१. कप्पसहस्ससुत्तम्
९०९. एकं समयं आयस्मा अनुरुद्धो सावत्थियं विहरति जेतवने अनाथपिण्डिकस्स आरामे। अथ खो सम्बहुला भिक्खू येनायस्मा अनुरुद्धो तेनुपसङ्कमिंसु; उपसङ्कमित्वा आयस्मता अनुरुद्धेन सद्धिं…पे॰… एकमन्तं निसिन्ना खो ते भिक्खू आयस्मन्तं अनुरुद्धं एतदवोचुं –
‘‘कतमेसं आयस्मा अनुरुद्धो धम्मानं भावितत्ता बहुलीकतत्ता महाभिञ्ञतं पत्तो’’ति? ‘‘चतुन्नं ख्वाहं, आवुसो, सतिपट्ठानानं भावितत्ता बहुलीकतत्ता महाभिञ्ञतं पत्तो। कतमेसं चतुन्नं? इधाहं, आवुसो, काये कायानुपस्सी विहरामि…पे॰… वेदनासु…पे॰… चित्ते…पे॰… धम्मेसु धम्मानुपस्सी विहरामि आतापी सम्पजानो सतिमा, विनेय्य लोके अभिज्झादोमनस्सं – इमेसं ख्वाहं, आवुसो, चतुन्नं सतिपट्ठानानं भावितत्ता बहुलीकतत्ता महाभिञ्ञतं पत्तो। इमेसञ्च पनाहं, आवुसो, चतुन्नं सतिपट्ठानानं भावितत्ता बहुलीकतत्ता कप्पसहस्सं अनुस्सरामी’’ति। पठमम्।
२. इद्धिविधसुत्तम्
९१०. ‘‘इमेसञ्च पनाहं, आवुसो, चतुन्नं सतिपट्ठानानं भावितत्ता बहुलीकतत्ता अनेकविहितं इद्धिविधं पच्चनुभोमि – एकोपि हुत्वा बहुधा होमि…पे॰… याव ब्रह्मलोकापि कायेन वसं वत्तेमी’’ति। दुतियम्।
३. दिब्बसोतसुत्तम्
९११. ‘‘इमेसञ्च पनाहं, आवुसो, चतुन्नं सतिपट्ठानानं भावितत्ता बहुलीकतत्ता दिब्बाय सोतधातुया विसुद्धाय अतिक्कन्तमानुसिकाय उभो सद्दे सुणामि दिब्बे च मानुसे च ये दूरे सन्तिके चा’’ति। ततियम्।
४. चेतोपरियसुत्तम्
९१२. ‘‘इमेसञ्च पनाहं, आवुसो, चतुन्नं सतिपट्ठानानं भावितत्ता बहुलीकतत्ता परसत्तानं परपुग्गलानं चेतसा चेतो परिच्च पजानामि – सरागं वा चित्तं ‘सरागं चित्त’न्ति पजानामि…पे॰… अविमुत्तं वा चित्तं ‘अविमुत्तं चित्त’न्ति पजानामी’’ति। चतुत्थम्।
५. ठानसुत्तम्
९१३. ‘‘इमेसञ्च पनाहं, आवुसो, चतुन्नं सतिपट्ठानानं भावितत्ता बहुलीकतत्ता ठानञ्च ठानतो अट्ठानञ्च अट्ठानतो यथाभूतं पजानामी’’ति। पञ्चमम्।
६. कम्मसमादानसुत्तम्
९१४. ‘‘इमेसञ्च पनाहं, आवुसो, चतुन्नं सतिपट्ठानानं भावितत्ता बहुलीकतत्ता अतीतानागतपच्चुप्पन्नानं कम्मसमादानानं ठानसो हेतुसो विपाकं यथाभूतं पजानामी’’ति। छट्ठम्।
७. सब्बत्थगामिनिसुत्तम्
९१५. ‘‘इमेसञ्च पनाहं, आवुसो, चतुन्नं सतिपट्ठानानं भावितत्ता बहुलीकतत्ता सब्बत्थगामिनिप्पटिपदं यथाभूतं पजानामी’’ति। सत्तमम्।
८. नानाधातुसुत्तम्
९१६. ‘‘इमेसञ्च पनाहं, आवुसो, चतुन्नं सतिपट्ठानानं भावितत्ता बहुलीकतत्ता अनेकधातुनानाधातुलोकं यथाभूतं पजानामी’’ति। अट्ठमम्।
९. नानाधिमुत्तिसुत्तम्
९१७. ‘‘इमेसञ्च पनाहं, आवुसो, चतुन्नं सतिपट्ठानानं भावितत्ता बहुलीकतत्ता सत्तानं नानाधिमुत्तिकतं यथाभूतं पजानामी’’ति। नवमम्।
१०. इन्द्रियपरोपरियत्तसुत्तम्
९१८. ‘‘इमेसञ्च पनाहं, आवुसो, चतुन्नं सतिपट्ठानानं भावितत्ता बहुलीकतत्ता परसत्तानं परपुग्गलानं इन्द्रियपरोपरियत्तं यथाभूतं पजानामी’’ति। दसमम्।
११. झानादिसुत्तम्
९१९. ‘‘इमेसञ्च पनाहं, आवुसो, चतुन्नं सतिपट्ठानानं भावितत्ता बहुलीकतत्ता झानविमोक्खसमाधिसमापत्तीनं संकिलेसं वोदानं वुट्ठानं यथाभूतं पजानामी’’ति। एकादसमम्।
१२. पुब्बेनिवाससुत्तम्
९२०. ‘‘इमेसञ्च पनाहं, आवुसो, चतुन्नं सतिपट्ठानानं भावितत्ता बहुलीकतत्ता अनेकविहितं पुब्बेनिवासं अनुस्सरामि, सेय्यथिदं – एकम्पि जातिं द्वेपि जातियो…पे॰… इति साकारं सउद्देसं अनेकविहितं पुब्बेनिवासं अनुस्सरामी’’ति। द्वादसमम्।
१३. दिब्बचक्खुसुत्तम्
९२१. ‘‘इमेसञ्च पनाहं, आवुसो, चतुन्नं सतिपट्ठानानं भावितत्ता बहुलीकतत्ता दिब्बेन चक्खुना विसुद्धेन अतिक्कन्तमानुसकेन सत्ते पस्सामि चवमाने उपपज्जमाने…पे॰… इति दिब्बेन चक्खुना विसुद्धेन अतिक्कन्तमानुसकेन यथाकम्मूपगे सत्ते पजानामी’’ति। तेरसमम्।
१४. आसवक्खयसुत्तम्
९२२. ‘‘इमेसञ्च पनाहं, आवुसो, चतुन्नं सतिपट्ठानानं भावितत्ता बहुलीकतत्ता आसवानं खया अनासवं चेतोविमुत्तिं पञ्ञाविमुत्तिं दिट्ठे धम्मे सयं अभिञ्ञा सच्छिकत्वा उपसम्पज्ज विहरामी’’ति। चुद्दसमम्।
दुतियो वग्गो।
तस्सुद्दानं –
महाभिञ्ञं इद्धि दिब्बं, चेतोपरियं ठानं कम्मम्।
सब्बत्थधातुधिमुत्ति, इन्द्रियं झानं तिस्सो विज्जाति॥
अनुरुद्धसंयुत्तं अट्ठमम्।