०३ ३ सरणानिवग्गो

१. पठममहानामसुत्तम्

१०१७. एवं मे सुतं – एकं समयं भगवा सक्केसु विहरति कपिलवत्थुस्मिं निग्रोधारामे। अथ खो महानामो सक्को येन भगवा तेनुपसङ्कमि; उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं निसीदि। एकमन्तं निसिन्नो खो महानामो सक्को भगवन्तं एतदवोच – ‘‘इदं, भन्ते, कपिलवत्थु इद्धञ्चेव फीतञ्च बाहुजञ्ञं आकिण्णमनुस्सं सम्बाधब्यूहम्। सो ख्वाहं, भन्ते, भगवन्तं वा पयिरुपासित्वा मनोभावनीये वा भिक्खू सायन्हसमयं कपिलवत्थुं पविसन्तो; भन्तेनपि [विब्भन्तेनपि (सी॰), भमन्तेनपि (क॰)] हत्थिना समागच्छामि ; भन्तेनपि अस्सेन समागच्छामि; भन्तेनपि रथेन समागच्छामि; भन्तेनपि सकटेन समागच्छामि; भन्तेनपि पुरिसेन समागच्छामि। तस्स मय्हं, भन्ते, तस्मिं समये मुस्सतेव [मुसतेव (?)] भगवन्तं आरब्भ सति, मुस्सति [मुसति (?)] धम्मं आरब्भ सति, मुस्सति सङ्घं आरब्भ सति। तस्स मय्हं, भन्ते, एवं होति – ‘इमम्हि चाहं समये कालं करेय्यं, का मय्हं गति, को अभिसम्परायो’’’ति?
‘‘मा भायि, महानाम, मा भायि, महानाम! अपापकं ते मरणं भविस्सति अपापिका कालंकिरिया [कालकिरिया (सी॰ स्या॰ कं॰)]। यस्स कस्सचि, महानाम, दीघरत्तं सद्धापरिभावितं चित्तं सीलपरिभावितं चित्तं सुतपरिभावितं चित्तं चागपरिभावितं चित्तं पञ्ञापरिभावितं चित्तं, तस्स यो हि ख्वायं कायो रूपी चातुमहाभूतिको [चातुम्महाभूतिको (सी॰ स्या॰ कं॰)] मातापेत्तिकसम्भवो ओदनकुम्मासूपचयो अनिच्चुच्छादनपरिमद्दनभेदनविद्धंसनधम्मो। तं इधेव काका वा खादन्ति गिज्झा वा खादन्ति कुलला वा खादन्ति सुनखा वा खादन्ति सिङ्गाला [सिगाला (सी॰ स्या॰ कं॰ पी॰)] वा खादन्ति विविधा वा पाणकजाता खादन्ति; यञ्च ख्वस्स चित्तं दीघरत्तं सद्धापरिभावितं…पे॰… पञ्ञापरिभावितं तं उद्धगामि होति विसेसगामि।
‘‘सेय्यथापि, महानाम, पुरिसो सप्पिकुम्भं वा तेलकुम्भं वा गम्भीरं उदकरहदं ओगाहित्वा भिन्देय्य। तत्र या अस्स सक्खरा वा कठला [कथला (पी॰ क॰)] वा सा अधोगामी अस्स, यञ्च ख्वस्स तत्र सप्पि वा तेलं वा तं उद्धगामि अस्स विसेसगामि। एवमेव खो, महानाम, यस्स कस्सचि दीघरत्तं सद्धापरिभावितं चित्तं…पे॰… पञ्ञापरिभावितं चित्तं तस्स यो हि ख्वायं कायो रूपी चातुमहाभूतिको मातापेत्तिकसम्भवो ओदनकुम्मासूपचयो अनिच्चुच्छादनपरिमद्दनभेदनविद्धंसनधम्मो तं इधेव काका वा खादन्ति गिज्झा वा खादन्ति कुलला वा खादन्ति सुनखा वा खादन्ति सिङ्गाला वा खादन्ति विविधा वा पाणकजाता खादन्ति; यञ्च ख्वस्स चित्तं दीघरत्तं सद्धापरिभावितं…पे॰… पञ्ञापरिभावितं तं उद्धगामि होति विसेसगामि। तुय्हं खो पन, महानाम, दीघरत्तं सद्धापरिभावितं चित्तं…पे॰… पञ्ञापरिभावितं चित्तम्। मा भायि, महानाम , मा भायि, महानाम! अपापकं ते मरणं भविस्सति, अपापिका कालंकिरिया’’ति। पठमम्।

२. दुतियमहानामसुत्तम्

१०१८. एवं मे सुतं – एकं समयं भगवा सक्केसु विहरति कपिलवत्थुस्मिं निग्रोधारामे। अथ खो महानामो सक्को येन भगवा तेनुपसङ्कमि; उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं निसीदि। एकमन्तं निसिन्नो खो महानामो सक्को भगवन्तं एतदवोच – ‘‘इदं, भन्ते, कपिलवत्थु इद्धञ्चेव फीतञ्च बाहुजञ्ञं आकिण्णमनुस्सं सम्बाधब्यूहम्। सो ख्वाहं, भन्ते, भगवन्तं वा पयिरुपासित्वा मनोभावनीये वा भिक्खू सायन्हसमयं कपिलवत्थुं पविसन्तो; भन्तेनपि हत्थिना समागच्छामि; भन्तेनपि अस्सेन समागच्छामि; भन्तेनपि रथेन समागच्छामि; भन्ते, नपि सकटेन समागच्छामि; भन्ते, नपि पुरिसेन समागच्छामि। तस्स मय्हं, भन्ते, तस्मिं समये मुस्सतेव भगवन्तं आरब्भ सति, मुस्सति धम्मं आरब्भ सति, मुस्सति सङ्घं आरब्भ सति। तस्स मय्हं, भन्ते, एवं होति – ‘इमम्हि चाहं समये कालं करेय्यं, का मय्हं गति, को अभिसम्परायो’’’ति?
‘‘मा भायि, महानाम, मा भायि, महानाम! अपापकं ते मरणं भविस्सति अपापिका कालंकिरिया। चतूहि खो, महानाम, धम्मेहि समन्नागतो अरियसावको निब्बाननिन्नो होति निब्बानपोणो निब्बानपब्भारो। कतमेहि चतूहि? इध, महानाम, अरियसावको बुद्धे अवेच्चप्पसादेन समन्नागतो होति – इतिपि सो भगवा…पे॰… सत्था देवमनुस्सानं बुद्धो भगवाति। धम्मे…पे॰… सङ्घे …पे॰… अरियकन्तेहि सीलेहि समन्नागतो होति अखण्डेहि…पे॰… समाधिसंवत्तनिकेहि।
‘‘सेय्यथापि , महानाम, रुक्खो पाचीननिन्नो पाचीनपोणो पाचीनपब्भारो, सो मूलच्छिन्नो कतमेन पपतेय्या’’ति? ‘‘येन, भन्ते, निन्नो येन पोणो येन पब्भारो’’ति। ‘‘एवमेव खो, महानाम, इमेहि चतूहि धम्मेहि समन्नागतो अरियसावको निब्बाननिन्नो होति निब्बानपोणो निब्बानपब्भारो’’ति। दुतियम्।

३. गोधसक्कसुत्तम्

१०१९. कपिलवत्थुनिदानम्। अथ खो महानामो सक्को येन गोधा सक्को तेनुपसङ्कमि; उपसङ्कमित्वा गोधं सक्कं एतदवोच – ‘‘कतिहि [कतीहि (पी॰ क॰) रूपसिद्धि ओलोकेतब्बा] त्वं, गोधे, धम्मेहि समन्नागतं सोतापन्नपुग्गलं आजानासि अविनिपातधम्मं नियतं सम्बोधिपरायण’’न्ति?
‘‘तीहि ख्वाहं, महानाम, धम्मेहि समन्नागतं सोतापन्नपुग्गलं आजानामि अविनिपातधम्मं नियतं सम्बोधिपरायणम्। कतमेहि तीहि? इध, महानाम, अरियसावको बुद्धे अवेच्चप्पसादेन समन्नागतो होति – इतिपि सो भगवा…पे॰… सत्था देवमनुस्सानं बुद्धो भगवाति। धम्मे…पे॰… सङ्घे अवेच्चप्पसादेन समन्नागतो होति – सुप्पटिपन्नो भगवतो सावकसङ्घो…पे॰… अनुत्तरं पुञ्ञक्खेत्तं लोकस्साति। इमेहि ख्वाहं, महानाम, तीहि धम्मेहि समन्नागतं सोतापन्नपुग्गलं आजानामि अविनिपातधम्मं नियतं सम्बोधिपरायणम्।
‘‘त्वं पन, महानाम, कतिहि धम्मेहि समन्नागतं सोतापन्नपुग्गलं आजानासि अविनिपातधम्मं नियतं सम्बोधिपरायण’’न्ति? ‘‘चतूहि ख्वाहं, गोधे, धम्मेहि समन्नागतं सोतापन्नपुग्गलं आजानामि अविनिपातधम्मं नियतं सम्बोधिपरायणम्। कतमेहि चतूहि? इध, गोधे, अरियसावको बुद्धे अवेच्चप्पसादेन समन्नागतो होति – इतिपि सो भगवा…पे॰… सत्था देवमनुस्सानं बुद्धो भगवाति। धम्मे…पे॰… सङ्घे…पे॰… अरियकन्तेहि सीलेहि समन्नागतो होति अखण्डेहि…पे॰… समाधिसंवत्तनिकेहि। इमेहि ख्वाहं, गोधे, चतूहि धम्मेहि समन्नागतं सोतापन्नपुग्गलं आजानामि अविनिपातधम्मं नियतं सम्बोधिपरायण’’न्ति।
‘‘आगमेहि त्वं, महानाम, आगमेहि त्वं, महानाम! भगवाव एतं जानेय्य एतेहि धम्मेहि समन्नागतं वा असमन्नागतं वा’’ति। ‘‘आयाम, गोधे, येन भगवा तेनुपसङ्कमेय्याम; उपसङ्कमित्वा भगवतो एतमत्थं आरोचेस्सामा’’ति। अथ खो महानामो सक्को गोधा च सक्को येन भगवा तेनुपसङ्कमिंसु; उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं निसीदिंसु। एकमन्तं निसिन्नो खो महानामो सक्को भगवन्तं एतदवोच –
‘‘इधाहं , भन्ते, येन गोधा सक्को तेनुपसङ्कमिं; उपसङ्कमित्वा गोधं सक्कं एतदवोचं – ‘कतिहि त्वं, गोधे, धम्मेहि समन्नागतं सोतापन्नपुग्गलं आजानासि अविनिपातधम्मं नियतं सम्बोधिपरायणं’? एवं वुत्ते, भन्ते, गोधा सक्को मं एतदवोच –
‘‘तीहि ख्वाहं, महानाम, धम्मेहि समन्नागतं सोतापन्नपुग्गलं आजानामि अविनिपातधम्मं नियतं सम्बोधिपरायणम्। कतमेहि तीहि? इध, महानाम, अरियसावको बुद्धे अवेच्चप्पसादेन समन्नागतो होति – इतिपि सो भगवा…पे॰… सत्था देवमनुस्सानं बुद्धो भगवाति। धम्मे…पे॰… सङ्घे अवेच्चप्पसादेन समन्नागतो होति – सुप्पटिपन्नो भगवतो सावकसङ्घो…पे॰… अनुत्तरं पुञ्ञक्खेत्तं लोकस्साति। इमेहि ख्वाहं, महानाम, तीहि धम्मेहि समन्नागतं सोतापन्नपुग्गलं आजानामि अविनिपातधम्मं नियतं सम्बोधिपरायणम्। त्वं पन, महानाम, कतमेहि धम्मेहि समन्नागतं सोतापन्नपुग्गलं आजानासि अविनिपातधम्मं नियतं सम्बोधिपरायण’’न्ति?
‘‘एवं वुत्ताहं, भन्ते, गोधं सक्कं एतदवोचं – ‘चतूहि ख्वाहं, गोधे, धम्मेहि समन्नागतं सोतापन्नपुग्गलं आजानामि अविनिपातधम्मं नियतं सम्बोधिपरायणम्। कतमेहि चतूहि? इध, गोधे, अरियसावको बुद्धे अवेच्चप्पसादेन समन्नागतो होति – इतिपि सो भगवा…पे॰… सत्था देवमनुस्सानं बुद्धो भगवाति। धम्मे…पे॰… सङ्घे…पे॰… अरियकन्तेहि सीलेहि समन्नागतो होति अखण्डेहि…पे॰… समाधिसंवत्तनिकेहि। इमेहि ख्वाहं, गोधे, चतूहि धम्मेहि समन्नागतं सोतापन्नपुग्गलं आजानामि अविनिपातधम्मं नियतं सम्बोधिपरायण’’’न्ति।
‘‘एवं वुत्ते, भन्ते, गोधा सक्को मं एतदवोच – ‘आगमेहि त्वं, महानाम, आगमेहि त्वं, महानाम! भगवाव एतं जानेय्य एतेहि धम्मेहि समन्नागतं वा असमन्नागतं वा’’’ति। ‘‘इध , भन्ते, कोचिदेव धम्मो समुप्पादो उप्पज्जेय्य, एकतो अस्स भगवा एकतो भिक्खुसङ्घो च। येनेव भगवा तेनेवाहं अस्सम्। एवं पसन्नं मं, भन्ते, भगवा धारेतु। इध, भन्ते, कोचिदेव धम्मो समुप्पादो उप्पज्जेय्य, एकतो अस्स भगवा एकतो भिक्खुसङ्घो भिक्खुनिसङ्घो च। येनेव भगवा तेनेवाहं अस्सम्। एवं पसन्नं मं, भन्ते, भगवा धारेतु। इध, भन्ते, कोचिदेव धम्मो समुप्पादो उप्पज्जेय्य, एकतो अस्स भगवा एकतो भिक्खुसङ्घो भिक्खुनिसङ्घो च उपासका च। येनेव भगवा तेनेवाहं अस्सम्। एवं पसन्नं मं, भन्ते, भगवा धारेतु। इध, भन्ते, कोचिदेव धम्मो समुप्पादो उप्पज्जेय्य, एकतो अस्स भगवा एकतो भिक्खुसङ्घो भिक्खुनिसङ्घो उपासका उपासिकायो च। येनेव भगवा तेनेवाहं अस्सम्। एवं पसन्नं मं, भन्ते, भगवा धारेतु। इध, भन्ते, कोचिदेव धम्मो समुप्पादो उप्पज्जेय्य, एकतो अस्स भगवा एकतो भिक्खुसङ्घो भिक्खुनिसङ्घो उपासका उपासिकायो सदेवको च लोको समारको सब्रह्मको सस्समणब्राह्मणी पजा सदेवमनुस्सा। येनेव भगवा तेनेवाहं अस्सम्। एवं पसन्नं मं, भन्ते, भगवा धारेतू’’ति। ‘‘एवंवादी त्वं, गोधे, महानामं सक्कं किं वदेसी’’ति? ‘‘एवंवादाहं, भन्ते, महानामं सक्कं न किञ्चि वदामि, अञ्ञत्र कल्याणा अञ्ञत्र कुसला’’ति। ततियम्।

४. पठमसरणानिसक्कसुत्तम्

१०२०. कपिलवत्थुनिदानम्। तेन खो पन समयेन सरणानि [सरकानि (सी॰ स्या॰ कं॰ पी॰)] सक्को कालङ्कतो होति। सो भगवता ब्याकतो – ‘‘सोतापन्नो अविनिपातधम्मो नियतो सम्बोधिपरायणो’’ति। तत्र सुदं सम्बहुला सक्का सङ्गम्म समागम्म उज्झायन्ति खीयन्ति विपाचेन्ति – ‘‘अच्छरियं वत, भो, अब्भुतं वत, भो! एत्थ दानि को न सोतापन्नो भविस्सति! यत्र हि नाम सरणानि सक्को कालङ्कतो; सो भगवता ब्याकतो – ‘सोतापन्नो अविनिपातधम्मो नियतो सम्बोधिपरायणो’ति। सरणानि सक्को सिक्खादुब्बल्यमापादि, मज्जपानं अपायी’’ति।
अथ खो महानामो सक्को येन भगवा तेनुपसङ्कमि; उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं निसीदि। एकमन्तं निसिन्नो खो महानामो सक्को भगवन्तं एतदवोच – ‘‘इध, भन्ते, सरणानि सक्को कालङ्कतो। सो भगवता ब्याकतो – ‘सोतापन्नो अविनिपातधम्मो नियतो सम्बोधिपरायणो’ति। तत्र सुदं, भन्ते, सम्बहुला सक्का सङ्गम्म समागम्म उज्झायन्ति खीयन्ति विपाचेन्ति – ‘‘अच्छरियं वत भो, अब्भुतं वत भो! एत्थ दानि को न सोतपन्नो भविस्सति! यत्र हि नाम सरणानि सक्को कालङ्कतो; सो भगवता ब्याकतो – ‘सोतापन्नो अविनिपातधम्मो नियतो सम्बोधिपरायणो’ति। सरणानि सक्को सिक्खादुब्बल्यमापादि, मज्जपानं अपायी’’ति।
‘‘यो सो, महानाम, दीघरत्तं उपासको बुद्धं सरणं गतो धम्मं सरणं गतो सङ्घं सरणं गतो, सो कथं विनिपातं गच्छेय्य! यञ्हि तं, महानाम, सम्मा वदमानो वदेय्य – ‘दीघरत्तं उपासको बुद्धं सरणं गतो धम्मं सरणं गतो सङ्घं सरणं गतो’ति, सरणानि सक्कं सम्मा वदमानो वदेय्य। सरणानि , महानाम, सक्को दीघरत्तं उपासको बुद्धं सरणं गतो धम्मं सरणं गतो सङ्घं सरणं गतो। सो कथं विनिपातं गच्छेय्य!
‘‘इध, महानाम, एकच्चो पुग्गलो बुद्धे अवेच्चप्पसादेन समन्नागतो होति – इतिपि सो भगवा…पे॰… सत्था देवमनुस्सानं बुद्धो भगवाति। धम्मे…पे॰… सङ्घे…पे॰… हासपञ्ञो जवनपञ्ञो विमुत्तिया च समन्नागतो। सो आसवानं खया अनासवं चेतोविमुत्तिं पञ्ञाविमुत्तिं दिट्ठेव धम्मे सयं अभिञ्ञा सच्छिकत्वा उपसम्पज्ज विहरति। अयम्पि खो, महानाम, पुग्गलो परिमुत्तो निरया परिमुत्तो तिरच्छानयोनिया परिमुत्तो पेत्तिविसया परिमुत्तो अपायदुग्गतिविनिपाता।
‘‘इध पन, महानाम, एकच्चो पुग्गलो बुद्धे अवेच्चप्पसादेन समन्नागतो होति – इतिपि सो भगवा…पे॰… सत्था देवमनुस्सानं बुद्धो भगवाति। धम्मे…पे॰… सङ्घे…पे॰… हासपञ्ञो जवनपञ्ञो न च विमुत्तिया समन्नागतो। सो पञ्चन्नं ओरम्भागियानं संयोजनानं परिक्खया ओपपातिको होति तत्थ परिनिब्बायी अनावत्तिधम्मो तस्मा [अस्मा (स्या॰ कं॰ पी॰ क॰)] लोका। अयम्पि खो, महानाम, पुग्गलो परिमुत्तो निरया परिमुत्तो तिरच्छानयोनिया परिमुत्तो पेत्तिविसया परिमुत्तो अपायदुग्गतिविनिपाता।
‘‘इध पन, महानाम, एकच्चो पुग्गलो बुद्धे अवेच्चप्पसादेन समन्नागतो होति – इतिपि सो भगवा…पे॰… सत्था देवमनुस्सानं बुद्धो भगवाति। धम्मे…पे॰… सङ्घे…पे॰… न हासपञ्ञो न जवनपञ्ञो न च विमुत्तिया समन्नागतो। सो तिण्णं संयोजनानं परिक्खया रागदोसमोहानं तनुत्ता सकदागामी होति, सकिदेव इमं लोकं आगन्त्वा दुक्खस्सन्तं करोति । अयम्पि खो, महानाम, पुग्गलो परिमुत्तो निरया परिमुत्तो तिरच्छानयोनिया परिमुत्तो पेत्तिविसया परिमुत्तो अपायदुग्गतिविनिपाता।
‘‘इध पन, महानाम, एकच्चो पुग्गलो बुद्धे अवेच्चप्पसादेन समन्नागतो होति – इतिपि सो भगवा…पे॰… सत्था देवमनुस्सानं बुद्धो भगवाति; धम्मे…पे॰… सङ्घे…पे॰… न हासपञ्ञो न जवनपञ्ञो न च विमुत्तिया समन्नागतो। सो तिण्णं संयोजनानं परिक्खया सोतापन्नो होति अविनिपातधम्मो नियतो सम्बोधिपरायणोति । अयम्पि खो, महानाम, पुग्गलो परिमुत्तो निरया परिमुत्तो तिरच्छानयोनिया परिमुत्तो पेत्तिविसया परिमुत्तो अपायदुग्गतिविनिपाता।
‘‘इध पन, महानाम, एकच्चो पुग्गलो न हेव खो बुद्धे अवेच्चप्पसादेन समन्नागतो होति… न धम्मे…पे॰… न सङ्घे…पे॰… न हासपञ्ञो न जवनपञ्ञो न च विमुत्तिया समन्नागतो। अपि चस्स इमे धम्मा होन्ति – सद्धिन्द्रियं, वीरियिन्द्रियं, सतिन्द्रियं, समाधिन्द्रियं, पञ्ञिन्द्रियम्। तथागतप्पवेदिता चस्स धम्मा पञ्ञाय मत्तसो निज्झानं खमन्ति। अयम्पि खो, महानाम, पुग्गलो अगन्ता निरयं अगन्ता तिरच्छानयोनिं अगन्ता पेत्तिविसयं अगन्ता अपायं दुग्गतिं विनिपातम्।
‘‘इध पन, महानाम, एकच्चो पुग्गलो न हेव खो बुद्धे अवेच्चप्पसादेन समन्नागतो होति… न धम्मे…पे॰… न सङ्घे…पे॰… न हासपञ्ञो न जवनपञ्ञो न च विमुत्तिया समन्नागतो, अपि चस्स इमे धम्मा होन्ति सद्धिन्द्रियं…पे॰… पञ्ञिन्द्रियम्। तथागते चस्स सद्धामत्तं होति पेममत्तम्। अयम्पि खो, महानाम, पुग्गलो अगन्ता निरयं अगन्ता तिरच्छानयोनिं अगन्ता पेत्तिविसयं अगन्ता अपायं दुग्गतिं विनिपातम्। इमे चेपि, महानाम, महासाला सुभासितं दुब्भासितं आजानेय्युं, इमे चाहं [इमेवाहं (स्या॰ कं॰), इमेसाहं (क॰)] महासाले ब्याकरेय्यं – ‘सोतापन्ना अविनिपातधम्मा नियता सम्बोधिपरायणा’ति; किमङ्गं [किमङ्ग (सी॰ स्या॰ कं॰ पी॰)] पन सरणानिं सक्कम्। सरणानि, महानाम, सक्को मरणकाले सिक्खं समादियी’’ति। चतुत्थम्।

५. दुतियसरणानिसक्कसुत्तम्

१०२१. कपिलवत्थुनिदानम्। तेन खो पन समयेन सरणानि सक्को कालङ्कतो होति। सो भगवता ब्याकतो – ‘‘सोतापन्नो अविनिपातधम्मो नियतो सम्बोधिपरायणो’’ति। तत्र सुदं सम्बहुला सक्का सङ्गम्म समागम्म उज्झायन्ति खीयन्ति विपाचेन्ति – ‘‘अच्छरियं वत, भो, अब्भुतं वत, भो! एत्थ दानि को न सोतापन्नो भविस्सति! यत्र हि नाम सरणानि सक्को कालङ्कतो। सो भगवता ब्याकतो – ‘सोतापन्नो अविनिपातधम्मो नियतो सम्बोधिपरायणो’ति। सरणानि सक्को सिक्खाय अपरिपूरकारी अहोसी’’ति। अथ खो महानामो सक्को येन भगवा तेनुपसङ्कमि; उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं निसीदि। एकमन्तं निसिन्नो खो महानामो सक्को भगवन्तं एतदवोच –
‘‘इध, भन्ते, सरणानि सक्को कालङ्कतो। सो भगवता ब्याकतो – ‘सोतापन्नो अविनिपातधम्मो नियतो सम्बोधिपरायणो’ति। तत्र सुदं, भन्ते, सम्बहुला सक्का सङ्गम्म समागम्म उज्झायन्ति खीयन्ति विपाचेन्ति – ‘अच्छरियं वत, भो, अब्भुतं वत, भो! एत्थ दानि को न सोतापन्नो भविस्सति! यत्र हि नाम सरणानि सक्को कालङ्कतो। सो भगवता ब्याकतो – सोतापन्नो अविनिपातधम्मो नियतो सम्बोधिपरायणोति। सरणानि सक्को सिक्खाय अपरिपूरकारी अहोसी’’’ति।
‘‘यो सो, महानाम, दीघरत्तं उपासको बुद्धं सरणं गतो धम्मं सरणं गतो सङ्घं सरणं गतो, सो कथं विनिपातं गच्छेय्य! यञ्हि तं, महानाम, सम्मा वदमानो वदेय्य – ‘दीघरत्तं उपासको बुद्धं सरणं गतो धम्मं सरणं गतो सङ्घं सरणं गतो’, सरणानिं सक्कं सम्मा वदमानो वदेय्य। सरणानि, महानाम, सक्को दीघरत्तं उपासको बुद्धं सरणं गतो धम्मं सरणं गतो सङ्घं सरणं गतो, सो कथं विनिपातं गच्छेय्य!
‘‘इध, महानाम, एकच्चो पुग्गलो बुद्धे एकन्तगतो होति अभिप्पसन्नो – इतिपि सो भगवा…पे॰… सत्था देवमनुस्सानं बुद्धो भगवाति। धम्मे…पे॰… सङ्घे…पे॰… हासपञ्ञो जवनपञ्ञो विमुत्तिया च समन्नागतो । सो आसवानं खया अनासवं चेतोविमुत्तिं पञ्ञाविमुत्तिं दिट्ठेव धम्मे सयं अभिञ्ञा सच्छिकत्वा उपसम्पज्ज विहरति। अयम्पि खो, महानाम , पुग्गलो परिमुत्तो निरया परिमुत्तो तिरच्छानयोनिया परिमुत्तो पेत्तिविसया परिमुत्तो अपायदुग्गतिविनिपाता।
‘‘इध पन, महानाम, एकच्चो पुग्गलो बुद्धे एकन्तगतो होति अभिप्पसन्नो – इतिपि सो भगवा…पे॰… सत्था देवमनुस्सानं बुद्धो भगवाति। धम्मे…पे॰… सङ्घे…पे॰… हासपञ्ञो जवनपञ्ञो न च विमुत्तिया समन्नागतो। सो पञ्चन्नं ओरम्भागियानं संयोजनानं परिक्खया अन्तरापरिनिब्बायी होति, उपहच्चपरिनिब्बायी होति, असङ्खारपरिनिब्बायी होति, ससङ्खारपरिनिब्बायी होति, उद्धंसोतो होति अकनिट्ठगामी। अयम्पि खो, महानाम, पुग्गलो परिमुत्तो निरया परिमुत्तो तिरच्छानयोनिया परिमुत्तो पेत्तिविसया परिमुत्तो अपायदुग्गतिविनिपाता।
‘‘इध पन, महानाम, एकच्चो पुग्गलो बुद्धे एकन्तगतो होति अभिप्पसन्नो – इतिपि सो भगवा…पे॰… सत्था देवमनुस्सानं बुद्धो भगवाति। धम्मे…पे॰… सङ्घे…पे॰… न हासपञ्ञो न जवनपञ्ञो न च विमुत्तिया समन्नागतो। सो तिण्णं संयोजनानं परिक्खया रागदोसमोहानं तनुत्ता सकदागामी होति, सकिदेव इमं लोकं आगन्त्वा दुक्खस्सन्तं करोति। अयम्पि खो, महानाम , पुग्गलो परिमुत्तो निरया परिमुत्तो तिरच्छानयोनिया परिमुत्तो पेत्तिविसया परिमुत्तो अपायदुग्गतिविनिपाता।
‘‘इध पन, महानाम, एकच्चो पुग्गलो बुद्धे एकन्तगतो होति अभिप्पसन्नो – इतिपि सो भगवा…पे॰… सत्था देवमनुस्सानं बुद्धो भगवाति। धम्मे…पे॰… सङ्घे…पे॰… न हासपञ्ञो न जवनपञ्ञो न च विमुत्तिया समन्नागतो। सो तिण्णं संयोजनानं परिक्खया सोतापन्नो होति अविनिपातधम्मो नियतो सम्बोधिपरायणो। अयम्पि खो, महानाम, पुग्गलो परिमुत्तो निरया परिमुत्तो तिरच्छानयोनिया परिमुत्तो पेत्तिविसया परिमुत्तो अपायदुग्गतिविनिपाता।
‘‘इध पन, महानाम, एकच्चो पुग्गलो न हेव खो बुद्धे एकन्तगतो होति अभिप्पसन्नो…पे॰… न धम्मे…पे॰… न सङ्घे…पे॰… न हासपञ्ञो न जवनपञ्ञो न च विमुत्तिया समन्नागतो; अपि चस्स इमे धम्मा होन्ति – सद्धिन्द्रियं …पे॰… पञ्ञिन्द्रियम्। तथागतप्पवेदिता चस्स धम्मा पञ्ञाय मत्तसो निज्झानं खमन्ति। अयम्पि खो, महानाम, पुग्गलो अगन्ता निरयं अगन्ता तिरच्छानयोनिं अगन्ता पेत्तिविसयं अगन्ता अपायं दुग्गतिं विनिपातम्।
‘‘इध पन, महानाम, एकच्चो पुग्गलो न हेव खो बुद्धे एकन्तगतो होति अभिप्पसन्नो… न धम्मे…पे॰… न सङ्घे…पे॰… न हासपञ्ञो न जवनपञ्ञो न च विमुत्तिया समन्नागतो; अपि चस्स इमे धम्मा होन्ति – सद्धिन्द्रियं…पे॰… पञ्ञिन्द्रियम्। तथागते चस्स सद्धामत्तं होति पेममत्तम्। अयम्पि खो, महानाम, पुग्गलो अगन्ता निरयं अगन्ता तिरच्छानयोनिं अगन्ता पेत्तिविसयं अगन्ता अपायं दुग्गतिं विनिपातम्।
‘‘सेय्यथापि, महानाम, दुक्खेत्तं दुब्भूमं अविहतखाणुकं, बीजानि चस्सु खण्डानि पूतीनि वातातपहतानि असारादानि असुखसयितानि [असुखापस्सयितानि (क॰)], देवो च न सम्मा [देवो पन सम्मा (स्या॰ कं॰), देवो न सम्मा (क॰) दी॰ नि॰ २.४३८] धारं अनुप्पवेच्छेय्य। अपि नु तानि बीजानि वुद्धिं विरूळ्हिं वेपुल्लं आपज्जेय्यु’’न्ति? ‘‘नो हेतं, भन्ते’’। ‘‘एवमेव खो, महानाम, इध धम्मो दुरक्खातो [द्वाक्खातो (पी॰ क॰)] होति दुप्पवेदितो अनिय्यानिको अनुपसमसंवत्तनिको असम्मासम्बुद्धप्पवेदितो – इदमहं दुक्खेत्तस्मिं वदामि। तस्मिञ्च धम्मे सावको विहरति धम्मानुधम्मप्पटिपन्नो सामीचिप्पटिपन्नो अनुधम्मचारी – इदमहं दुब्बीजस्मिं वदामि’’।
‘‘सेय्यथापि, महानाम, सुखेत्तं सुभूमं सुविहतखाणुकं, बीजानि चस्सु अखण्डानि अपूतीनि अवातातपहतानि सारादानि सुखसयितानि; देवो च [देवो चस्स (स्या॰ कं॰ क॰)] सम्मा धारं अनुप्पवेच्छेय्य। अपि नु तानि बीजानि वुद्धिं विरूळ्हिं वेपुल्लं आपज्जेय्यु’’न्ति? ‘‘एवं, भन्ते’’। ‘‘एवमेव खो, महानाम, इध धम्मो स्वाक्खातो होति सुप्पवेदितो निय्यानिको उपसमसंवत्तनिको सम्मासम्बुद्धप्पवेदितो – इदमहं सुखेत्तस्मिं वदामि। तस्मिञ्च धम्मे सावको विहरति धम्मानुधम्मप्पटिपन्नो सामीचिप्पटिपन्नो अनुधम्मचारी – इदमहं सुबीजस्मिं वदामि। किमङ्गं पन सरणानिं सक्कं! सरणानि, महानाम, सक्को मरणकाले सिक्खाय परिपूरकारी अहोसी’’ति। पञ्चमम्।

६. पठमअनाथपिण्डिकसुत्तम्

१०२२. सावत्थिनिदानम्। तेन खो पन समयेन अनाथपिण्डिको गहपति आबाधिको होति दुक्खितो बाळ्हगिलानो। अथ खो अनाथपिण्डिको गहपति अञ्ञतरं पुरिसं आमन्तेसि – ‘‘एहि त्वं, अम्भो पुरिस, येनायस्मा सारिपुत्तो तेनुपसङ्कम; उपसङ्कमित्वा मम वचनेन आयस्मतो सारिपुत्तस्स पादे सिरसा वन्द – ‘अनाथपिण्डिको, भन्ते, गहपति आबाधिको दुक्खितो बाळ्हगिलानो। सो आयस्मतो सारिपुत्तस्स पादे सिरसा वन्दती’ति। एवञ्च वदेहि – ‘साधु किर, भन्ते, आयस्मा सारिपुत्तो येन अनाथपिण्डिकस्स गहपतिस्स निवेसनं तेनुपसङ्कमतु अनुकम्पं उपादाया’’’ति।
‘‘एवं , भन्ते’’ति खो सो पुरिसो अनाथपिण्डिकस्स गहपतिस्स पटिस्सुत्वा येनायस्मा सारिपुत्तो तेनुपसङ्कमि; उपसङ्कमित्वा आयस्मन्तं सारिपुत्तं अभिवादेत्वा एकमन्तं निसीदि। एकमन्तं निसिन्नो खो सो पुरिसो आयस्मन्तं सारिपुत्तं एतदवोच –
‘‘अनाथपिण्डिको, भन्ते, गहपति आबाधिको दुक्खितो बाळ्हगिलानो। सो आयस्मतो सारिपुत्तस्स पादे सिरसा वन्दति। एवञ्च वदति – ‘साधु किर, भन्ते, आयस्मा सारिपुत्तो येन अनाथपिण्डिकस्स गहपतिस्स निवेसनं तेनुपसङ्कमतु अनुकम्पं उपादाया’’’ति। अधिवासेसि खो आयस्मा सारिपुत्तो तुण्हीभावेन।
अथ खो आयस्मा सारिपुत्तो पुब्बण्हसमयं निवासेत्वा पत्तचीवरमादाय आयस्मता आनन्देन पच्छासमणेन येन अनाथपिण्डिकस्स गहपतिस्स निवेसनं तेनुपसङ्कमि; उपसङ्कमित्वा पञ्ञत्ते आसने निसीदि। निसज्ज खो आयस्मा सारिपुत्तो अनाथपिण्डिकं गहपतिं एतदवोच – ‘‘कच्चि ते, गहपति, खमनीयं कच्चि यापनीयं? कच्चि दुक्खा वेदना पटिक्कमन्ति, नो अभिक्कमन्ति; पटिक्कमोसानं पञ्ञायति, नो अभिक्कमो’’ति? ‘‘न मे, भन्ते, खमनीयं, न यापनीयम्। बाळ्हा मे दुक्खा वेदना अभिक्कमन्ति, नो पटिक्कमन्ति; अभिक्कमोसानं पञ्ञायति, नो पटिक्कमो’’ति।
‘‘यथारूपेन खो, गहपति, बुद्धे अप्पसादेन समन्नागतो अस्सुतवा पुथुज्जनो कायस्स भेदा परं मरणा अपायं दुग्गतिं विनिपातं निरयं उपपज्जति तथारूपो ते बुद्धे अप्पसादो नत्थि। अत्थि च खो ते, गहपति, बुद्धे अवेच्चप्पसादो – इतिपि सो भगवा…पे॰… सत्था देवमनुस्सानं बुद्धो भगवाति। तञ्च पन ते बुद्धे अवेच्चप्पसादं अत्तनि समनुपस्सतो ठानसो वेदना पटिप्पस्सम्भेय्य।
‘‘यथारूपेन खो, गहपति, धम्मे अप्पसादेन समन्नागतो अस्सुतवा पुथुज्जनो कायस्स भेदा परं मरणा अपायं दुग्गतिं विनिपातं निरयं उपपज्जति, तथारूपो ते धम्मे अप्पसादो नत्थि। अत्थि च खो ते, गहपति, धम्मे अवेच्चप्पसादो – स्वाक्खातो भगवता धम्मो…पे॰… पच्चत्तं वेदितब्बो विञ्ञूहीति। तञ्च पन ते धम्मे अवेच्चप्पसादं अत्तनि समनुपस्सतो ठानसो वेदना पटिप्पस्सम्भेय्य।
‘‘यथारूपेन खो, गहपति, सङ्घे अप्पसादेन समन्नागतो अस्सुतवा पुथुज्जनो कायस्स भेदा परं मरणा अपायं दुग्गतिं विनिपातं निरयं उपपज्जति, तथारूपो ते सङ्घे अप्पसादो नत्थि। अत्थि च खो ते, गहपति, सङ्घे अवेच्चप्पसादो – सुप्पटिपन्नो भगवतो सावकसङ्घो…पे॰… अनुत्तरं पुञ्ञक्खेत्तं लोकस्साति। तञ्च पन ते सङ्घे अवेच्चप्पसादं अत्तनि समनुपस्सतो ठानसो वेदना पटिप्पस्सम्भेय्य।
‘‘यथारूपेन खो, गहपति, दुस्सील्येन समन्नागतो अस्सुतवा पुथुज्जनो कायस्स भेदा परं मरणा अपायं दुग्गतिं विनिपातं निरयं उपपज्जति, तथारूपं ते दुस्सील्यं नत्थि। अत्थि च खो ते, गहपति, अरियकन्तानि सीलानि…पे॰… समाधिसंवत्तनिकानि। तानि च पन ते अरियकन्तानि सीलानि अत्तनि समनुपस्सतो ठानसो वेदना पटिप्पस्सम्भेय्य।
‘‘यथारूपाय खो, गहपति, मिच्छादिट्ठिया समन्नागतो अस्सुतवा पुथुज्जनो कायस्स भेदा परं मरणा अपायं दुग्गतिं विनिपातं निरयं उपपज्जति, तथारूपा ते मिच्छादिट्ठि नत्थि। अत्थि च खो ते, गहपति, सम्मादिट्ठि। तञ्च पन ते सम्मादिट्ठिं अत्तनि समनुपस्सतो ठानसो वेदना पटिप्पस्सम्भेय्य।
‘‘यथारूपेन खो, गहपति, मिच्छासङ्कप्पेन समन्नागतो अस्सुतवा पुथुज्जनो कायस्स भेदा परं मरणा अपायं दुग्गतिं विनिपातं निरयं उपपज्जति , तथारूपो ते मिच्छासङ्कप्पो नत्थि। अत्थि च खो ते, गहपति, सम्मासङ्कप्पो। तञ्च पन ते सम्मासङ्कप्पं अत्तनि समनुपस्सतो ठानसो वेदना पटिप्पस्सम्भेय्य।
‘‘यथारूपाय खो, गहपति, मिच्छावाचाय समन्नागतो अस्सुतवा पुथुज्जनो कायस्स भेदा परं मरणा अपायं दुग्गतिं विनिपातं निरयं उपपज्जति, तथारूपा ते मिच्छावाचा नत्थि। अत्थि च खो ते, गहपति, सम्मावाचा। तञ्च पन ते सम्मावाचं अत्तनि समनुपस्सतो ठानसो वेदना पटिप्पस्सम्भेय्य।
‘‘यथारूपेन खो, गहपति, मिच्छाकम्मन्तेन समन्नागतो अस्सुतवा पुथुज्जनो कायस्स भेदा परं मरणा अपायं दुग्गतिं विनिपातं निरयं उपपज्जति, तथारूपो ते मिच्छाकम्मन्तो नत्थि। अत्थि च खो ते, गहपति, सम्माकम्मन्तो। तञ्च पन ते सम्माकम्मन्तं अत्तनि समनुपस्सतो ठानसो वेदना पटिप्पस्सम्भेय्य।
‘‘यथारूपेन खो, गहपति, मिच्छाआजीवेन समन्नागतो अस्सुतवा पुथुज्जनो कायस्स भेदा परं मरणा अपायं दुग्गतिं विनिपातं निरयं उपपज्जति, तथारूपो ते मिच्छाआजीवो नत्थि। अत्थि च खो ते, गहपति, सम्माआजीवो। तञ्च पन ते सम्माआजीवं अत्तनि समनुपस्सतो ठानसो वेदना पटिप्पस्सम्भेय्य।
‘‘यथारूपेन खो, गहपति, मिच्छावायामेन समन्नागतो अस्सुतवा पुथुज्जनो कायस्स भेदा परं मरणा अपायं दुग्गतिं विनिपातं निरयं उपपज्जति, तथारूपो ते मिच्छावायामो नत्थि। अत्थि च खो ते, गहपति, सम्मावायामो। तञ्च पन ते सम्मावायामं अत्तनि समनुपस्सतो ठानसो वेदना पटिप्पस्सम्भेय्य।
‘‘यथारूपाय खो, गहपति, मिच्छासतिया समन्नागतो अस्सुतवा पुथुज्जनो कायस्स भेदा परं मरणा अपायं दुग्गतिं विनिपातं निरयं उपपज्जति, तथारूपा ते मिच्छासति नत्थि। अत्थि च खो ते, गहपति, सम्मासति। तञ्च पन ते सम्मासतिं अत्तनि समनुपस्सतो ठानसो वेदना पटिप्पस्सम्भेय्य।
‘‘यथारूपेन खो, गहपति, मिच्छासमाधिना समन्नागतो अस्सुतवा पुथुज्जनो कायस्स भेदा परं मरणा अपायं दुग्गतिं विनिपातं निरयं उपपज्जति , तथारूपो ते मिच्छासमाधि नत्थि। अत्थि च खो ते, गहपति, सम्मासमाधि। तञ्च पन ते सम्मासमाधिं अत्तनि समनुपस्सतो ठानसो वेदना पटिप्पस्सम्भेय्य।
‘‘यथारूपेन खो, गहपति, मिच्छाञाणेन समन्नागतो अस्सुतवा पुथुज्जनो कायस्स भेदा परं मरणा अपायं दुग्गतिं विनिपातं निरयं उपपज्जति, तथारूपं ते मिच्छाञाणं नत्थि। अत्थि च खो ते, गहपति, सम्माञाणम्। तञ्च पन ते सम्माञाणं अत्तनि समनुपस्सतो ठानसो वेदना पटिप्पस्सम्भेय्य।
‘‘यथारूपाय खो, गहपति, मिच्छाविमुत्तिया समन्नागतो अस्सुतवा पुथुज्जनो कायस्स भेदा परं मरणा अपायं दुग्गतिं विनिपातं निरयं उपपज्जति, तथारूपा ते मिच्छाविमुत्ति नत्थि। अत्थि च खो ते, गहपति, सम्माविमुत्ति। तञ्च पन ते सम्माविमुत्तिं अत्तनि समनुपस्सतो ठानसो वेदना पटिप्पस्सम्भेय्या’’ति।
अथ खो अनाथपिण्डिकस्स गहपतिस्स ठानसो वेदना पटिप्पस्सम्भिंसु। अथ खो अनाथपिण्डिको गहपति आयस्मन्तञ्च सारिपुत्तं आयस्मन्तञ्च आनन्दं सकेनेव थालिपाकेन परिविसि। अथ खो अनाथपिण्डिको गहपति आयस्मन्तं सारिपुत्तं भुत्ताविं ओनीतपत्तपाणिं अञ्ञतरं नीचासनं गहेत्वा एकमन्तं निसीदि। एकमन्तं निसिन्नं खो अनाथपिण्डिकं गहपतिं आयस्मा सारिपुत्तो इमाहि गाथाहि अनुमोदि –
‘‘यस्स सद्धा तथागते, अचला सुप्पतिट्ठिता।
सीलञ्च यस्स कल्याणं, अरियकन्तं पसंसितं॥
‘‘सङ्घे पसादो यस्सत्थि, उजुभूतञ्च दस्सनम्।
अदलिद्दोति [अदळिद्दोति (सी॰ स्या॰ कं॰)] तं आहु, अमोघं तस्स जीवितं॥
‘‘तस्मा सद्धञ्च सीलञ्च, पसादं धम्मदस्सनम्।
अनुयुञ्जेथ मेधावी, सरं बुद्धानसासन’’न्ति॥
अथ खो आयस्मा सारिपुत्तो अनाथपिण्डिकं गहपतिं इमाहि गाथाहि अनुमोदित्वा उट्ठायासना पक्कामि।
अथ खो आयस्मा आनन्दो येन भगवा तेनुपसङ्कमि; उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं निसीदि। एकमन्तं निसिन्नं खो आयस्मन्तं आनन्दं भगवा एतदवोच – ‘‘हन्द! कुतो नु त्वं, आनन्द, आगच्छसि दिवादिवस्सा’’ति? ‘‘आयस्मता, भन्ते, सारिपुत्तेन अनाथपिण्डिको गहपति इमिना च इमिना च ओवादेन ओवदितो’’ति। ‘‘पण्डितो, आनन्द, सारिपुत्तो; महापञ्ञो, आनन्द, सारिपुत्तो, यत्र हि नाम चत्तारि सोतापत्तियङ्गानि दसहाकारेहि विभजिस्सती’’ति। छट्ठम्।

७. दुतियअनाथपिण्डिकसुत्तम्

१०२३. सावत्थिनिदानम्। तेन खो पन समयेन अनाथपिण्डिको गहपति आबाधिको होति दुक्खितो बाळ्हगिलानो। अथ खो अनाथपिण्डिको गहपति अञ्ञतरं पुरिसं आमन्तेसि – ‘‘एहि त्वं, अम्भो पुरिस, येनायस्मा आनन्दो तेनुपसङ्कम; उपसङ्कमित्वा मम वचनेन आयस्मतो आनन्दस्स पादे सिरसा वन्द – ‘अनाथपिण्डिको, भन्ते, गहपति आबाधिको दुक्खितो बाळ्हगिलानो। सो आयस्मतो आनन्दस्स पादे सिरसा वन्दती’ति। एवञ्च वदेहि – ‘साधु किर, भन्ते, आयस्मा आनन्दो येन अनाथपिण्डिकस्स गहपतिस्स निवेसनं तेनुपसङ्कमतु अनुकम्पं उपादाया’’’ति।
‘‘एवं, भन्ते’’ति खो सो पुरिसो अनाथपिण्डिकस्स गहपतिस्स पटिस्सुत्वा येनायस्मा आनन्दो तेनुपसङ्कमि; उपसङ्कमित्वा आयस्मन्तं आनन्दं अभिवादेत्वा एकमन्तं निसीदि। एकमन्तं निसिन्नो खो सो पुरिसो आयस्मन्तं आनन्दं एतदवोच – ‘‘अनाथपिण्डिको, भन्ते, गहपति आबाधिको दुक्खितो बाळ्हगिलानो। सो आयस्मतो आनन्दस्स पादे सिरसा वन्दति। एवञ्च वदति – ‘साधु किर, भन्ते, आयस्मा आनन्दो येन अनाथपिण्डिकस्स गहपतिस्स निवेसनं तेनुपसङ्कमतु अनुकम्पं उपादाया’’’ति। अधिवासेसि खो आयस्मा आनन्दो तुण्हीभावेन।
अथ खो आयस्मा आनन्दो पुब्बण्हसमयं निवासेत्वा पत्तचीवरमादाय येन अनाथपिण्डिकस्स गहपतिस्स निवेसनं तेनुपसङ्कमि; उपसङ्कमित्वा पञ्ञत्ते आसने निसीदि। निसज्ज खो आयस्मा आनन्दो अनाथपिण्डिकं गहपतिं एतदवोच – ‘‘कच्चि ते, गहपति, खमनीयं, कच्चि यापनीयं? कच्चि दुक्खा वेदना पटिक्कमन्ति, नो अभिक्कमन्ति; पटिक्कमोसानं पञ्ञायति, नो अभिक्कमो’’ति? ‘‘न मे, भन्ते, खमनीयं न यापनीयम्। बाळ्हा मे दुक्खा वेदना अभिक्कमन्ति, नो पटिक्कमन्ति; अभिक्कमोसानं पञ्ञायति, नो पटिक्कमो’’ति।
‘‘चतूहि खो, गहपति, धम्मेहि समन्नागतस्स अस्सुतवतो पुथुज्जनस्स होति उत्तासो, होति छम्भितत्तं, होति सम्परायिकं मरणभयम्। कतमेहि चतूहि? इध, गहपति, अस्सुतवा पुथुज्जनो बुद्धे अप्पसादेन समन्नागतो होति। तञ्च पनस्स बुद्धे अप्पसादं अत्तनि समनुपस्सतो होति उत्तासो, होति छम्भितत्तं, होति सम्परायिकं मरणभयम्।
‘‘पुन चपरं, गहपति, अस्सुतवा पुथुज्जनो धम्मे अप्पसादेन समन्नागतो होति। तञ्च पनस्स धम्मे अप्पसादं अत्तनि समनुपस्सतो होति उत्तासो, होति छम्भितत्तं, होति सम्परायिकं मरणभयम्।
‘‘पुन चपरं, गहपति, अस्सुतवा पुथुज्जनो सङ्घे अप्पसादेन समन्नागतो होति। तञ्च पनस्स सङ्घे अप्पसादं अत्तनि समनुपस्सतो होति उत्तासो, होति छम्भितत्तं, होति सम्परायिकं मरणभयम्।
‘‘पुन चपरं, गहपति, अस्सुतवा पुथुज्जनो दुस्सील्येन समन्नागतो होति। तञ्च पनस्स दुस्सील्यं अत्तनि समनुपस्सतो होति उत्तासो, होति छम्भितत्तं, होति सम्परायिकं मरणभयम्। इमेहि खो, गहपति, चतूहि धम्मेहि समन्नागतस्स अस्सुतवतो पुथुज्जनस्स होति उत्तासो, होति छम्भितत्तं, होति सम्परायिकं मरणभयम्।
‘‘चतूहि खो, गहपति, धम्मेहि समन्नागतस्स सुतवतो अरियसावकस्स न होति उत्तासो, न होति छम्भितत्तं, न होति सम्परायिकं मरणभयम्। कतमेहि चतूहि? इध, गहपति, सुतवा अरियसावको बुद्धे अवेच्चप्पसादेन समन्नागतो होति – इतिपि सो भगवा…पे॰… सत्था देवमनुस्सानं बुद्धो भगवाति। तञ्च पनस्स बुद्धे अवेच्चप्पसादं अत्तनि समनुपस्सतो न होति उत्तासो, न होति छम्भितत्तं, न होति सम्परायिकं मरणभयम्।
‘‘पुन चपरं, गहपति, सुतवा अरियसावको धम्मे अवेच्चप्पसादेन समन्नागतो होति – स्वाक्खातो भगवता धम्मो…पे॰… पच्चत्तं वेदितब्बो विञ्ञूहीति। तञ्च पनस्स धम्मे अवेच्चप्पसादं अत्तनि समनुपस्सतो न होति उत्तासो, न होति छम्भितत्तं, न होति सम्परायिकं मरणभयम्।
‘‘पुन चपरं, गहपति, सुतवा अरियसावको सङ्घे अवेच्चप्पसादेन समन्नागतो होति – सुप्पटिपन्नो भगवतो सावकसङ्घो…पे॰… अनुत्तरं पुञ्ञक्खेत्तं लोकस्साति। तञ्च पनस्स सङ्घे अवेच्चप्पसादं अत्तनि समनुपस्सतो न होति उत्तासो, न होति छम्भितत्तं, न होति सम्परायिकं मरणभयम्।
‘‘पुन चपरं, गहपति, सुतवा अरियसावको अरियकन्तेहि सीलेहि समन्नागतो होति अखण्डेहि…पे॰… समाधिसंवत्तनिकेहि। तानि च पनस्स अरियकन्तानि सीलानि अत्तनि समनुपस्सतो न होति उत्तासो, न होति छम्भितत्तं, न होति सम्परायिकं मरणभयम्। इमेहि खो, गहपति, चतूहि धम्मेहि समन्नागतस्स सुतवतो अरियसावकस्स न होति उत्तासो, न होति छम्भितत्तं, न होति सम्परायिकं मरणभय’’न्ति।
‘‘नाहं, भन्ते आनन्द, भायामि। क्याहं भायिस्सामि! अहञ्हि, भन्ते, बुद्धे अवेच्चप्पसादेन समन्नागतो होमि – इतिपि सो भगवा…पे॰… सत्था देवमनुस्सानं बुद्धो भगवाति। धम्मे…पे॰… सङ्घे अवेच्चप्पसादेन समन्नागतो होमि – सुप्पटिपन्नो भगवतो सावकसङ्घो…पे॰… अनुत्तरं पुञ्ञक्खेत्तं लोकस्साति। यानि चिमानि, भन्ते, भगवता गिहिसामीचिकानि सिक्खापदानि देसितानि, नाहं तेसं किञ्चि अत्तनि खण्डं समनुपस्सामी’’ति । ‘‘लाभा ते, गहपति, सुलद्धं ते, गहपति! सोतापत्तिफलं तया, गहपति, ब्याकत’’न्ति। सत्तमम्।

८. पठमभयवेरूपसन्तसुत्तम्

१०२४. सावत्थिनिदानम्। एकमन्तं निसिन्नं खो अनाथपिण्डिकं गहपतिं भगवा एतदवोच – ‘‘यतो खो, गहपति, अरियसावकस्स पञ्च भयानि वेरानि वूपसन्तानि च होन्ति, चतूहि च सोतापत्तियङ्गेहि समन्नागतो होति, अरियो चस्स ञायो पञ्ञाय सुदिट्ठो होति सुप्पटिविद्धो, सो आकङ्खमानो अत्तनाव अत्तानं ब्याकरेय्य – ‘खीणनिरयोम्हि खीणतिरच्छानयोनि [खीणतिरच्छानयोनियो (सब्बत्थ)] खीणपेत्तिविसयो खीणापायदुग्गतिविनिपातो; सोतापन्नोहमस्मि अविनिपातधम्मो नियतो सम्बोधिपरायणो’’’।
‘‘कतमानि पञ्च भयानि वेरानि वूपसन्तानि होन्ति? यं, गहपति, पाणातिपाती पाणातिपातप्पच्चया दिट्ठधम्मिकम्पि भयं वेरं पसवति, सम्परायिकम्पि भयं वेरं पसवति, चेतसिकम्पि दुक्खं दोमनस्सं पटिसंवेदियति। पाणातिपाता पटिविरतस्स एवं तं भयं वेरं वूपसन्तं होति। यं, गहपति, अदिन्नादायी…पे॰… यं, गहपति, कामेसुमिच्छाचारी…पे॰… यं, गहपति, मुसावादी…पे॰… यं, गहपति, सुरामेरयमज्जप्पमादट्ठायी सुरामेरयमज्जप्पमादट्ठानप्पच्चया दिट्ठधम्मिकम्पि भयं वेरं पसवति, सम्परायिकम्पि भयं वेरं पसवति, चेतसिकम्पि दुक्खं दोमनस्सं पटिसंवेदियति। सुरामेरयमज्जप्पमादट्ठाना पटिविरतस्स एवं तं भयं वेरं वूपसन्तं होति। इमानि पञ्च भयानि वेरानि वूपसन्तानि होन्ति।
‘‘कतमेहि चतूहि सोतापत्तियङ्गेहि समन्नागतो होति? इध, गहपति, अरियसावको बुद्धे अवेच्चप्पसादेन समन्नागतो होति – इतिपि सो भगवा…पे॰… सत्था देवमनुस्सानं बुद्धो भगवाति। धम्मे…पे॰… सङ्घे…पे॰… अरियकन्तेहि सीलेहि समन्नागतो होति अखण्डेहि…पे॰… समाधिसंवत्तनिकेहि। इमेहि चतूहि सोतापत्तियङ्गेहि समन्नागतो होति।
‘‘कतमो चस्स अरियो ञायो पञ्ञाय सुदिट्ठो होति सुप्पटिविद्धो? इध, गहपति, अरियसावको पटिच्चसमुप्पादञ्ञेव साधुकं योनिसो मनसि करोति – इति इमस्मिं सति इदं होति, इमस्सुप्पादा इदं उप्पज्जति; इति इमस्मिं असति इदं न होति, इमस्स निरोधा इदं निरुज्झति; यदिदं अविज्जापच्चया सङ्खारा, सङ्खारपच्चया विञ्ञाणं…पे॰… एवमेतस्स केवलस्स दुक्खक्खन्धस्स समुदयो होति। अविज्जाय त्वेव असेसविरागनिरोधा सङ्खारनिरोधो…पे॰… फस्सनिरोधा वेदनानिरोधो, वेदनानिरोधा तण्हानिरोधो… एवमेतस्स केवलस्स दुक्खक्खन्धस्स निरोधो होति। अयमस्स अरियो ञायो पञ्ञाय सुदिट्ठो होति सुप्पटिविद्धो।
‘‘यतो खो, गहपति, अरियसावकस्स इमानि पञ्च भयानि वेरानि वूपसन्तानि होन्ति, इमेहि चतूहि सोतापत्तियङ्गेहि समन्नागतो होति, अयञ्चस्स अरियो ञायो पञ्ञाय सुदिट्ठो होति सुप्पटिविद्धो । सो आकङ्खमानो अत्तनाव अत्तानं ब्याकरेय्य – ‘खीणनिरयोम्हि खीणतिरच्छानयोनि खीणपेत्तिविसयो खीणापायदुग्गतिविनिपातो; सोतापन्नोहमस्मि अविनिपातधम्मो नियतो सम्बोधिपरायणो’’’ति। अट्ठमम्।

९. दुतियभयवेरूपसन्तसुत्तम्

१०२५. सावत्थिनिदानं…पे॰… ‘‘यतो खो, भिक्खवे, अरियसावकस्स इमानि पञ्च भयानि वेरानि वूपसन्तानि होन्ति, इमेहि चतूहि सोतापत्तियङ्गेहि समन्नागतो होति, अयञ्चस्स अरियो ञायो पञ्ञाय सुदिट्ठो होति सुप्पटिविद्धो; सो आकङ्खमानो अत्तनाव अत्तानं ब्याकरेय्य – ‘खीणनिरयोम्हि खीणतिरच्छानयोनि खीणपेत्तिविसयो खीणापायदुग्गतिविनिपातो; सोतापन्नोहमस्मि अविनिपातधम्मो नियतो सम्बोधिपरायणो’’’ति। नवमम्।

१०. नन्दकलिच्छविसुत्तम्

१०२६. एकं समयं भगवा वेसालियं विहरति महावने कूटागारसालायम्। अथ खो नन्दको लिच्छविमहामत्तो येन भगवा तेनुपसङ्कमि; उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं निसीदि। एकमन्तं निसिन्नं खो नन्दकं लिच्छविमहामत्तं भगवा एतदवोच –
‘‘चतूहि खो, नन्दक, धम्मेहि समन्नागतो अरियसावको सोतापन्नो होति अविनिपातधम्मो नियतो सम्बोधिपरायणो। कतमेहि चतूहि? इध, नन्दक, अरियसावको बुद्धे अवेच्चप्पसादेन समन्नागतो होति – इतिपि सो भगवा…पे॰… सत्था देवमनुस्सानं बुद्धो भगवाति। धम्मे…पे॰… सङ्घे…पे॰… अरियकन्तेहि सीलेहि समन्नागतो होति अखण्डेहि…पे॰… समाधिसंवत्तनिकेहि। इमेहि खो, नन्दक, चतूहि धम्मेहि समन्नागतो अरियसावको सोतापन्नो होति अविनिपातधम्मो नियतो सम्बोधिपरायणो।
‘‘इमेहि च पन, नन्दक, चतूहि धम्मेहि समन्नागतो अरियसावको आयुना संयुत्तो होति दिब्बेनपि मानुसेनपि; वण्णेन संयुत्तो होति दिब्बेनपि मानुसेनपि; सुखेन संयुत्तो होति दिब्बेनपि मानुसेनपि; यसेन संयुत्तो होति दिब्बेनपि मानुसेनपि; आधिपतेय्येन संयुत्तो होति दिब्बेनपि मानुसेनपि। तं खो पनाहं, नन्दक , नाञ्ञस्स समणस्स वा ब्राह्मणस्स वा सुत्वा वदामि। अपि च यदेव मया सामं ञातं सामं दिट्ठं सामं विदितं, तदेवाहं वदामी’’ति।
एवं वुत्ते अञ्ञतरो पुरिसो नन्दकं लिच्छविमहामत्तं एतदवोच – ‘‘नहानकालो, भन्ते’’ति। ‘‘अलं दानि, भणे, एतेन बाहिरेन नहानेन। अलमिदं अज्झत्तं नहानं भविस्सति, यदिदं – भगवति पसादो’’ति। दसमम्।
सरणानिवग्गो ततियो।
तस्सुद्दानं –
महानामेन द्वे वुत्ता, गोधा च सरणा दुवे।
दुवे अनाथपिण्डिका, दुवे वेरभयेन च।
लिच्छवी दसमो वुत्तो, वग्गो तेन पवुच्चतीति॥