०६ ६ सप्पञ्ञवग्गो

१. सगाथकसुत्तम्

१०४७. ‘‘चतूहि , भिक्खवे, धम्मेहि समन्नागतो अरियसावको सोतापन्नो होति अविनिपातधम्मो नियतो सम्बोधिपरायणो।
‘‘कतमेहि चतूहि? इध , भिक्खवे, अरियसावको बुद्धे अवेच्चप्पसादेन समन्नागतो होति – इतिपि सो भगवा…पे॰… सत्था देवमनुस्सानं बुद्धो भगवाति। धम्मे…पे॰… सङ्घे…पे॰… अरियकन्तेहि सीलेहि समन्नागतो होति अखण्डेहि…पे॰… समाधिसंवत्तनिकेहि। इमेहि खो, भिक्खवे, चतूहि धम्मेहि समन्नागतो अरियसावको सोतापन्नो होति अविनिपातधम्मो नियतो सम्बोधिपरायणो’’ति। इदमवोच भगवा। इदं वत्वान सुगतो अथापरं एतदवोच सत्था –
‘‘यस्स सद्धा तथागते, अचला सुप्पतिट्ठिता।
सीलञ्च यस्स कल्याणं, अरियकन्तं पसंसितं॥
‘‘सङ्घे पसादो यस्सत्थि, उजुभूतञ्च दस्सनम्।
अदलिद्दोति तं आहु, अमोघं तस्स जीवितं॥
‘‘तस्मा सद्धञ्च सीलञ्च, पसादं धम्मदस्सनम्।
अनुयुञ्जेथ मेधावी, सरं बुद्धानसासन’’न्ति॥ पठमम्।

२. वस्संवुत्थसुत्तम्

१०४८. एकं समयं भगवा सावत्थियं विहरति जेतवने अनाथपिण्डिकस्स आरामे। तेन खो पन समयेन अञ्ञतरो भिक्खु सावत्थियं वस्संवुत्थो कपिलवत्थुं अनुप्पत्तो होति केनचिदेव करणीयेन। अस्सोसुं खो कापिलवत्थवा सक्या – ‘‘अञ्ञतरो किर भिक्खु सावत्थियं वस्संवुत्थो कपिलवत्थुं अनुप्पत्तो’’ति।
अथ खो कापिलवत्थवा सक्या येन सो भिक्खु तेनुपसङ्कमिंसु; उपसङ्कमित्वा तं भिक्खुं अभिवादेत्वा एकमन्तं निसीदिंसु। एकमन्तं निसिन्ना खो कापिलवत्थवा सक्या तं भिक्खुं एतदवोचुं – ‘‘कच्चि, भन्ते, भगवा अरोगो चेव बलवा चा’’ति? ‘‘अरोगो चावुसो, भगवा बलवा चा’’ति। ‘‘कच्चि पन, भन्ते, सारिपुत्तमोग्गल्लाना अरोगा चेव बलवन्तो चा’’ति? ‘‘सारिपुत्तमोग्गल्लानापि खो, आवुसो, अरोगा चेव बलवन्तो चा’’ति। ‘‘कच्चि पन, भन्ते, भिक्खुसङ्घो अरोगो च बलवा चा’’ति। ‘‘भिक्खुसङ्घोपि खो, आवुसो, अरोगो च बलवा चा’’ति। ‘‘अत्थि पन ते, भन्ते, किञ्चि इमिना अन्तरवस्सेन भगवतो सम्मुखा सुतं सम्मुखा पटिग्गहित’’न्ति? ‘‘सम्मुखा मेतं, आवुसो, भगवतो सुतं सम्मुखा पटिग्गहितं – ‘अप्पका ते, भिक्खवे, भिक्खू ये आसवानं खया अनासवं चेतोविमुत्तिं पञ्ञाविमुत्तिं दिट्ठेव धम्मे सयं अभिञ्ञा सच्छिकत्वा उपसम्पज्ज विहरन्ति। अथ खो एतेव बहुतरा भिक्खू ये पञ्चन्नं ओरम्भागियानं संयोजनानं परिक्खया ओपपातिका तत्थ परिनिब्बायिनो अनावत्तिधम्मा तस्मा लोका’’’ति।
‘‘अपरम्पि खो मे, आवुसो, भगवतो सम्मुखा सुतं सम्मुखा पटिग्गहितं – ‘अप्पका ते, भिक्खवे, भिक्खू ये पञ्चन्नं ओरम्भागियानं संयोजनानं परिक्खया ओपपातिका तत्थ परिनिब्बायिनो अनावत्तिधम्मा तस्मा लोका। अथ खो एतेव बहुतरा भिक्खू ये तिण्णं संयोजनानं परिक्खया रागदोसमोहानं तनुत्ता सकदागामिनो, सकिदेव इमं लोकं आगन्त्वा दुक्खस्सन्तं करिस्सन्ती’’’ति।
‘‘अपरम्पि खो मे, आवुसो, भगवतो सम्मुखा सुतं सम्मुखा पटिग्गहितं – ‘अप्पका ते, भिक्खवे, भिक्खू ये तिण्णं संयोजनानं परिक्खया रागदोसमोहानं तनुत्ता सकदागामिनो, सकिदेव इमं लोकं आगन्त्वा दुक्खस्सन्तं करिस्सन्ति। अथ खो एतेव बहुतरा भिक्खू ये तिण्णं संयोजनानं परिक्खया सोतापन्ना अविनिपातधम्मा नियता सम्बोधिपरायणा’’’ति। दुतियम्।

३. धम्मदिन्नसुत्तम्

१०४९. एकं समयं भगवा बाराणसियं विहरति इसिपतने मिगदाये। अथ खो धम्मदिन्नो उपासको पञ्चहि उपासकसतेहि सद्धिं येन भगवा तेनुपसङ्कमि; उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं निसीदि। एकमन्तं निसिन्नो खो धम्मदिन्नो उपासको भगवन्तं एतदवोच – ‘‘ओवदतु नो, भन्ते, भगवा; अनुसासतु नो, भन्ते, भगवा यं अम्हाकं अस्स दीघरत्तं हिताय सुखाया’’ति।
‘‘तस्मातिह वो, धम्मदिन्नं, एवं सिक्खितब्बं – ‘ये ते सुत्तन्ता तथागतभासिता गम्भीरा गम्भीरत्था लोकुत्तरा सुञ्ञतपटिसंयुत्ता ते कालेन कालं उपसम्पज्ज विहरिस्सामा’ति। एवञ्हि वो, धम्मदिन्न, सिक्खितब्ब’’न्ति। ‘‘न खो नेतं, भन्ते, सुकरं अम्हेहि पुत्तसम्बाधसयनं अज्झावसन्तेहि कासिकचन्दनं पच्चनुभोन्तेहि मालागन्धविलेपनं धारयन्तेहि जातरूपरजतं सादियन्तेहि – ये ते सुत्तन्ता तथागतभासिता गम्भीरा गम्भीरत्था लोकुत्तरा सुञ्ञतपटिसंयुत्ता ते कालेन कालं उपसम्पज्ज विहरितुम्। तेसं नो, भन्ते, भगवा अम्हाकं पञ्चसु सिक्खापदेसु ठितानं उत्तरिधम्मं देसेतू’’ति।
‘‘तस्मातिह वो, धम्मदिन्न, एवं सिक्खितब्बं – ‘बुद्धे अवेच्चप्पसादेन समन्नागता भविस्साम – इतिपि सो भगवा…पे॰… सत्था देवमनुस्सानं बुद्धो भगवाति। धम्मे…पे॰… सङ्घे…पे॰… अरियकन्तेहि सीलेहि समन्नागता भविस्साम अखण्डेहि…पे॰… समाधिसंवत्तनिकेही’ति। एवञ्हि वो, धम्मदिन्न, सिक्खितब्ब’’न्ति।
‘‘यानिमानि, भन्ते, भगवता चत्तारि सोतापत्तियङ्गानि देसितानि, संविज्जन्ते ते धम्मा अम्हेसु, मयञ्च तेसु धम्मेसु सन्दिस्साम। मयञ्हि भन्ते, बुद्धे अवेच्चप्पसादेन समन्नागता – इतिपि सो भगवा…पे॰… सत्था देवमनुस्सानं बुद्धो भगवाति। धम्मे…पे॰… सङ्घे…पे॰… अरियकन्तेहि सीलेहि समन्नागता अखण्डेहि…पे॰… समाधिसंवत्तनिकेही’’ति। ‘‘लाभा वो , धम्मदिन्न, सुलद्धं वो, धम्मदिन्न! सोतापत्तिफलं तुम्हेहि ब्याकत’’न्ति। ततियम्।

४. गिलानसुत्तम्

१०५०. एकं समयं भगवा सक्केसु विहरति कपिलवत्थुस्मिं निग्रोधारामे। तेन खो पन समयेन सम्बहुला भिक्खू भगवतो चीवरकम्मं करोन्ति – ‘‘निट्ठितचीवरो भगवा तेमासच्चयेन चारिकं पक्कमिस्सती’’ति। अस्सोसि खो महानामो सक्को – ‘‘सम्बहुला किर भिक्खू भगवतो चीवरकम्मं करोन्ति – ‘निट्ठितचीवरो भगवा तेमासच्चयेन चारिकं पक्कमिस्सती’’’ति । अथ खो महानामो सक्को येन भगवा तेनुपसङ्कमि; उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं निसीदि। एकमन्तं निसिन्नो खो महानामो सक्को भगवन्तं एतदवोच – ‘‘सुतमेतं, भन्ते – ‘सम्बहुला किर भिक्खू भगवतो चीवरकम्मं करोन्ति – निट्ठितचीवरो भगवा तेमासच्चयेन चारिकं पक्कमिस्सती’ति। न खो नेतं [न खो ते एतं (सी॰ पी॰)], भन्ते, भगवतो सम्मुखा सुतं सम्मुखा पटिग्गहितं सप्पञ्ञेन उपासकेन सप्पञ्ञो उपासको आबाधिको दुक्खितो बाळ्हगिलानो ओवदितब्बो’’ति।
‘‘सप्पञ्ञेन महानाम, उपासकेन सप्पञ्ञो उपासको आबाधिको दुक्खितो बाळ्हगिलानो चतूहि अस्सासनीयेहि धम्मेहि अस्सासेतब्बो – ‘अस्सासतायस्मा – अत्थायस्मतो बुद्धे अवेच्चप्पसादो इतिपि सो भगवा…पे॰… सत्था देवमनुस्सानं बुद्धो भगवाति । अस्सासतायस्मा – अत्थायस्मतो धम्मे…पे॰… सङ्घे…पे॰… अरियकन्तानि सीलानि अखण्डानि…पे॰… समाधिसंवत्तनिकानी’’’ति।
‘‘सप्पञ्ञेन , महानाम, उपासकेन सप्पञ्ञो उपासको आबाधिको दुक्खितो बाळ्हगिलानो इमेहि चतूहि अस्सासनीयेहि धम्मेहि अस्सासेत्वा एवमस्स वचनीयो – ‘अत्थायस्मतो मातापितूसु अपेक्खा’ति? सो चे एवं वदेय्य – ‘अत्थि मे मातापितूसु अपेक्खा’ति, सो एवमस्स वचनीयो – ‘आयस्मा खो मारिसो मरणधम्मो। सचे पायस्मा मातापितूसु अपेक्खं करिस्सति, मरिस्सतेव; नो चे पायस्मा मातापितूसु अपेक्खं करिस्सति, मरिस्सतेव। साधायस्मा, या ते मातापितूसु अपेक्खा तं पजहा’’’ति।
‘‘सो चे एवं वदेय्य – ‘या मे मातापितूसु अपेक्खा सा पहीना’ति, सो एवमस्स वचनीयो – ‘अत्थि पनायस्मतो पुत्तदारेसु अपेक्खा’ति? सो चे एवं वदेय्य – ‘अत्थि मे पुत्तदारेसु अपेक्खा’ति, सो एवमस्स वचनीयो – ‘आयस्मा खो मारिसो मरणधम्मो। सचे पायस्मा पुत्तदारेसु अपेक्खं करिस्सति, मरिस्सतेव; नो चे पायस्मा पुत्तदारेसु अपेक्खं करिस्सति, मरिस्सतेव। साधायस्मा, या ते पुत्तदारेसु अपेक्खा तं पजहा’’’ति।
‘‘सो चे एवं वदेय्य – ‘या मे पुत्तदारेसु अपेक्खा सा पहीना’ति, सो एवमस्स वचनीयो – ‘अत्थि पनायस्मतो मानुसकेसु पञ्चसु कामगुणेसु अपेक्खा’ति? सो चे एवं वदेय्य – ‘अत्थि मे मानुसकेसु पञ्चसु कामगुणेसु अपेक्खा’ति, सो एवमस्स वचनीयो – ‘मानुसकेहि खो, आवुसो, कामेहि दिब्बा कामा अभिक्कन्ततरा च पणीततरा च। साधायस्मा, मानुसकेहि कामेहि चित्तं वुट्ठापेत्वा चातुमहाराजिकेसु [चातुम्महाराजिकेसु (सी॰ स्या॰ कं॰ पी॰)] देवेसु चित्तं अधिमोचेही’’’ति।
‘‘सो चे एवं वदेय्य – ‘मानुसकेहि मे कामेहि चित्तं वुट्ठितं, चातुमहाराजिकेसु देवेसु चित्तं अधिमोचित’न्ति, सो एवमस्स वचनीयो – ‘चातुमहाराजिकेहि खो, आवुसो , देवेहि तावतिंसा देवा अभिक्कन्ततरा च पणीततरा च। साधायस्मा, चातुमहाराजिकेहि देवेहि चित्तं वुट्ठापेत्वा तावतिंसेसु देवेसु चित्तं अधिमोचेही’’’ति।
‘‘सो चे एवं वदेय्य – ‘चातुमहाराजिकेहि मे देवेहि चित्तं वुट्ठितं, तावतिंसेसु देवेसु चित्तं अधिमोचित’न्ति, सो एवमस्स वचनीयो – ‘तावतिंसेहि खो, आवुसो, देवेहि यामा देवा…पे॰… तुसिता देवा…पे॰… निम्मानरती देवा…पे॰… परनिम्मितवसवत्ती देवा…पे॰… परनिम्मितवसवत्तीहि खो, आवुसो, देवेहि ब्रह्मलोको अभिक्कन्ततरो च पणीततरो च। साधायस्मा, परनिम्मितवसवत्तीहि देवेहि चित्तं वुट्ठापेत्वा ब्रह्मलोके चित्तं अधिमोचेही’ति। सो चे एवं वदेय्य – ‘परनिम्मितवसवत्तीहि मे देवेहि चित्तं वुट्ठितं, ब्रह्मलोके चित्तं अधिमोचित’न्ति, सो एवमस्स वचनीयो – ‘ब्रह्मलोकोपि खो, आवुसो, अनिच्चो अद्धुवो सक्कायपरियापन्नो। साधायस्मा, ब्रह्मलोका चित्तं वुट्ठापेत्वा सक्कायनिरोधे चित्तं उपसंहराही’’’ति।
‘‘सो चे एवं वदेय्य – ‘ब्रह्मलोका मे चित्तं वुट्ठितं, सक्कायनिरोधे चित्तं उपसंहरामी’ति; एवं विमुत्तचित्तस्स खो, महानाम, उपासकस्स आसवा [वस्ससत (सी॰ स्या॰)] विमुत्तचित्तेन भिक्खुना न किञ्चि नानाकरणं वदामि, यदिदं – विमुत्तिया विमुत्त’’न्ति। चतुत्थम्।

५. सोतापत्तिफलसुत्तम्

१०५१. ‘‘चत्तारोमे, भिक्खवे, धम्मा भाविता बहुलीकता सोतापत्तिफलसच्छिकिरियाय संवत्तन्ति। कतमे चत्तारो? सप्पुरिससंसेवो , सद्धम्मस्सवनं , योनिसोमनसिकारो, धम्मानुधम्मप्पटिपत्ति – इमे खो, भिक्खवे, चत्तारो धम्मा भाविता बहुलीकता सोतापत्तिफलसच्छिकिरियाय संवत्तन्ती’’ति। पञ्चमम्।

६. सकदागामिफलसुत्तम्

१०५२. ‘‘चत्तारोमे, भिक्खवे, धम्मा भाविता बहुलीकता सकदागामिफलसच्छिकिरियाय संवत्तन्ति। कतमे चत्तारो? …पे॰… संवत्तन्ती’’ति। छट्ठम्।

७. अनागामिफलसुत्तम्

१०५३. …पे॰… अनागामिफलसच्छिकिरियाय…पे॰… संवत्तन्ती’’ति। सत्तमम्।

८. अरहत्तफलसुत्तम्

१०५४. …पे॰… अरहत्तफलसच्छिकिरियाय…पे॰… संवत्तन्ती’’ति। अट्ठमम्।

९. पञ्ञापटिलाभसुत्तम्

१०५५. …पे॰… पञ्ञापटिलाभाय…पे॰… संवत्तन्ती’’ति। नवमम्।

१०. पञ्ञावुद्धिसुत्तम्

१०५६. …पे॰… पञ्ञावुद्धिया …पे॰… संवत्तन्ती’’ति। दसमम्।

११. पञ्ञावेपुल्लसुत्तम्

१०५७. …पे॰…। पञ्ञावेपुल्लाय…पे॰… संवत्तन्ती’’ति। एकादसमम्।
सप्पञ्ञवग्गो छट्ठो।
तस्सुद्दानं –
सगाथकं वस्संवुत्थं, धम्मदिन्नञ्च गिलानम्।
चतुरो फला पटिलाभो, वुद्धि वेपुल्लताय चाति॥