१. एकधम्मसुत्तम्
९७७. सावत्थिनिदानम्। तत्र खो…पे॰… एतदवोच – ‘‘एकधम्मो, भिक्खवे, भावितो बहुलीकतो महप्फलो होति महानिसंसो। कतमो एकधम्मो? आनापानस्सति [आनापानसति (सी॰ पी॰)]। कथं भाविता च, भिक्खवे, आनापानस्सति कथं बहुलीकता महप्फला होति महानिसंसा? इध, भिक्खवे, भिक्खु अरञ्ञगतो वा रुक्खमूलगतो वा सुञ्ञागारगतो वा निसीदति पल्लङ्कं आभुजित्वा उजुं कायं पणिधाय परिमुखं सतिं उपट्ठपेत्वा। सो सतोव अस्ससति, सतोव [सतो (बहूसु) ततियपाराजिकेपि] पस्ससति। दीघं वा अस्ससन्तो ‘दीघं अस्ससामी’ति पजानाति, दीघं वा पस्ससन्तो ‘दीघं पस्ससामी’ति पजानाति; रस्सं वा अस्ससन्तो ‘रस्सं अस्ससामी’ति पजानाति, रस्सं वा पस्ससन्तो ‘रस्सं पस्ससामी’ति पजानाति; ‘सब्बकायप्पटिसंवेदी अस्ससिस्सामी’ति सिक्खति, ‘सब्बकायप्पटिसंवेदी पस्ससिस्सामी’ति सिक्खति; ‘पस्सम्भयं कायसङ्खारं अस्ससिस्सामी’ति सिक्खति, ‘पस्सम्भयं कायसङ्खारं पस्ससिस्सामी’ति सिक्खति; ‘पीतिप्पटिसंवेदी अस्ससिस्सामी’ति सिक्खति, ‘पीतिप्पटिसंवेदी पस्ससिस्सामी’ति सिक्खति; ‘सुखप्पटिसंवेदी अस्ससिस्सामी’ति सिक्खति, ‘सुखप्पटिसंवेदी पस्ससिस्सामी’ति सिक्खति; ‘चित्तसङ्खारप्पटिसंवेदी अस्ससिस्सामी’ति सिक्खति, ‘चित्तसङ्खारप्पटिसंवेदी पस्ससिस्सामी’ति सिक्खति; ‘पस्सम्भयं चित्तसङ्खारं अस्ससिस्सामी’ति सिक्खति, ‘पस्सम्भयं चित्तसङ्खारं पस्ससिस्सामी’ति सिक्खति; ‘चित्तप्पटिसंवेदी अस्ससिस्सामी’ति सिक्खति, ‘चित्तप्पटिसंवेदी पस्ससिस्सामी’ति सिक्खति; ‘अभिप्पमोदयं चित्तं अस्ससिस्सामी’ति सिक्खति, ‘अभिप्पमोदयं चित्तं पस्ससिस्सामी’ति सिक्खति; ‘समादहं चित्तं अस्ससिस्सामी’ति सिक्खति , ‘समादहं चित्तं पस्ससिस्सामी’ति सिक्खति; ‘विमोचयं चित्तं अस्ससिस्सामी’ति सिक्खति, ‘विमोचयं चित्तं पस्ससिस्सामी’ति सिक्खति; ‘अनिच्चानुपस्सी अस्ससिस्सामी’ति सिक्खति, ‘अनिच्चानुपस्सी पस्ससिस्सामी’ति सिक्खति; ‘विरागानुपस्सी अस्ससिस्सामी’ति सिक्खति, ‘विरागानुपस्सी पस्ससिस्सामी’ति सिक्खति; ‘निरोधानुपस्सी अस्ससिस्सामी’ति सिक्खति, ‘निरोधानुपस्सी पस्ससिस्सामी’ति सिक्खति; ‘पटिनिस्सग्गानुपस्सी अस्ससिस्सामी’ति सिक्खति, ‘पटिनिस्सग्गानुपस्सी पस्ससिस्सामी’ति सिक्खति। एवं भाविता खो, भिक्खवे, आनापानस्सति एवं बहुलीकता महप्फला होति महानिसंसा’’ति। पठमम्।
२. बोज्झङ्गसुत्तम्
९७८. ‘‘आनापानस्सति, भिक्खवे, भाविता बहुलीकता महप्फला होति महानिसंसा। कथं भाविता च, भिक्खवे, आनापानस्सति कथं बहुलीकता महप्फला होति महानिसंसा? इध, भिक्खवे, भिक्खु आनापानस्सतिसहगतं सतिसम्बोज्झङ्गं भावेति विवेकनिस्सितं विरागनिस्सितं निरोधनिस्सितं वोस्सग्गपरिणामिं, आनापानस्सतिसहगतं धम्मविचयसम्बोज्झङ्गं भावेति…पे॰… आनापानस्सतिसहगतं उपेक्खासम्बोज्झङ्गं भावेति विवेकनिस्सितं विरागनिस्सितं निरोधनिस्सितं वोस्सग्गपरिणामिम्। एवं भाविता खो, भिक्खवे, आनापानस्सति एवं बहुलीकता महप्फला होति महानिसंसा’’ति। दुतियम्।
३. सुद्धिकसुत्तम्
९७९. ‘‘आनापानस्सति, भिक्खवे, भाविता बहुलीकता महप्फला होति महानिसंसा। कथं भाविता च, भिक्खवे, आनापानस्सति कथं बहुलीकता महप्फला होति महानिसंसा? इध, भिक्खवे, भिक्खु अरञ्ञगतो वा रुक्खमूलगतो वा सुञ्ञागारगतो वा निसीदति पल्लङ्कं आभुजित्वा उजुं कायं पणिधाय परिमुखं सतिं उपट्ठपेत्वा। सो सतोव अस्ससति, सतोव पस्ससति…पे॰… ‘पटिनिस्सग्गानुपस्सी अस्ससिस्सामी’ति सिक्खति, ‘पटिनिस्सग्गानुपस्सी पस्ससिस्सामी’ति सिक्खति। एवं भाविता खो, भिक्खवे, आनापानस्सति एवं बहुलीकता महप्फला होति महानिसंसा’’ति। ततियम्।
४. पठमफलसुत्तम्
९८०. ‘‘आनापानस्सति , भिक्खवे, भाविता बहुलीकता महप्फला होति महानिसंसा। कथं भाविता च, भिक्खवे, आनापानस्सति कथं बहुलीकता महप्फला होति महानिसंसा? इध, भिक्खवे, भिक्खु अरञ्ञगतो वा रुक्खमूलगतो वा सुञ्ञागारगतो वा निसीदति पल्लङ्कं आभुजित्वा उजुं कायं पणिधाय परिमुखं सतिं उपट्ठपेत्वा। सो सतोव अस्ससति, सतोव पस्ससति…पे॰… ‘पटिनिस्सग्गानुपस्सी अस्ससिस्सामी’ति सिक्खति, ‘पटिनिस्सग्गानुपस्सी पस्ससिस्सामी’ति सिक्खति। एवं भाविता खो, भिक्खवे, आनापानस्सति एवं बहुलीकता महप्फला होति महानिसंसा। एवं भाविताय खो, भिक्खवे, आनापानस्सतिया एवं बहुलीकताय द्विन्नं फलानं अञ्ञतरं फलं पाटिकङ्खं – दिट्ठेव धम्मे अञ्ञा, सति वा उपादिसेसे अनागामिता’’ति। चतुत्थम्।
५. दुतियफलसुत्तम्
९८१. ‘‘आनापानस्सति, भिक्खवे, भाविता बहुलीकता महप्फला होति महानिसंसा। कथं भाविता च, भिक्खवे, आनापानस्सति कथं बहुलीकता महप्फला होति महानिसंसा? इध, भिक्खवे, भिक्खु अरञ्ञगतो वा रुक्खमूलगतो वा सुञ्ञागारगतो वा निसीदति पल्लङ्कं आभुजित्वा उजुं कायं पणिधाय परिमुखं सतिं उपट्ठपेत्वा। सो सतोव अस्ससति, सतोव पस्ससति…पे॰… ‘पटिनिस्सग्गानुपस्सी अस्ससिस्सामी’ति सिक्खति, ‘पटिनिस्सग्गानुपस्सी पस्ससिस्सामी’ति सिक्खति। एवं भाविता खो, भिक्खवे, आनापानस्सति एवं बहुलीकता महप्फला होति महानिसंसा।
‘‘एवं भाविताय खो, भिक्खवे, आनापानस्सतिया एवं बहुलीकताय सत्त फला सत्तानिसंसा पाटिकङ्खा। कतमे सत्त फला सत्तानिसंसा? दिट्ठेव धम्मे पटिकच्च अञ्ञं आराधेति; नो चे दिट्ठेव धम्मे पटिकच्च अञ्ञं आराधेति। अथ मरणकाले अञ्ञं आराधेति; नो चे दिट्ठेव धम्मे पटिकच्च अञ्ञं आराधेति , नो चे मरणकाले अञ्ञं आराधेति। अथ पञ्चन्नं ओरम्भागियानं संयोजनानं परिक्खया अन्तरापरिनिब्बायी होति… उपहच्चपरिनिब्बायी होति… असङ्खारपरिनिब्बायी होति… ससङ्खारपरिनिब्बायी होति… उद्धंसोतो होति अकनिट्ठगामी – एवं भाविताय खो, भिक्खवे, आनापानस्सतिया एवं बहुलीकताय इमे सत्त फला सत्तानिसंसा पाटिकङ्खा’’ति। पञ्चमम्।
६. अरिट्ठसुत्तम्
९८२. सावत्थिनिदानम्। तत्र खो भगवा…पे॰… एतदवोच – ‘‘भावेथ नो तुम्हे भिक्खवे, आनापानस्सति’’न्ति? एवं वुत्ते आयस्मा अरिट्ठो भगवन्तं एतदवोच – ‘‘अहं खो, भन्ते, भावेमि आनापानस्सति’’न्ति। ‘‘यथा कथं पन त्वं, अरिट्ठ, भावेसि आनापानस्सति’’न्ति? ‘‘अतीतेसु मे, भन्ते, कामेसु कामच्छन्दो पहीनो, अनागतेसु मे कामेसु कामच्छन्दो विगतो, अज्झत्तबहिद्धा [अज्झत्तं बहिद्धा (स्या॰ कं॰ पी॰ क॰)] च मे धम्मेसु पटिघसञ्ञा सुप्पटिविनीता। सो [सोहं (?)] सतोव अस्ससिस्सामि, सतोव पस्ससिस्सामि। एवं ख्वाहं, भन्ते, भावेमि आनापानस्सति’’न्ति।
‘‘‘अत्थेसा, अरिट्ठ, आनापानस्सति, नेसा नत्थी’ति वदामि। अपि च, अरिट्ठ, यथा आनापानस्सति वित्थारेन परिपुण्णा होति तं सुणाहि, साधुकं मनसि करोहि; भासिस्सामी’’ति। ‘‘एवं, भन्ते’’ति खो आयस्मा अरिट्ठो भगवतो पच्चस्सोसि। भगवा एतदवोच –
‘‘कथञ्च, अरिट्ठ, आनापानस्सति वित्थारेन परिपुण्णा होति? इध, अरिट्ठ, भिक्खु अरञ्ञगतो वा रुक्खमूलगतो वा सुञ्ञागारगतो वा निसीदति पल्लङ्कं आभुजित्वा उजुं कायं पणिधाय परिमुखं सतिं उपट्ठपेत्वा। सो सतोव अस्ससति, सतोव पस्ससति। दीघं वा अस्ससन्तो ‘दीघं अस्ससामी’ति पजानाति…पे॰… ‘पटिनिस्सग्गानुपस्सी अस्ससिस्सामी’ति सिक्खति, ‘पटिनिस्सग्गानुपस्सी पस्ससिस्सामी’ति सिक्खति। एवं खो, अरिट्ठ, आनापानस्सति वित्थारेन परिपुण्णा होती’’ति। छट्ठम्।
७. महाकप्पिनसुत्तम्
९८३. सावत्थिनिदानम्। तेन खो पन समयेन आयस्मा महाकप्पिनो भगवतो अविदूरे निसिन्नो होति पल्लङ्कं आभुजित्वा उजुं कायं पणिधाय परिमुखं सतिं उपट्ठपेत्वा। अद्दसा खो भगवा आयस्मन्तं महाकप्पिनं अविदूरे निसिन्नं पल्लङ्कं आभुजित्वा उजुं कायं पणिधाय परिमुखं सतिं उपट्ठपेत्वा। दिस्वान भिक्खू आमन्तेसि –
‘‘पस्सथ नो तुम्हे, भिक्खवे, एतस्स भिक्खुनो कायस्स इञ्जितत्तं वा फन्दितत्तं वा’’ति? ‘‘यदापि मयं, भन्ते, तं आयस्मन्तं पस्साम सङ्घमज्झे वा निसिन्नं एकं वा रहो निसिन्नं, तदापि मयं तस्स आयस्मतो न पस्साम कायस्स इञ्जितत्तं वा फन्दितत्तं वा’’ति।
‘‘यस्स, भिक्खवे, समाधिस्स भावितत्ता बहुलीकतत्ता नेव कायस्स इञ्जितत्तं वा होति फन्दितत्तं वा, न चित्तस्स इञ्जितत्तं वा होति फन्दितत्तं वा, तस्स सो, भिक्खवे, भिक्खु समाधिस्स निकामलाभी अकिच्छलाभी अकसिरलाभी। कतमस्स च, भिक्खवे, समाधिस्स भावितत्ता बहुलीकतत्ता नेव कायस्स इञ्जितत्तं वा होति फन्दितत्तं वा, न चित्तस्स इञ्जितत्तं वा होति फन्दितत्तं वा?
‘‘आनापानस्सतिसमाधिस्स, भिक्खवे, भावितत्ता बहुलीकतत्ता नेव कायस्स इञ्जितत्तं वा होति फन्दितत्तं वा, न चित्तस्स इञ्जितत्तं वा होति फन्दितत्तं वा। कथं भाविते च, भिक्खवे, आनापानस्सतिसमाधिम्हि कथं बहुलीकते नेव कायस्स इञ्जितत्तं वा होति फन्दितत्तं वा, न चित्तस्स इञ्जितत्तं वा होति फन्दितत्तं वा?
‘‘इध, भिक्खवे, भिक्खु अरञ्ञगतो वा रुक्खमूलगतो वा सुञ्ञागारगतो वा निसीदति पल्लङ्कं आभुजित्वा उजुं कायं पणिधाय परिमुखं सतिं उपट्ठपेत्वा। सो सतोव अस्ससति, सतोव पस्ससति…पे॰… ‘पटिनिस्सग्गानुपस्सी अस्ससिस्सामी’ति सिक्खति, ‘पटिनिस्सग्गानुपस्सी पस्ससिस्सामी’ति सिक्खति। एवं भाविते च खो, भिक्खवे, आनापानस्सतिसमाधिम्हि एवं बहुलीकते नेव कायस्स इञ्जितत्तं वा होति फन्दितत्तं वा, न चित्तस्स इञ्जितत्तं वा होति फन्दितत्तं वा’’ति। सत्तमम्।
८. पदीपोपमसुत्तम्
९८४. ‘‘आनापानस्सतिसमाधि , भिक्खवे, भावितो बहुलीकतो महप्फलो होति महानिसंसो। कथं भावितो च, भिक्खवे, आनापानस्सतिसमाधि कथं बहुलीकतो महप्फलो होति महानिसंसो?
‘‘इध , भिक्खवे, भिक्खु अरञ्ञगतो वा रुक्खमूलगतो वा सुञ्ञागारगतो वा निसीदति पल्लङ्कं आभुजित्वा उजुं कायं पणिधाय परिमुखं सतिं उपट्ठपेत्वा। सो सतोव अस्ससति, सतोव पस्ससति। दीघं वा अस्ससन्तो ‘दीघं अस्ससामी’ति पजानाति…पे॰… ‘पटिनिस्सग्गानुपस्सी अस्ससिस्सामी’ति सिक्खति, ‘पटिनिस्सग्गानुपस्सी पस्ससिस्सामी’ति सिक्खति। एवं भावितो खो, भिक्खवे, आनापानस्सतिसमाधि एवं बहुलीकतो महप्फलो होति महानिसंसो।
‘‘अहम्पि सुदं, भिक्खवे, पुब्बेव सम्बोधा अनभिसम्बुद्धो बोधिसत्तोव समानो इमिना विहारेन बहुलं विहरामि। तस्स मय्हं, भिक्खवे, इमिना विहारेन बहुलं विहरतो नेव कायो किलमति न चक्खूनि; अनुपादाय च मे आसवेहि चित्तं विमुच्चि।
‘‘तस्मातिह, भिक्खवे, भिक्खु चेपि आकङ्खेय्य – ‘नेव मे कायो किलमेय्य न चक्खूनि, अनुपादाय च मे आसवेहि चित्तं विमुच्चेय्या’ति, अयमेव आनापानस्सतिसमाधि साधुकं मनसि कातब्बो।
‘‘तस्मातिह, भिक्खवे, भिक्खु चेपि आकङ्खेय्य – ‘ये मे गेहसिता सरसङ्कप्पा ते पहीयेय्यु’न्ति, अयमेव आनापानस्सतिसमाधि साधुकं मनसि कातब्बो।
‘‘तस्मातिह, भिक्खवे, भिक्खु चेपि आकङ्खेय्य – ‘अप्पटिकूले पटिकूलसञ्ञी विहरेय्य’न्ति, अयमेव आनापानस्सतिसमाधि साधुकं मनसि कातब्बो।
‘‘तस्मातिह , भिक्खवे, भिक्खु चेपि आकङ्खेय्य – ‘पटिकूले अप्पटिकूलसञ्ञी विहरेय्य’न्ति, अयमेव आनापानस्सतिसमाधि साधुकं मनसि कातब्बो।
‘‘तस्मातिह, भिक्खवे, भिक्खु चेपि आकङ्खेय्य – ‘पटिकूले च अप्पटिकूले च पटिकूलसञ्ञी विहरेय्य’न्ति, अयमेव आनापानस्सतिसमाधि साधुकं मनसि कातब्बो।
‘‘तस्मातिह, भिक्खवे, भिक्खु चेपि आकङ्खेय्य – ‘पटिकूले च अप्पटिकूले च अप्पटिकूलसञ्ञी विहरेय्य’न्ति, अयमेव आनापानस्सतिसमाधि साधुकं मनसि कातब्बो।
‘‘तस्मातिह, भिक्खवे, भिक्खु चेपि आकङ्खेय्य – ‘अप्पटिकूलञ्च पटिकूलञ्च तदुभयं अभिनिवज्जेत्वा उपेक्खको विहरेय्यं सतो सम्पजानो’ति, अयमेव आनापानस्सतिसमाधि साधुकं मनसि कातब्बो।
‘‘तस्मातिह, भिक्खवे, भिक्खु चेपि आकङ्खेय्य – ‘विविच्चेव कामेहि विविच्च अकुसलेहि धम्मेहि सवितक्कं सविचारं विवेकजं पीतिसुखं पठमं झानं उपसम्पज्ज विहरेय्य’न्ति, अयमेव आनापानस्सतिसमाधि साधुकं मनसि कातब्बो।
‘‘तस्मातिह, भिक्खवे, भिक्खु चेपि आकङ्खेय्य – ‘वितक्कविचारानं वूपसमा अज्झत्तं सम्पसादनं चेतसो एकोदिभावं अवितक्कं अविचारं समाधिजं पीतिसुखं दुतियं झानं उपसम्पज्ज विहरेय्य’न्ति, अयमेव आनापानस्सतिसमाधि साधुकं मनसि कातब्बो।
‘‘तस्मातिह भिक्खवे, भिक्खु चेपि आकङ्खेय्य – ‘पीतिया च विरागा उपेक्खको च विहरेय्यं सतो च सम्पजानो, सुखञ्च कायेन पटिसंवेदेय्यं, यं तं अरिया आचिक्खन्ति – उपेक्खको सतिमा सुखविहारीति ततियं झानं उपसम्पज्ज विहरेय्य’न्ति, अयमेव आनापानस्सतिसमाधि साधुकं मनसि कातब्बो।
‘‘तस्मातिह, भिक्खवे, भिक्खु चेपि आकङ्खेय्य – ‘सुखस्स च पहाना दुक्खस्स च पहाना पुब्बेव सोमनस्सदोमनस्सानं अत्थङ्गमा अदुक्खमसुखं उपेक्खासतिपारिसुद्धिं चतुत्थं झानं उपसम्पज्ज विहरेय्य’न्ति, अयमेव आनापानस्सतिसमाधि साधुकं मनसि कातब्बो।
‘‘तस्मातिह, भिक्खवे, भिक्खु चेपि आकङ्खेय्य – ‘सब्बसो रूपसञ्ञानं समतिक्कमा पटिघसञ्ञानं अत्थङ्गमा नानत्तसञ्ञानं अमनसिकारा अनन्तो आकासोति आकासानञ्चायतनं उपसम्पज्ज विहरेय्य’न्ति, अयमेव आनापानस्सतिसमाधि साधुकं मनसि कातब्बो।
‘‘तस्मातिह, भिक्खवे, भिक्खु चेपि आकङ्खेय्य – ‘सब्बसो आकासानञ्चायतनं समतिक्कम्म अनन्तं विञ्ञाणन्ति विञ्ञाणञ्चायतनं उपसम्पज्ज विहरेय्य’न्ति, अयमेव आनापानस्सतिसमाधि साधुकं मनसि कातब्बो।
‘‘तस्मातिह, भिक्खवे, भिक्खु चेपि आकङ्खेय्य – ‘सब्बसो विञ्ञाणञ्चायतनं समतिक्कम्म नत्थि किञ्चीति आकिञ्चञ्ञायतनं उपसम्पज्ज विहरेय्य’न्ति, अयमेव आनापानस्सतिसमाधि साधुकं मनसि कातब्बो।
‘‘तस्मातिह , भिक्खवे, भिक्खु चेपि आकङ्खेय्य – ‘सब्बसो आकिञ्चञ्ञायतनं समतिक्कम्म नेवसञ्ञानासञ्ञायतनं उपसम्पज्ज विहरेय्य’न्ति, अयमेव आनापानस्सतिसमाधि साधुकं मनसि कातब्बो।
‘‘तस्मातिह, भिक्खवे, भिक्खु चेपि आकङ्खेय्य – ‘सब्बसो नेवसञ्ञानासञ्ञायतनं समतिक्कम्म सञ्ञावेदयितनिरोधं उपसम्पज्ज विहरेय्य’न्ति, अयमेव आनापानस्सतिसमाधि साधुकं मनसि कातब्बो।
‘‘एवं भाविते खो, भिक्खवे, आनापानस्सतिसमाधिम्हि एवं बहुलीकते, सुखं चे वेदनं वेदयति, सा ‘अनिच्चा’ति पजानाति, ‘अनज्झोसिता’ति पजानाति, ‘अनभिनन्दिता’ति पजानाति; दुक्खं चे वेदनं वेदयति, ‘सा अनिच्चा’ति पजानाति, ‘अनज्झोसिता’ति पजानाति, ‘अनभिनन्दिता’ति पजानाति; अदुक्खमसुखं चे वेदनं वेदयति, ‘सा अनिच्चा’ति पजानाति, ‘अनज्झोसिता’ति पजानाति, ‘अनभिनन्दिता’ति पजानाति’’।
‘‘सुखं [सो सुखं (सी॰ स्या॰ कं॰ पी॰) म॰ नि॰ ३.३६४ अट्ठकथाटीका ओलोकेतब्बा] चे वेदनं वेदयति, विसंयुत्तो नं वेदयति; दुक्खं चे वेदनं वेदयति, विसंयुत्तो नं वेदयति; अदुक्खमसुखं चे वेदनं वेदयति, विसंयुत्तो नं वेदयति। सो कायपरियन्तिकं वेदनं वेदयमानो ‘कायपरियन्तिकं वेदनं वेदयामी’ति पजानाति, जीवितपरियन्तिकं वेदनं वेदयमानो ‘जीवितपरियन्तिकं वेदनं वेदयामी’ति पजानाति, ‘कायस्स भेदा उद्धं जीवितपरियादाना इधेव सब्बवेदयितानि अनभिनन्दितानि सीतीभविस्सन्ती’ति पजानाति’’।
‘‘सेय्यथापि, भिक्खवे, तेलञ्च पटिच्च, वट्टिञ्च पटिच्च तेलप्पदीपो झायेय्य, तस्सेव तेलस्स च वट्टिया च परियादाना अनाहारो निब्बायेय्य; एवमेव खो, भिक्खवे, भिक्खु कायपरियन्तिकं वेदनं वेदयमानो ‘कायपरियन्तिकं वेदनं वेदयामी’ति पजानाति, जीवितपरियन्तिकं वेदनं वेदयमानो ‘जीवितपरियन्तिकं वेदनं वेदयामी’ति पजानाति, ‘कायस्स भेदा उद्धं जीवितपरियादाना इधेव सब्बवेदयितानि अनभिनन्दितानि सीतीभविस्सन्ती’ति पजानाती’’ति। अट्ठमम्।
९. वेसालीसुत्तम्
९८५. एवं मे सुतं – एकं समयं भगवा वेसालियं विहरति महावने कूटागारसालायम्। तेन खो पन समयेन भगवा भिक्खूनं अनेकपरियायेन असुभकथं कथेति, असुभाय वण्णं भासति, असुभभावनाय वण्णं भासति।
अथ खो भगवा भिक्खू आमन्तेसि – ‘‘इच्छामहं, भिक्खवे, अड्ढमासं पटिसल्लीयितुम्। नाम्हि केनचि उपसङ्कमितब्बो, अञ्ञत्र एकेन पिण्डपातनीहारकेना’’ति। ‘‘एवं, भन्ते’’ति खो ते भिक्खू भगवतो पटिस्सुत्वा नास्सुध कोचि भगवन्तं उपसङ्कमति, अञ्ञत्र एकेन पिण्डपातनीहारकेन।
अथ खो ते भिक्खू – ‘‘भगवा अनेकपरियायेन असुभकथं कथेति, असुभाय वण्णं भासति , असुभभावनाय वण्णं भासती’’ति अनेकाकारवोकारं असुभभावनानुयोगमनुयुत्ता विहरन्ति। ते इमिना कायेन अट्टीयमाना [अट्टियमाना (सी॰ स्या॰ कं॰ पी॰ क॰)] हरायमाना जिगुच्छमाना सत्थहारकं परियेसन्ति। दसपि भिक्खू एकाहेन सत्थं आहरन्ति, वीसम्पि…पे॰… तिंसम्पि भिक्खू एकाहेन सत्थं आहरन्ति।
अथ खो भगवा तस्स अड्ढमासस्स अच्चयेन पटिसल्लाना वुट्ठितो आयस्मन्तं आनन्दं आमन्तेसि – ‘‘किं नु खो, आनन्द, तनुभूतो विय भिक्खुसङ्घो’’ति? ‘‘तथा हि पन, भन्ते, ‘भगवा भिक्खूनं अनेकपरियायेन असुभकथं कथेति, असुभाय वण्णं भासति , असुभभावनाय वण्णं भासती’ति अनेकाकारवोकारं असुभभावनानुयोगमनुयुत्ता विहरन्ति। ते इमिना कायेन अट्टीयमाना हरायमाना जिगुच्छमाना सत्थहारकं परियेसन्ति। दसपि भिक्खू एकाहेन सत्थं आहरन्ति, वीसम्पि भिक्खू… तिंसम्पि भिक्खू एकाहेन सत्थं आहरन्ति। साधु, भन्ते, भगवा अञ्ञं परियायं आचिक्खतु यथायं भिक्खुसङ्घो अञ्ञाय सण्ठहेय्या’’ति।
‘‘तेनहानन्द, यावतिका भिक्खू वेसालिं उपनिस्साय विहरन्ति ते सब्बे उपट्ठानसालायं सन्निपातेही’’ति। ‘‘एवं, भन्ते’’ति खो आयस्मा आनन्दो भगवतो पटिस्सुत्वा यावतिका भिक्खू वेसालिं उपनिस्साय विहरन्ति ते सब्बे उपट्ठानसालायं सन्निपातेत्वा येन भगवा तेनुपसङ्कमि; उपसङ्कमित्वा भगवन्तं एतदवोच – ‘‘सन्निपतितो [सन्निपातितो (सी॰)], भन्ते, भिक्खुसङ्घो। यस्स दानि, भन्ते, भगवा कालं मञ्ञती’’ति।
अथ खो भगवा येन उपट्ठानसाला तेनुपसङ्कमि; उपसङ्कमित्वा पञ्ञत्ते आसने निसीदि। निसज्ज खो भगवा भिक्खू आमन्तेसि – ‘‘अयम्पि खो, भिक्खवे, आनापानस्सतिसमाधि भावितो बहुलीकतो सन्तो चेव पणीतो च असेचनको च सुखो च विहारो उप्पन्नुप्पन्ने च पापके अकुसले धम्मे ठानसो अन्तरधापेति वूपसमेति’’।
‘‘सेय्यथापि , भिक्खवे, गिम्हानं पच्छिमे मासे ऊहतं रजोजल्लं, तमेनं महाअकालमेघो ठानसो अन्तरधापेति वूपसमेति; एवमेव खो, भिक्खवे, आनापानस्सतिसमाधि भावितो बहुलीकतो सन्तो चेव पणीतो च असेचनको च सुखो च विहारो उप्पन्नुप्पन्ने च पापके अकुसले धम्मे ठानसो अन्तरधापेति वूपसमेति। कथं भावितो च, भिक्खवे, आनापानस्सतिसमाधि कथं बहुलीकतो सन्तो चेव पणीतो च असेचनको च सुखो च विहारो उप्पन्नुप्पन्ने च पापके अकुसले धम्मे ठानसो अन्तरधापेति वूपसमेति?
‘‘इध, भिक्खवे, भिक्खु अरञ्ञगतो वा रुक्खमूलगतो वा सुञ्ञागारगतो वा निसीदति पल्लङ्कं आभुजित्वा उजुं कायं पणिधाय परिमुखं सतिं उपट्ठपेत्वा। सो सतोव अस्ससति, सतोव पस्ससति…पे॰… ‘पटिनिस्सग्गानुपस्सी अस्ससिस्सामी’ति सिक्खति, ‘पटिनिस्सग्गानुपस्सी पस्ससिस्सामी’ति सिक्खति। एवं भावितो खो, भिक्खवे, आनापानस्सतिसमाधि एवं बहुलीकतो सन्तो चेव पणीतो च असेचनको च सुखो च विहारो उप्पन्नुप्पन्ने च पापके अकुसले धम्मे ठानसो अन्तरधापेति वूपसमेती’’ति। नवमम्।
१०. किमिलसुत्तम्
९८६. एवं मे सुतं – एकं समयं भगवा किमिलायं [किम्बिलायं (सी॰ पी॰)] विहरति वेळुवने। तत्र खो भगवा आयस्मन्तं किमिलं आमन्तेसि – ‘‘कथं भावितो नु खो, किमिल, आनापानस्सतिसमाधि कथं बहुलीकतो महप्फलो होति महानिसंसो’’ति?
एवं वुत्ते आयस्मा किमिलो तुण्ही अहोसि। दुतियम्पि खो भगवा…पे॰… ततियम्पि खो भगवा आयस्मन्तं किमिलं आमन्तेसि – ‘‘कथं भावितो नु खो, किमिल, आनापानस्सतिसमाधि कथं बहुलीकतो महप्फलो होति महानिसंसो’’ति? ततियम्पि खो आयस्मा किमिलो तुण्ही अहोसि।
एवं वुत्ते आयस्मा आनन्दो भगवन्तं एतदवोच – ‘‘एतस्स, भगवा, कालो; एतस्स, सुगत, कालो! यं भगवा आनापानस्सतिसमाधिं भासेय्य । भगवतो सुत्वा भिक्खू धारेस्सन्ती’’ति।
‘‘तेनहानन्द, सुणाहि, साधुकं मनसि करोहि; भासिस्सामी’’ति। ‘‘एवं, भन्ते’’ति खो आयस्मा आनन्दो भगवतो पच्चस्सोसि। भगवा एतदवोच – ‘‘कथं भावितो च, आनन्द, आनापानस्सतिसमाधि कथं बहुलीकतो महप्फलो होति महानिसंसो? इधानन्द, भिक्खु अरञ्ञगतो वा रुक्खमूलगतो वा सुञ्ञागारगतो वा निसीदति पल्लङ्कं आभुजित्वा उजुं कायं पणिधाय परिमुखं सतिं उपट्ठपेत्वा। सो सतोव अस्ससति, सतोव पस्ससति…पे॰… ‘पटिनिस्सग्गानुपस्सी अस्ससिस्सामी’ति सिक्खति, ‘पटिनिस्सग्गानुपस्सी पस्ससिस्सामी’ति सिक्खति। एवं भावितो खो, आनन्द, आनापानस्सतिसमाधि एवं बहुलीकतो महप्फलो होति महानिसंसो’’।
‘‘यस्मिं समये, आनन्द, भिक्खु दीघं वा अस्ससन्तो ‘दीघं अस्ससामी’ति पजानाति, दीघं वा पस्ससन्तो ‘दीघं पस्ससामी’ति पजानाति; रस्सं वा अस्ससन्तो ‘रस्सं अस्ससामी’ति पजानाति, रस्सं वा पस्ससन्तो ‘रस्सं पस्ससामी’ति पजानाति; ‘सब्बकायप्पटिसंवेदी अस्ससिस्सामी’ति सिक्खति, ‘सब्बकायप्पटिसंवेदी पस्ससिस्सामी’ति सिक्खति; ‘पस्सम्भयं कायसङ्खारं अस्ससिस्सामी’ति सिक्खति, ‘पस्सम्भयं कायसङ्खारं पस्ससिस्सामी’ति सिक्खति – काये कायानुपस्सी, आनन्द, भिक्खु तस्मिं समये विहरति आतापी सम्पजानो सतिमा, विनेय्य लोके अभिज्झादोमनस्सम्। तं किस्स हेतु? कायञ्ञतराहं, आनन्द, एतं वदामि यदिदं – अस्सासपस्सासम्। तस्मातिहानन्द, काये कायानुपस्सी भिक्खु तस्मिं समये विहरति आतापी सम्पजानो सतिमा, विनेय्य लोके अभिज्झादोमनस्सम्।
‘‘यस्मिं समये, आनन्द, भिक्खु ‘पीतिप्पटिसंवेदी अस्ससिस्सामी’ति सिक्खति, ‘पीतिप्पटिसंवेदी पस्ससिस्सामी’ति सिक्खति; ‘सुखप्पटिसंवेदी अस्ससिस्सामी’ति सिक्खति, ‘सुखप्पटिसंवेदी पस्ससिस्सामी’ति सिक्खति; ‘चित्तसङ्खारप्पटिसंवेदी अस्ससिस्सामी’ति सिक्खति, ‘चित्तसङ्खारप्पटिसंवेदी पस्ससिस्सामी’ति सिक्खति; ‘पस्सम्भयं चित्तसङ्खारं पस्ससिस्सामी’ति सिक्खति – वेदनासु वेदनानुपस्सी, आनन्द, भिक्खु तस्मिं समये विहरति आतापी सम्पजानो सतिमा, विनेय्य लोके अभिज्झादोमनस्सम्। तं किस्स हेतु? वेदनाञ्ञतराहं, आनन्द, एतं वदामि, यदिदं – अस्सासपस्सासानं [अस्सासपस्सासं (पी॰ क॰) म॰ नि॰ ३.१४५] साधुकं मनसिकारम्। तस्मातिहानन्द, वेदनासु वेदनानुपस्सी भिक्खु तस्मिं समये विहरति आतापी सम्पजानो सतिमा, विनेय्य लोके अभिज्झादोमनस्सम्।
‘‘यस्मिं समये, आनन्द, भिक्खु ‘चित्तप्पटिसंवेदी अस्ससिस्सामी’ति सिक्खति, ‘चित्तप्पटिसंवेदी पस्ससिस्सामी’ति सिक्खति; अभिप्पमोदयं चित्तं…पे॰… समादहं चित्तं…पे॰… ‘विमोचयं चित्तं अस्ससिस्सामी’ति सिक्खति, ‘विमोचयं चित्तं पस्ससिस्सामी’ति सिक्खति – चित्ते चित्तानुपस्सी, आनन्द, भिक्खु तस्मिं समये विहरति आतापी सम्पजानो सतिमा, विनेय्य लोके अभिज्झादोमनस्सम्। तं किस्स हेतु? नाहं, आनन्द, मुट्ठस्सतिस्स असम्पजानस्स आनापानस्सतिसमाधिभावनं वदामि। तस्मातिहानन्द, चित्ते चित्तानुपस्सी भिक्खु तस्मिं समये विहरति आतापी सम्पजानो सतिमा, विनेय्य लोके अभिज्झादोमनस्सम्।
‘‘यस्मिं समये, आनन्द, भिक्खु ‘अनिच्चानुपस्सी अस्ससिस्सामी’ति सिक्खति…पे॰… विरागानुपस्सी…पे॰… निरोधानुपस्सी…पे॰… ‘पटिनिस्सग्गानुपस्सी अस्ससिस्सामी’ति सिक्खति, ‘पटिनिस्सग्गानुपस्सी पस्ससिस्सामी’ति सिक्खति – धम्मेसु धम्मानुपस्सी, आनन्द, भिक्खु तस्मिं समये विहरति आतापी सम्पजानो सतिमा, विनेय्य लोके अभिज्झादोमनस्सम्। सो यं तं होति अभिज्झादोमनस्सानं पहानं तं पञ्ञाय दिस्वा साधुकं अज्झुपेक्खिता होति। तस्मातिहानन्द, धम्मेसु धम्मानुपस्सी भिक्खु तस्मिं समये विहरति आतापी सम्पजानो सतिमा, विनेय्य लोके अभिज्झादोमनस्सम्।
‘‘सेय्यथापि , आनन्द, चतुमहापथे [चातुम्महापथे (सी॰ स्या॰ कं॰)] महापंसुपुञ्जो। पुरत्थिमाय चेपि दिसायं आगच्छेय्य सकटं वा रथो वा, उपहनतेव तं पंसुपुञ्जं; पच्छिमाय चेपि दिसाय आगच्छेय्य…पे॰… उत्तराय चेपि दिसाय…पे॰… दक्खिणाय चेपि दिसाय आगच्छेय्य सकटं वा रथो वा, उपहनतेव तं पंसुपुञ्जम्। एवमेव खो, आनन्द, भिक्खु काये कायानुपस्सी विहरन्तोपि उपहनतेव पापके अकुसले धम्मे; वेदनासु…पे॰… चित्ते…पे॰… धम्मेसु धम्मानुपस्सी विहरन्तोपि उपहनतेव पापके अकुसले धम्मे’’ति। दसमम्।
एकधम्मवग्गो पठमो।
तस्सुद्दानं –
एकधम्मो च बोज्झङ्गो, सुद्धिकञ्च दुवे फला।
अरिट्ठो कप्पिनो दीपो, वेसाली किमिलेन चाति॥