूतं पजानाति, ‘अयं दुक्खसमुदयो’ति यथाभूतं पजानाति, ‘अयं दुक्खनिरोधो’ति यथाभूतं पजानाति, ‘अयं दुक्खनिरोधगामिनी पटिपदा’ति यथाभूतं पजानाति। पटिसल्लाने , भिक्खवे, योगमापज्जथ। पटिसल्लीनो, भिक्खवे, भिक्खु यथाभूतं पजानाति।
‘‘तस्मातिह , भिक्खवे, ‘इदं दुक्ख’न्ति योगो करणीयो, ‘अयं दुक्खसमुदयो’ति योगो करणीयो, ‘अयं दुक्खनिरोधो’ति योगो करणीयो, ‘अयं दुक्खनिरोधगामिनी पटिपदा’ति योगो करणीयो’’ति। दुतियम्।

३. पठमकुलपुत्तसुत्तम्

१०७३. ‘‘ये हि केचि, भिक्खवे, अतीतमद्धानं कुलपुत्ता सम्मा अगारस्मा अनगारियं पब्बजिंसु, सब्बे ते चतुन्नं अरियसच्चानं यथाभूतं अभिसमयाय। ये हि केचि, भिक्खवे, अनागतमद्धानं कुलपुत्ता सम्मा अगारस्मा अनगारियं पब्बजिस्सन्ति, सब्बे ते चतुन्नं अरियसच्चानं यथाभूतं अभिसमयाय। ये हि केचि, भिक्खवे, एतरहि कुलपुत्ता सम्मा अगारस्मा अनगारियं पब्बजन्ति, सब्बे ते चतुन्नं अरियसच्चानं यथाभूतं अभिसमयाय।
‘‘कतमेसं चतुन्नं? दुक्खस्स अरियसच्चस्स दुक्खसमुदयस्स अरियसच्चस्स दुक्खनिरोधस्स अरियसच्चस्स दुक्खनिरोधगामिनिया पटिपदाय अरियसच्चस्स। ये हि केचि, भिक्खवे, अतीतमद्धानं कुलपुत्ता सम्मा अगारस्मा अनगारियं पब्बजिंसु…पे॰… पब्बजिस्सन्ति…पे॰… पब्बजन्ति, सब्बे ते इमेसंयेव चतुन्नं अरियसच्चानं यथाभूतं अभिसमयाय।
‘‘तस्मातिह, भिक्खवे, ‘इदं दुक्ख’न्ति योगो करणीयो, ‘अयं दुक्खसमुदयो’ति योगो करणीयो, ‘अयं दुक्खनिरोधो’ति योगो करणीयो, ‘अयं दुक्खनिरोधगामिनी पटिपदा’ति योगो करणीयो’’ति। ततियम्।

४. दुतियकुलपुत्तसुत्तम्

१०७४. ‘‘ये हि केचि, भिक्खवे, अतीतमद्धानं कुलपुत्ता सम्मा अगारस्मा अनगारियं पब्बजिता यथाभूतं अभिसमेसुं, सब्बे ते चत्तारि अरियसच्चानि यथाभूतं अभिसमेसुम्। ये हि केचि, भिक्खवे, अनागतमद्धानं कुलपुत्ता सम्मा अगारस्मा अनगारियं पब्बजिता यथाभूतं अभिसमेस्सन्ति, सब्बे ते चत्तारि अरियसच्चानि यथाभूतं अभिसमेस्सन्ति। ये हि केचि, भिक्खवे, एतरहि कुलपुत्ता सम्मा अगारस्मा अनगारियं पब्बजिता यथाभूतं अभिसमेन्ति, सब्बे ते चत्तारि अरियसच्चानि यथाभूतं अभिसमेन्ति।
‘‘कतमानि चत्तारि? दुक्खं अरियसच्चं, दुक्खसमुदयं अरियसच्चं, दुक्खनिरोधं अरियसच्चं, दुक्खनिरोधगामिनी पटिपदा अरियसच्चम्। ये हि केचि, भिक्खवे, अतीतमद्धानं कुलपुत्ता सम्मा अगारस्मा अनगारियं पब्बजिता यथाभूतं अभिसमेसुं …पे॰… अभिसमेस्सन्ति…पे॰… अभिसमेन्ति, सब्बे ते इमानि चत्तारि अरियसच्चानि यथाभूतं अभिसमेन्ति।
‘‘तस्मातिह, भिक्खवे, ‘इदं दुक्ख’न्ति योगो करणीयो…पे॰… ‘अयं दुक्खनिरोधगामिनी पटिपदा’ति योगो करणीयो’’ति। चतुत्थम्।

५. पठमसमणब्राह्मणसुत्तम्

१०७५. ‘‘ये हि केचि, भिक्खवे, अतीतमद्धानं समणा वा ब्राह्मणा वा यथाभूतं अभिसम्बोज्झिंसु, सब्बे ते चत्तारि अरियसच्चानि यथाभूतं अभिसम्बोज्झिंसु। ये हि केचि, भिक्खवे, अनागतमद्धानं समणा वा ब्राह्मणा वा यथाभूतं अभिसम्बोज्झिस्सन्ति, सब्बे ते चत्तारि अरियसच्चानि यथाभूतं अभिसम्बोज्झिस्सन्ति। ये हि केचि, भिक्खवे, एतरहि समणा वा ब्राह्मणा वा यथाभूतं अभिसम्बोज्झन्ति, सब्बे ते चत्तारि अरियसच्चानि यथाभूतं अभिसम्बोज्झन्ति।
‘‘कतमानि चत्तारि? दुक्खं अरियसच्चं…पे॰… दुक्खनिरोधगामिनी पटिपदा अरियसच्चम्। ये हि केचि, भिक्खवे, अतीतमद्धानं समणा वा ब्राह्मणा वा यथाभूतं अभिसम्बोज्झिंसु…पे॰… अभिसम्बोज्झिस्सन्ति…पे॰… अभिसम्बोज्झन्ति, सब्बे ते इमानि चत्तारि अरियसच्चानि यथाभूतं अभिसम्बोज्झन्ति।
‘‘तस्मातिह , भिक्खवे, ‘इदं दुक्ख’न्ति योगो करणीयो…पे॰… ‘अयं दुक्खनिरोधगामिनी पटिपदा’ति योगो करणीयो’’ति। पञ्चमम्।

६. दुतियसमणब्राह्मणसुत्तम्

१०७६. ‘‘ये हि केचि, भिक्खवे, अतीतमद्धानं समणा वा ब्राह्मणा वा यथाभूतं अभिसम्बुद्धं पकासेसुं, सब्बे ते चत्तारि अरियसच्चानि यथाभूतं अभिसम्बुद्धं पकासेसुम्। ये हि केचि, भिक्खवे, अनागतमद्धानं समणा वा ब्राह्मणा वा यथाभूतं अभिसम्बुद्धं पकासेस्सन्ति, सब्बे ते चत्तारि अरियसच्चानि यथाभूतं अभिसम्बुद्धं पकासेस्सन्ति। ये हि केचि, भिक्खवे, एतरहि समणा वा ब्राह्मणा वा यथाभूतं अभिसम्बुद्धं पकासेन्ति, सब्बे ते चत्तारि अरियसच्चानि यथाभूतं अभिसम्बुद्धं पकासेन्ति।
‘‘कतमानि चत्तारि? दुक्खं अरियसच्चं…पे॰… दुक्खनिरोधगामिनी पटिपदा अरियसच्चम्। ये हि केचि, भिक्खवे, अतीतमद्धानं समणा वा ब्राह्मणा वा यथाभूतं अभिसम्बुद्धं पकासेसुं…पे॰… पकासेस्सन्ति…पे॰… पकासेन्ति, सब्बे ते इमानि चत्तारि अरियसच्चानि यथाभूतं अभिसम्बुद्धं पकासेन्ति।
‘‘तस्मातिह, भिक्खवे, ‘इदं दुक्ख’न्ति योगो करणीयो…पे॰… ‘अयं दुक्खनिरोधगामिनी पटिपदा’ति योगो करणीयो’’ति। छट्ठम्।

७. वितक्कसुत्तम्

१०७७. ‘‘मा, भिक्खवे, पापके अकुसले वितक्के वितक्केय्याथ [वितक्केथ (सी॰ स्या॰ कं॰)], सेय्यथिदं – कामवितक्कं, ब्यापादवितक्कं, विहिंसावितक्कम्। तं किस्स हेतु? नेते, भिक्खवे, वितक्का अत्थसंहिता नादिब्रह्मचरियका न निब्बिदाय न विरागाय न निरोधाय न उपसमाय न अभिञ्ञाय न सम्बोधाय न निब्बानाय संवत्तन्ति।
‘‘वितक्केन्ता च खो तुम्हे, भिक्खवे, ‘इदं दुक्ख’न्ति वितक्केय्याथ, ‘अयं दुक्खसमुदयो’ति वितक्केय्याथ, ‘अयं दुक्खनिरोधो’ति वितक्केय्याथ, ‘अयं दुक्खनिरोधगामिनी पटिपदा’ति वितक्केय्याथ। तं किस्स हेतु? एते, भिक्खवे, वितक्का अत्थसंहिता एते आदिब्रह्मचरियका एते निब्बिदाय विरागाय निरोधाय उपसमाय अभिञ्ञाय सम्बोधाय निब्बानाय संवत्तन्ति।
‘‘तस्मातिह, भिक्खवे, ‘इदं दुक्ख’न्ति योगो करणीयो…पे॰… ‘अयं दुक्खनिरोधगामिनी पटिपदा’ति योगो करणीयो’’ति। सत्तमम्।

८. चिन्तसुत्तम्

१०७८. ‘‘मा, भिक्खवे, पापकं अकुसलं चित्तं चिन्तेय्याथ [चिन्तेथ (सी॰ स्या॰ कं॰)] – ‘सस्सतो लोको’ति वा ‘असस्सतो लोको’ति वा, ‘अन्तवा लोको’ति वा ‘अनन्तवा लोको’ति वा, ‘तं जीवं तं सरीर’न्ति वा ‘अञ्ञं जीवं अञ्ञं सरीर’न्ति वा, ‘होति तथागतो परं मरणा’ति वा ‘न होति तथागतो परं मरणा’ति वा, ‘होति च न च होति तथागतो परं मरणा’ति वा, ‘नेव होति न न होति तथागतो परं मरणा’ति वा। तं किस्स हेतु? नेसा, भिक्खवे, चिन्ता अत्थसंहिता नादिब्रह्मचरियका न निब्बिदाय न विरागाय न निरोधाय न उपसमाय न अभिञ्ञाय न सम्बोधाय न निब्बानाय संवत्तति।
‘‘चिन्तेन्ता च खो तुम्हे, भिक्खवे, ‘इदं दुक्ख’न्ति चिन्तेय्याथ, ‘अयं दुक्खसमुदयो’ति चिन्तेय्याथ, ‘अयं दुक्खनिरोधो’ति चिन्तेय्याथ, ‘अयं दुक्खनिरोधगामिनी पटिपदा’ति चिन्तेय्याथ। तं किस्स हेतु? एसा, भिक्खवे, चिन्ता अत्थसंहिता, एसा आदिब्रह्मचरियका, एसा निब्बिदाय विरागाय निरोधाय उपसमाय अभिञ्ञाय सम्बोधाय निब्बानाय संवत्तति।
‘‘तस्मातिह, भिक्खवे, ‘इदं दुक्ख’न्ति योगो करणीयो…पे॰… ‘अयं दुक्खनिरोधगामिनी पटिपदा’ति योगो करणीयो’’ति। अट्ठमम्।

९. विग्गाहिककथासुत्तम्

१०७९. ‘‘मा , भिक्खवे, विग्गाहिककथं कथेय्याथ [कथेथ (सी॰ स्या॰ कं॰)] – ‘न त्वं इमं धम्मविनयं आजानासि, अहं इमं धम्मविनयं आजानामि। किं त्वं इमं धम्मविनयं आजानिस्ससि! मिच्छापटिपन्नो त्वमसि, अहमस्मि सम्मापटिपन्नो। सहितं मे, असहितं ते। पुरेवचनीयं पच्छा अवच, पच्छावचनीयं पुरे अवच। अधिचिण्णं [अचिण्णं (स्या॰ कं॰ पी॰)] ते विपरावत्तम्। आरोपितो ते वादो, चर वादप्पमोक्खाय। निग्गहितोसि, निब्बेठेहि वा सचे पहोसी’ति। तं किस्स हेतु? नेसा, भिक्खवे, कथा अत्थसंहिता नादिब्रह्मचरियका न निब्बिदाय न विरागाय न निरोधाय न उपसमाय न अभिञ्ञाय न सम्बोधाय न निब्बानाय संवत्तति।
‘‘कथेन्ता च खो तुम्हे, भिक्खवे, ‘इदं दुक्ख’न्ति कथेय्याथ , ‘अयं दुक्खसमुदयो’ति कथेय्याथ, ‘अयं दुक्खनिरोधो’ति कथेय्याथ, ‘अयं दुक्खनिरोधगामिनी पटिपदा’ति कथेय्याथ…पे॰… योगो करणीयो’’ति। नवमम्।

१०. तिरच्छानकथासुत्तम्

१०८०. ‘‘मा , भिक्खवे, अनेकविहितं तिरच्छानकथं कथेय्याथ, सेय्यथिदं – राजकथं चोरकथं महामत्तकथं सेनाकथं, भयकथं युद्धकथं, अन्नकथं पानकथं वत्थकथं सयनकथं मालाकथं गन्धकथं, ञातिकथं यानकथं गामकथं निगमकथं नगरकथं जनपदकथं इत्थिकथं [इत्थिकथं पुरिसकथं (स्या॰ कं॰ पी॰ क॰)] सूरकथं विसिखाकथं कुम्भट्ठानकथं, पुब्बपेतकथं नानत्तकथं, लोकक्खायिकं समुद्दक्खायिकं इतिभवाभवकथं इति वा। तं किस्स हेतु? नेसा, भिक्खवे, कथा अत्थसंहिता नादिब्रह्मचरियका न निब्बिदाय न विरागाय न निरोधाय न उपसमाय न अभिञ्ञाय न सम्बोधाय न निब्बानाय संवत्तति।
‘‘कथेन्ता च खो तुम्हे, भिक्खवे, ‘इदं दुक्ख’न्ति कथेय्याथ, ‘अयं दुक्खसमुदयो’ति कथेय्याथ, ‘अयं दुक्खनिरोधो’ति कथेय्याथ, ‘अयं दुक्खनिरोधगामिनी पटिपदा’ति कथेय्याथ। तं किस्स हेतु? एसा, भिक्खवे, कथा अत्थसंहिता, एसा आदिब्रह्मचरियका, एसा निब्बिदाय विरागाय निरोधाय उपसमाय अभिञ्ञाय सम्बोधाय निब्बानाय संवत्तति।
‘‘तस्मातिह , भिक्खवे, ‘इदं दुक्ख’न्ति योगो करणीयो…पे॰… ‘अयं दुक्खनिरोधगामिनी पटिपदा’ति योगो करणीयो’’ति। दसमम्।
समाधिवग्गो पठमो।
तस्सुद्दानं –
समाधि पटिसल्लाना, कुलपुत्ता अपरे दुवे।
समणब्राह्मणा वितक्कं, चिन्ता विग्गाहिका कथाति॥