०२ २ राजकारामवग्गो

१. सहस्सभिक्खुनिसङ्घसुत्तम्

१००७. एकं समयं भगवा सावत्थियं विहरति राजकारामे। अथ खो सहस्सभिक्खुनिसङ्घो [सहस्सो भिक्खुनिसंघो (सी॰)] येन भगवा तेनुपसङ्कमि; उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं अट्ठासि। एकमन्तं ठिता खो ता भिक्खुनियो भगवा एतदवोच –
‘‘चतूहि खो, भिक्खुनियो, धम्मेहि समन्नागतो अरियसावको सोतापन्नो होति अविनिपातधम्मो नियतो सम्बोधिपरायणो। कतमेहि चतूहि? इध, भिक्खुनियो, अरियसावको बुद्धे अवेच्चप्पसादेन समन्नागतो होति – इतिपि सो भगवा…पे॰… सत्था देवमनुस्सानं बुद्धो भगवाति। धम्मे …पे॰… सङ्घे…पे॰… अरियकन्तेहि सीलेहि समन्नागतो होति, अखण्डेहि…पे॰… समाधिसंवत्तनिकेहि। इमेहि खो, भिक्खुनियो, चतूहि धम्मेहि समन्नागतो अरियसावको सोतापन्नो होति अविनिपातधम्मो नियतो सम्बोधिपरायणो’’ति। पठमम्।

२. ब्राह्मणसुत्तम्

१००८. सावत्थिनिदानम्। ‘‘ब्राह्मणा, भिक्खवे, उदयगामिनिं नाम पटिपदं पञ्ञपेन्ति। ते सावकं एवं समादपेन्ति – ‘एहि त्वं, अम्भो पुरिस, कालस्सेव उट्ठाय पाचीनमुखो याहि। सो त्वं मा सोब्भं परिवज्जेहि, मा पपातं, मा खाणुं, मा कण्डकठानं [कण्डकं ठानं (पी॰ क॰)], मा चन्दनियं, मा ओळिगल्लम्। यत्थ [यत्थेव (स्या॰ कं॰), यानि वा (सी॰)] पपतेय्यासि तत्थेव मरणं आगमेय्यासि। एवं त्वं, अम्भो पुरिस, कायस्स भेदा परं मरणा सुगतिं सग्गं लोकं उपपज्जिस्ससी’’’ति।
‘‘तं खो पनेतं, भिक्खवे, ब्राह्मणानं बालगमनमेतं [बालानं गमनमेतं (सी॰)] मूळ्हगमनमेतं न निब्बिदाय न विरागाय न निरोधाय न उपसमाय न अभिञ्ञाय न सम्बोधाय न निब्बानाय संवत्तति। अहञ्च खो, भिक्खवे, अरियस्स विनये उदयगामिनिं पटिपदं पञ्ञपेमि; या एकन्तनिब्बिदाय विरागाय निरोधाय उपसमाय अभिञ्ञाय सम्बोधाय निब्बानाय संवत्तति।
‘‘कतमा च सा, भिक्खवे, उदयगामिनी पटिपदा; या एकन्तनिब्बिदाय…पे॰… निब्बानाय संवत्तति? इध , भिक्खवे, अरियसावको बुद्धे अवेच्चप्पसादेन समन्नागतो होति – इतिपि सो भगवा अरहं सम्मासम्बुद्धो…पे॰… सत्था देवमनुस्सानं बुद्धो भगवाति; धम्मे…पे॰… सङ्घे…पे॰… अरियकन्तेहि सीलेहि समन्नागतो होति अखण्डेहि…पे॰… समाधिसंवत्तनिकेहि। अयं खो सा, भिक्खवे, उदयगामिनी पटिपदा एकन्तनिब्बिदाय…पे॰… निब्बानाय संवत्तती’’ति। दुतियम्।

३. आनन्दत्थेरसुत्तम्

१००९. एकं समयं आयस्मा च आनन्दो आयस्मा च सारिपुत्तो सावत्थियं विहरन्ति जेतवने अनाथपिण्डिकस्स आरामे। अथ खो आयस्मा सारिपुत्तो सायन्हसमयं पटिसल्लाना वुट्ठितो येनायस्मा आनन्दो तेनुपसङ्कमि; उपसङ्कमित्वा आयस्मता आनन्देन सद्धिं सम्मोदि। सम्मोदनीयं कथं सारणीयं वीतिसारेत्वा एकमन्तं निसीदि। एकमन्तं निसिन्नो खो आयस्मा सारिपुत्तो आयस्मन्तं आनन्दं एतदवोच – ‘‘कतिनं खो, आवुसो आनन्द , धम्मानं पहाना, कतिनं धम्मानं समन्नागमनहेतु, एवमयं पजा भगवता ब्याकता सोतापन्ना अविनिपातधम्मा नियता सम्बोधिपरायणा’’ति? ‘‘चतुन्नं खो, आवुसो, धम्मानं पहाना, चतुन्नं धम्मानं समन्नागमनहेतु, एवमयं पजा भगवता ब्याकता सोतापन्ना अविनिपातधम्मा नियता सम्बोधिपरायणा’’ति।
‘‘कतमेसं चतुन्नं? यथारूपेन खो, आवुसो, बुद्धे अप्पसादेन समन्नागतो अस्सुतवा पुथुज्जनो कायस्स भेदा परं मरणा अपायं दुग्गतिं विनिपातं निरयं उपपज्जति तथारूपस्स बुद्धे अप्पसादो न होति। यथारूपेन च खो, आवुसो, बुद्धे अवेच्चप्पसादेन समन्नागतो सुतवा अरियसावको कायस्स भेदा परं मरणा सुगतिं सग्गं लोकं उपपज्जति तथारूपस्स बुद्धे अवेच्चप्पसादो होति – इतिपि सो भगवा…पे॰… सत्था देवमनुस्सानं बुद्धो भगवा’’ति।
‘‘यथारूपेन च खो, आवुसो, धम्मे अप्पसादेन समन्नागतो अस्सुतवा पुथुज्जनो कायस्स भेदा परं मरणा अपायं दुग्गतिं विनिपातं निरयं उपपज्जति तथारूपस्स धम्मे अप्पसादो न होति। यथारूपेन च खो, आवुसो, धम्मे अवेच्चप्पसादेन समन्नागतो सुतवा अरियसावको कायस्स भेदा परं मरणा सुगतिं सग्गं लोकं उपपज्जति तथारूपस्स धम्मे अवेच्चप्पसादो होति – स्वाक्खातो भगवता धम्मो…पे॰… विञ्ञूहीति।
‘‘यथारूपेन च खो, आवुसो, सङ्घे अप्पसादेन समन्नागतो अस्सुतवा पुथुज्जनो कायस्स भेदा परं मरणा अपायं दुग्गतिं विनिपातं निरयं उपपज्जति तथारूपस्स सङ्घे अप्पसादो न होति। यथारूपेन च खो, आवुसो, सङ्घे अवेच्चप्पसादेन समन्नागतो सुतवा अरियसावको कायस्स भेदा परं मरणा सुगतिं सग्गं लोकं उपपज्जति तथारूपस्स सङ्घे अवेच्चप्पसादो होति – सुप्पटिपन्नो भगवतो सावकसङ्घो…पे॰… अनुत्तरं पुञ्ञक्खेत्तं लोकस्साति।
‘‘यथारूपेन च खो, आवुसो, दुस्सील्येन समन्नागतो अस्सुतवा पुथुज्जनो कायस्स भेदा परं मरणा अपायं दुग्गतिं विनिपातं निरयं उपपज्जति तथारूपस्स दुस्सील्यं न होति। यथारूपेहि च खो, आवुसो, अरियकन्तेहि सीलेहि समन्नागतो सुतवा अरियसावको कायस्स भेदा परं मरणा सुगतिं सग्गं लोकं उपपज्जति तथारूपानि अरियकन्तानि सीलानि होन्ति अखण्डानि…पे॰… समाधिसंवत्तनिकानि। इमेसं खो, आवुसो, चतुन्नं धम्मानं पहाना इमेसं चतुन्नं धम्मानं समन्नागमनहेतु एवमयं पजा भगवता ब्याकता सोतापन्ना अविनिपातधम्मा नियता सम्बोधिपरायणा’’ति। ततियम्।

४. दुग्गतिभयसुत्तम्

१०१०. ‘‘चतूहि, भिक्खवे, धम्मेहि समन्नागतो अरियसावको सब्बदुग्गतिभयं समतिक्कन्तो होति। कतमेहि चतूहि? इध, भिक्खवे, अरियसावको बुद्धे अवेच्चप्पसादेन समन्नागतो होति – इतिपि सो भगवा…पे॰… सत्था देवमनुस्सानं बुद्धो भगवाति। धम्मे…पे॰… सङ्घे…पे॰… अरियकन्तेहि सीलेहि समन्नागतो होति अखण्डेहि…पे॰… समाधिसंवत्तनिकेहि। इमेहि खो, भिक्खवे, चतूहि धम्मेहि समन्नागतो अरियसावको सब्बदुग्गतिभयं समतिक्कन्तो होती’’ति। चतुत्थम्।

५. दुग्गतिविनिपातभयसुत्तम्

१०११. ‘‘चतूहि, भिक्खवे, धम्मेहि समन्नागतो अरियसावको सब्बदुग्गतिविनिपातभयं समतिक्कन्तो होति। कतमेहि चतूहि? इध, भिक्खवे, अरियसावको बुद्धे अवेच्चप्पसादेन समन्नागतो होति – इतिपि सो भगवा…पे॰… सत्था देवमनुस्सानं बुद्धो भगवाति। धम्मे…पे॰… सङ्घे…पे॰… अरियकन्तेहि सीलेहि समन्नागतो होति अखण्डेहि…पे॰… समाधिसंवत्तनिकेहि। इमेहि खो, भिक्खवे, चतूहि धम्मेहि समन्नागतो अरियसावको सब्बदुग्गतिविनिपातभयं समतिक्कन्तो होती’’ति। पञ्चमम्।

६. पठममित्तामच्चसुत्तम्

१०१२. ‘‘ये ते, भिक्खवे, अनुकम्पेय्याथ, ये च सोतब्बं मञ्ञेय्युं – मित्ता वा अमच्चा वा ञाती वा सालोहिता वा – ते, भिक्खवे, चतूसु सोतापत्तियङ्गेसु समादपेतब्बा , निवेसेतब्बा, पतिट्ठापेतब्बा। कतमेसु चतूसु? बुद्धे अवेच्चप्पसादे समादपेतब्बा, निवेसेतब्बा, पतिट्ठापेतब्बा – इतिपि सो भगवा…पे॰… सत्था देवमनुस्सानं बुद्धो भगवाति। धम्मे…पे॰… सङ्घे…पे॰… अरियकन्तेसु सीलेसु समादपेतब्बा, निवेसेतब्बा, पतिट्ठापेतब्बा अखण्डेसु…पे॰… समाधिसंवत्तनिकेसु। ये ते, भिक्खवे, अनुकम्पेय्याथ , ये च सोतब्बं मञ्ञेय्युं – मित्ता वा अमच्चा वा ञाती वा सालोहिता वा – ते, भिक्खवे, इमेसु चतूसु सोतापत्तियङ्गेसु समादपेतब्बा, निवेसेतब्बा, पतिट्ठापेतब्बा’’ति। छट्ठम्।

७. दुतियमित्तामच्चसुत्तम्

१०१३. ‘‘ये ते, भिक्खवे, अनुकम्पेय्याथ, ये च सोतब्बं मञ्ञेय्युं – मित्ता वा अमच्चा वा ञाती वा सालोहिता वा – ते, भिक्खवे, चतूसु सोतापत्तियङ्गेसु समादपेतब्बा, निवेसेतब्बा, पतिट्ठापेतब्बा। कतमेसु चतूसु? बुद्धे अवेच्चप्पसादे समादपेतब्बा, निवेसेतब्बा, पतिट्ठापेतब्बा – इतिपि सो भगवा…पे॰… सत्था देवमनुस्सानं बुद्धो भगवा’’ति।
‘‘सिया, भिक्खवे, चतुन्नं महाभूतानं अञ्ञथत्तं – पथवीधातुया, आपोधातुया, तेजोधातुया, वायोधातुया – न त्वेव बुद्धे अवेच्चप्पसादेन समन्नागतस्स अरियसावकस्स सिया अञ्ञथत्तम्। तत्रिदं अञ्ञथत्तं – सो वत बुद्धे अवेच्चप्पसादेन समन्नागतो अरियसावको निरयं वा तिरच्छानयोनिं वा पेत्तिविसयं वा उपपज्जिस्सती’’ति – नेतं ठानं विज्जति। ‘‘धम्मे…पे॰… सङ्घे…पे॰… अरियकन्तेसु सीलेसु समादपेतब्बा, निवेसेतब्बा, पतिट्ठापेतब्बा अखण्डेसु…पे॰… समाधिसंवत्तनिकेसु। सिया, भिक्खवे, चतुन्नं महाभूतानं अञ्ञथत्तं – पथवीधातुया, आपोधातुया, तेजोधातुया, वायोधातुया – न त्वेव अरियकन्तेहि सीलेहि समन्नागतस्स अरियसावकस्स सिया अञ्ञथत्तम्। तत्रिदं अञ्ञथत्तं – सो वत अरियकन्तेहि सीलेहि समन्नागतो अरियसावको निरयं वा तिरच्छानयोनिं वा पेत्तिविसयं वा उपपज्जिस्सतीति – नेतं ठानं विज्जति। ये ते, भिक्खवे, अनुकम्पेय्याथ, ये च सोतब्बं मञ्ञेय्युं – मित्ता वा अमच्चा वा ञाती वा सालोहिता वा – ते, भिक्खवे , इमेसु चतूसु सोतापत्तियङ्गेसु समादपेतब्बा, निवेसेतब्बा, पतिट्ठापेतब्बा’’ति। सत्तमम्।

८. पठमदेवचारिकसुत्तम्

१०१४. सावत्थिनिदानम्। अथ खो आयस्मा महामोग्गल्लानो – सेय्यथापि नाम बलवा पुरिसो समिञ्जितं वा बाहं पसारेय्य, पसारितं वा बाहं समिञ्जेय्य, एवमेव – जेतवने अन्तरहितो देवेसु तावतिंसेसु पातुरहोसि। अथ खो सम्बहुला तावतिंसकायिका देवतायो येनायस्मा महामोग्गल्लानो तेनुपसङ्कमिंसु; उपसङ्कमित्वा आयस्मन्तं महामोग्गल्लानं अभिवादेत्वा एकमन्तं अट्ठंसु। एकमन्तं ठिता खो ता देवतायो आयस्मा महामोग्गल्लानो एतदवोच –
‘‘साधु खो, आवुसो, बुद्धे अवेच्चप्पसादेन समन्नागमनं होति – इतिपि सो भगवा…पे॰… सत्था देवमनुस्सानं बुद्धो भगवाति। बुद्धे अवेच्चप्पसादेन समन्नागमनहेतु खो, आवुसो, एवमिधेकच्चे सत्ता कायस्स भेदा परं मरणा सुगतिं सग्गं लोकं उपपज्जन्ति। साधु खो, आवुसो, धम्मे…पे॰… सङ्घे…पे॰… साधु खो, आवुसो, अरियकन्तेहि सीलेहि समन्नागमनं होति अखण्डेहि…पे॰… समाधिसंवत्तनिकेहि। अरियकन्तेहि सीलेहि समन्नागमनहेतु खो, आवुसो, एवमिधेकच्चे सत्ता कायस्स भेदा परं मरणा सुगतिं सग्गं लोकं उपपज्जन्ती’’ति।
‘‘साधु खो, मारिस मोग्गल्लान, बुद्धे अवेच्चप्पसादेन समन्नागमनं होति – इतिपि सो भगवा…पे॰… सत्था देवमनुस्सानं बुद्धो भगवाति। बुद्धे अवेच्चप्पसादेन समन्नागमनहेतु खो, मारिस मोग्गल्लान, एवमिधेकच्चे सत्ता कायस्स भेदा परं मरणा सुगतिं सग्गं लोकं उपपज्जन्ति। साधु खो, मारिस मोग्गल्लान, धम्मे…पे॰… सङ्घे…पे॰… अरियकन्तेहि सीलेहि समन्नागमनं होति अखण्डेहि…पे॰… समाधिसंवत्तनिकेहि। अरियकन्तेहि सीलेहि समन्नागमनहेतु खो, मारिस मोग्गल्लान, एवमिधेकच्चे सत्ता कायस्स भेदा परं मरणा सुगतिं सग्गं लोकं उपपज्जन्ती’’ति। अट्ठमम्।

९. दुतियदेवचारिकसुत्तम्

१०१५. सावत्थिनिदानम्। अथ खो आयस्मा महामोग्गल्लानो – सेय्यथापि नाम बलवा पुरिसो समिञ्जितं वा बाहं पसारेय्य, पसारितं वा बाहं समिञ्जेय्य, एवमेव – जेतवने अन्तरहितो देवेसु तावतिंसेसु पातुरहोसि। अथ खो सम्बहुला तावतिंसकायिका देवतायो येनायस्मा महामोग्गल्लानो तेनुपसङ्कमिंसु; उपसङ्कमित्वा आयस्मन्तं महामोग्गल्लानं अभिवादेत्वा एकमन्तं अट्ठंसु। एकमन्तं ठिता खो ता देवतायो आयस्मा महामोग्गल्लानो एतदवोच –
‘‘साधु खो, आवुसो, बुद्धे अवेच्चप्पसादेन समन्नागमनं होति – इतिपि सो भगवा…पे॰… सत्था देवमनुस्सानं बुद्धो भगवाति। बुद्धे अवेच्चप्पसादेन समन्नागमनहेतु खो, आवुसो, एवमिधेकच्चे सत्ता कायस्स भेदा परं मरणा सुगतिं सग्गं लोकं उपपन्ना। साधु खो, आवुसो, धम्मे…पे॰… सङ्घे…पे॰… अरियकन्तेहि सीलेहि समन्नागमनं होति अखण्डेहि…पे॰… समाधिसंवत्तनिकेहि। अरियकन्तेहि सीलेहि समन्नागमनहेतु खो, आवुसो, एवमिधेकच्चे सत्ता कायस्स भेदा परं मरणा सुगतिं सग्गं लोकं उपपन्ना’’ति।
‘‘साधु खो, मारिस मोग्गल्लान, बुद्धे अवेच्चप्पसादेन समन्नागमनं होति – इतिपि सो भगवा…पे॰… सत्था देवमनुस्सानं बुद्धो भगवाति। बुद्धे अवेच्चप्पसादेन समन्नागमनहेतु खो, मारिस मोग्गल्लान, एवमिधेकच्चे सत्ता कायस्स भेदा परं मरणा सुगतिं सग्गं लोकं उपपन्ना। साधु खो, मारिस मोग्गल्लान, धम्मे…पे॰… सङ्घे…पे॰… अरियकन्तेहि सीलेहि समन्नागमनं होति अखण्डेहि…पे॰… समाधिसंवत्तनिकेहि। अरियकन्तेहि सीलेहि समन्नागमनहेतु खो, मारिस मोग्गल्लान, एवमिधेकच्चे सत्ता कायस्स भेदा परं मरणा सुगतिं सग्गं लोकं उपपन्ना’’ति। नवमम्।

१०. ततियदेवचारिकसुत्तम्

१०१६. अथ खो भगवा – सेय्यथापि नाम बलवा पुरिसो समिञ्जितं वा बाहं पसारेय्य, पसारितं वा बाहं समिञ्जेय्य, एवमेव – जेतवने अन्तरहितो देवेसु तावतिंसेसु पातुरहोसि। अथ खो सम्बहुला तावतिंसकायिका देवतायो येन भगवा तेनुपसङ्कमिंसु; उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं अट्ठंसु। एकमन्तं ठिता खो ता देवतायो भगवा एतदवोच –
‘‘साधु खो, आवुसो, बुद्धे अवेच्चप्पसादेन समन्नागमनं होति – इतिपि सो भगवा…पे॰… सत्था देवमनुस्सानं बुद्धो भगवाति। बुद्धे अवेच्चप्पसादेन समन्नागमनहेतु खो, आवुसो, एवमिधेकच्चे सत्ता सोतापन्ना अविनिपातधम्मा नियता सम्बोधिपरायणा। साधु खो, आवुसो , धम्मे…पे॰… सङ्घे…पे॰… अरियकन्तेहि सीलेहि समन्नागमनं होति अखण्डेहि…पे॰… समाधिसंवत्तनिकेहि। अरियकन्तेहि सीलेहि समन्नागमनहेतु खो, आवुसो, एवमिधेकच्चे सत्ता सोतापन्ना अविनिपातधम्मा नियता सम्बोधिपरायणा’’ति।
‘‘साधु खो, मारिस, बुद्धे अवेच्चप्पसादेन समन्नागमनं होति – इतिपि सो भगवा…पे॰… सत्था देवमनुस्सानं बुद्धो भगवाति। बुद्धे अवेच्चप्पसादेन समन्नागमनहेतु खो, मारिस, एवमयं पजा सोतापन्ना अविनिपातधम्मा नियता सम्बोधिपरायणा। साधु खो, मारिस, धम्मे…पे॰… सङ्घे…पे॰… अरियकन्तेहि सीलेहि समन्नागमनं होति अखण्डेहि…पे॰… समाधिसंवत्तनिकेहि। अरियकन्तेहि सीलेहि समन्नागमनहेतु खो, मारिस, एवमयं पजा सोतापन्ना अविनिपातधम्मा नियता सम्बोधिपरायणा’’ति। दसमम्।
राजकारामवग्गो दुतियो।
तस्सुद्दानं –
सहस्सब्राह्मणानन्द , दुग्गति अपरे दुवे।
मित्तामच्चा दुवे वुत्ता, तयो च देवचारिकाति॥