१. पठमरहोगतसुत्तम्
८९९. एवं मे सुतं – एकं समयं आयस्मा अनुरुद्धो सावत्थियं विहरति जेतवने अनाथपिण्डिकस्स आरामे। अथ खो आयस्मतो अनुरुद्धस्स रहोगतस्स पटिसल्लीनस्स एवं चेतसो परिवितक्को उदपादि – ‘‘येसं केसञ्चि चत्तारो सतिपट्ठाना विरद्धा, विरद्धो तेसं अरियो मग्गो सम्मा दुक्खक्खयगामी। येसं केसञ्चि चत्तारो सतिपट्ठाना आरद्धा, आरद्धो तेसं अरियो मग्गो सम्मा दुक्खक्खयगामी’’ति।
अथ खो आयस्मा महामोग्गल्लानो आयस्मतो अनुरुद्धस्स चेतसा चेतोपरिवितक्कमञ्ञाय – सेय्यथापि नाम बलवा पुरिसो समिञ्जितं वा बाहं पसारेय्य, पसारितं वा बाहं समिञ्जेय्य, एवमेव – आयस्मतो अनुरुद्धस्स सम्मुखे पातुरहोसि। अथ खो आयस्मा महामोग्गल्लानो आयस्मन्तं अनुरुद्धं एतदवोच – ‘‘कित्तावता नु खो, आवुसो अनुरुद्ध, भिक्खुनो चत्तारो सतिपट्ठाना आरद्धा होन्ती’’ति?
‘‘इधावुसो, भिक्खु अज्झत्तं काये समुदयधम्मानुपस्सी विहरति, अज्झत्तं काये वयधम्मानुपस्सी विहरति, अज्झत्तं काये समुदयवयधम्मानुपस्सी विहरति आतापी सम्पजानो सतिमा, विनेय्य लोके अभिज्झादोमनस्सम्। बहिद्धा काये समुदयधम्मानुपस्सी विहरति, बहिद्धा काये वयधम्मानुपस्सी विहरति, बहिद्धा काये समुदयवयधम्मानुपस्सी विहरति आतापी सम्पजानो सतिमा, विनेय्य लोके अभिज्झादोमनस्सम्। अज्झत्तबहिद्धा काये समुदयधम्मानुपस्सी विहरति, अज्झत्तबहिद्धा काये वयधम्मानुपस्सी विहरति, अज्झत्तबहिद्धा काये समुदयवयधम्मानुपस्सी विहरति आतापी सम्पजानो सतिमा, विनेय्य लोके अभिज्झादोमनस्सम्।
‘‘सो सचे आकङ्खति – ‘अप्पटिकूले पटिकूलसञ्ञी विहरेय्य’न्ति, पटिकूलसञ्ञी तत्थ विहरति; सचे आकङ्खति – ‘पटिकूले अप्पटिकूलसञ्ञी विहरेय्य’न्ति, अप्पटिकूलसञ्ञी तत्थ विहरति; सचे आकङ्खति – ‘अप्पटिकूले च पटिकूले च पटिकूलसञ्ञी विहरेय्य’न्ति, पटिकूलसञ्ञी तत्थ विहरति; सचे आकङ्खति – ‘पटिकूले च अप्पटिकूले च अप्पटिकूलसञ्ञी विहरेय्य’न्ति, अप्पटिकूलसञ्ञी तत्थ विहरति; सचे आकङ्खति – ‘अप्पटिकूलञ्च पटिकूलञ्च तदुभयं अभिनिवज्जेत्वा उपेक्खको विहरेय्यं सतो सम्पजानो’ति, उपेक्खको तत्थ विहरति सतो सम्पजानो।
‘‘अज्झत्तं वेदनासु समुदयधम्मानुपस्सी विहरति, अज्झत्तं वेदनासु वयधम्मानुपस्सी विहरति, अज्झत्तं वेदनासु समुदयवयधम्मानुपस्सी विहरति आतापी सम्पजानो सतिमा, विनेय्य लोके अभिज्झादोमनस्सम्। बहिद्धा वेदनासु समुदयधम्मानुपस्सी विहरति, बहिद्धा वेदनासु वयधम्मानुपस्सी विहरति, बहिद्धा वेदनासु समुदयवयधम्मानुपस्सी विहरति आतापी सम्पजानो सतिमा, विनेय्य लोके अभिज्झादोमनस्सम्। अज्झत्तबहिद्धा वेदनासु समुदयधम्मानुपस्सी विहरति, अज्झत्तबहिद्धा वेदनासु वयधम्मानुपस्सी विहरति, अज्झत्तबहिद्धा वेदनासु समुदयवयधम्मानुपस्सी विहरति आतापी सम्पजानो सतिमा, विनेय्य लोके अभिज्झादोमनस्सम्।
‘‘सो सचे आकङ्खति – ‘अप्पटिकूले पटिकूलसञ्ञी विहरेय्य’न्ति, पटिकूलसञ्ञी तत्थ विहरति; सचे आकङ्खति – ‘पटिकूले अप्पटिकूलसञ्ञी विहरेय्य’न्ति, अप्पटिकूलसञ्ञी तत्थ विहरति; सचे आकङ्खति – ‘अप्पटिकूले च पटिकूले च पटिकूलसञ्ञी विहरेय्य’न्ति, पटिकूलसञ्ञी तत्थ विहरति; सचे आकङ्खति – ‘पटिकूले च अप्पटिकूले च अप्पटिकूलसञ्ञी विहरेय्य’न्ति, अप्पटिकूलसञ्ञी तत्थ विहरति; सचे आकङ्खति – ‘अप्पटिकूलञ्च पटिकूलञ्च तदुभयं अभिनिवज्जेत्वा उपेक्खको विहरेय्यं सतो सम्पजानो’ति, उपेक्खको तत्थ विहरति सतो सम्पजानो।
‘‘अज्झत्तं चित्ते…पे॰… बहिद्धा चित्ते…पे॰… अज्झत्तबहिद्धा चित्ते समुदयधम्मानुपस्सी विहरति… अज्झत्तबहिद्धा चित्ते वयधम्मानुपस्सी विहरति… अज्झत्तबहिद्धा चित्ते समुदयवयधम्मानुपस्सी विहरति आतापी…पे॰… अभिज्झादोमनस्सम्।
‘‘सो सचे आकङ्खति – ‘अप्पटिकूले पटिकूलसञ्ञी विहरेय्य’न्ति , पटिकूलसञ्ञी तत्थ विहरति…पे॰… उपेक्खको तत्थ विहरति सतो सम्पजानो।
‘‘अज्झत्तं धम्मेसु…पे॰… बहिद्धा धम्मेसु…पे॰… अज्झत्तबहिद्धा धम्मेसु समुदयधम्मानुपस्सी विहरति… अज्झत्तबहिद्धा धम्मेसु वयधम्मानुपस्सी विहरति… अज्झत्तबहिद्धा धम्मेसु समुदयवयधम्मानुपस्सी विहरति आतापी सम्पजानो सतिमा, विनेय्य लोके अभिज्झादोमनस्सम्।
‘‘सो सचे आकङ्खति – ‘अप्पटिकूले पटिकूलसञ्ञी विहरेय्य’न्ति, पटिकूलसञ्ञी तत्थ विहरति…पे॰… उपेक्खको तत्थ विहरति सतो सम्पजानो। एत्तावता खो, आवुसो, भिक्खुनो चत्तारो सतिपट्ठाना आरद्धा होन्ती’’ति। पठमम्।
२. दुतियरहोगतसुत्तम्
९००. सावत्थिनिदानम्। अथ खो आयस्मतो अनुरुद्धस्स रहोगतस्स पटिसल्लीनस्स एवं चेतसो परिवितक्को उदपादि – ‘‘येसं केसञ्चि चत्तारो सतिपट्ठाना विरद्धा, विरद्धो तेसं अरियो मग्गो सम्मा दुक्खक्खयगामी; येसं केसञ्चि चत्तारो सतिपट्ठाना आरद्धा, आरद्धो तेसं अरियो मग्गो सम्मा दुक्खक्खयगामी’’ति।
अथ खो आयस्मा महामोग्गल्लानो आयस्मतो अनुरुद्धस्स चेतसा चेतोपरिवितक्कमञ्ञाय – सेय्यथापि नाम बलवा पुरिसो समिञ्जितं वा बाहं पसारेय्य , पसारितं वा बाहं समिञ्जेय्य, एवमेव – आयस्मतो अनुरुद्धस्स सम्मुखे पातुरहोसि।
अथ खो आयस्मा महामोग्गल्लानो आयस्मन्तं अनुरुद्धं एतदवोच – ‘‘कित्तावता नु खो, आवुसो अनुरुद्ध, भिक्खुनो चत्तारो सतिपट्ठाना आरद्धा होन्ती’’ति?
‘‘इधावुसो , भिक्खु अज्झत्तं काये कायानुपस्सी विहरति आतापी सम्पजानो सतिमा, विनेय्य लोके अभिज्झादोमनस्सम्। बहिद्धा काये कायानुपस्सी विहरति…पे॰… अज्झत्तबहिद्धा काये कायानुपस्सी विहरति आतापी सम्पजानो सतिमा, विनेय्य लोके अभिज्झादोमनस्सम्।
‘‘अज्झत्तं वेदनासु वेदनानुपस्सी विहरति आतापी सम्पजानो सतिमा, विनेय्य लोके अभिज्झादोमनस्सम्। बहिद्धा वेदनासु वेदनानुपस्सी विहरति आतापी सम्पजानो सतिमा, विनेय्य लोके अभिज्झादोमनस्सम्। अज्झत्तबहिद्धा वेदनासु वेदनानुपस्सी विहरति आतापी सम्पजानो सतिमा, विनेय्य लोके अभिज्झादोमनस्सम्।
‘‘अज्झत्तं चित्ते…पे॰… बहिद्धा चित्ते…पे॰… अज्झत्तबहिद्धा चित्ते चित्तानुपस्सी विहरति आतापी सम्पजानो सतिमा, विनेय्य लोके अभिज्झादोमनस्सम्।
‘‘अज्झत्तं धम्मेसु…पे॰… बहिद्धा धम्मेसु…पे॰… अज्झत्तबहिद्धा धम्मेसु धम्मानुपस्सी विहरति आतापी सम्पजानो सतिमा, विनेय्य लोके अभिज्झादोमनस्सम्। एत्तावता खो, आवुसो, भिक्खुनो चत्तारो सतिपट्ठाना आरद्धा होन्ती’’ति। दुतियम्।
३. सुतनुसुत्तम्
९०१. एकं समयं आयस्मा अनुरुद्धो सावत्थियं विहरति सुतनुतीरे। अथ खो सम्बहुला भिक्खू येनायस्मा अनुरुद्धो तेनुपसङ्कमिंसु; उपसङ्कमित्वा आयस्मता अनुरुद्धेन सद्धिं सम्मोदिंसु। सम्मोदनीयं कथं सारणीयं वीतिसारेत्वा एकमन्तं निसीदिंसु। एकमन्तं निसिन्ना खो ते भिक्खू आयस्मन्तं अनुरुद्धं एतदवोचुं – ‘‘कतमेसं आयस्मा अनुरुद्धो धम्मानं भावितत्ता बहुलीकतत्ता महाभिञ्ञतं पत्तो’’ति?
‘‘चतुन्नं ख्वाहं, आवुसो, सतिपट्ठानानं भावितत्ता बहुलीकतत्ता महाभिञ्ञतं पत्तो। कतमेसं चतुन्नं? इधाहं, आवुसो, काये कायानुपस्सी विहरामि आतापी सम्पजानो सतिमा, विनेय्य लोके अभिज्झादोमनस्सं; वेदनासु…पे॰… चित्ते…पे॰… धम्मेसु धम्मानुपस्सी विहरामि आतापी सम्पजानो सतिमा, विनेय्य लोके अभिज्झादोमनस्सं – इमेसं ख्वाहं, आवुसो, चतुन्नं सतिपट्ठानानं भावितत्ता बहुलीकतत्ता महाभिञ्ञतं पत्तो। इमेसञ्च पनाहं, आवुसो, चतुन्नं सतिपट्ठानानं भावितत्ता बहुलीकतत्ता हीनं धम्मं हीनतो अब्भञ्ञासिं, मज्झिमं धम्मं मज्झिमतो अब्भञ्ञासिं, पणीतं धम्मं पणीततो अब्भञ्ञासि’’न्ति। ततियम्।
४. पठमकण्डकीसुत्तम्
९०२. एकं समयं आयस्मा च अनुरुद्धो आयस्मा च सारिपुत्तो आयस्मा च महामोग्गल्लानो साकेते विहरन्ति कण्डकीवने । अथ खो आयस्मा च सारिपुत्तो आयस्मा च महामोग्गल्लानो सायन्हसमयं पटिसल्लाना वुट्ठिता येनायस्मा अनुरुद्धो तेनुपसङ्कमिंसु; उपसङ्कमित्वा आयस्मता अनुरुद्धेन सद्धिं सम्मोदिंसु। सम्मोदनीयं कथं सारणीयं वीतिसारेत्वा एकमन्तं निसीदिंसु। एकमन्तं निसिन्नो खो आयस्मा सारिपुत्तो आयस्मन्तं अनुरुद्धं एतदवोच – ‘‘सेखेनावुसो अनुरुद्ध, भिक्खुना कतमे धम्मा उपसम्पज्ज विहातब्बा’’ति?
‘‘सेखेनावुसो सारिपुत्त, भिक्खुना चत्तारो सतिपट्ठाना उपसम्पज्ज विहातब्बा। कतमे चत्तारो? इधावुसो, भिक्खु काये कायानुपस्सी विहरति आतापी सम्पजानो सतिमा, विनेय्य लोके अभिज्झादोमनस्सं; वेदनासु …पे॰… चित्ते…पे॰… धम्मेसु धम्मानुपस्सी विहरति आतापी सम्पजानो सतिमा, विनेय्य लोके अभिज्झादोमनस्सं – सेखेनावुसो सारिपुत्त, भिक्खुना इमे चत्तारो सतिपट्ठाना उपसम्पज्ज विहातब्बा’’ति। चतुत्थम्।
५. दुतियकण्डकीसुत्तम्
९०३. साकेतनिदानम्। एकमन्तं निसिन्नो खो आयस्मा सारिपुत्तो आयस्मन्तं अनुरुद्धं एतदवोच – ‘‘असेखेनावुसो अनुरुद्ध, भिक्खुना कतमे धम्मा उपसम्पज्ज विहातब्बा’’ति? ‘‘असेखेनावुसो सारिपुत्त, भिक्खुना चत्तारो सतिपट्ठाना उपसम्पज्ज विहातब्बा। कतमे चत्तारो? इधावुसो, भिक्खु काये कायानुपस्सी विहरति आतापी सम्पजानो सतिमा, विनेय्य लोके अभिज्झादोमनस्सं ; वेदनासु…पे॰… चित्ते…पे॰… धम्मेसु धम्मानुपस्सी विहरति आतापी सम्पजानो सतिमा, विनेय्य लोके अभिज्झादोमनस्सं – असेखेनावुसो सारिपुत्त, भिक्खुना इमे चत्तारो सतिपट्ठाना उपसम्पज्ज विहातब्बा’’ति। पञ्चमम्।
६. ततियकण्डकीसुत्तम्
९०४. साकेतनिदानम्। एकमन्तं निसिन्नो खो आयस्मा सारिपुत्तो आयस्मन्तं अनुरुद्धं एतदवोच – ‘‘कतमेसं आयस्मा अनुरुद्धो धम्मानं भावितत्ता बहुलीकतत्ता महाभिञ्ञतं पत्तो’’ति? ‘‘चतुन्नं ख्वाहं, आवुसो, सतिपट्ठानानं भावितत्ता बहुलीकतत्ता महाभिञ्ञतं पत्तो । कतमेसं चतुन्नं? इधाहं, आवुसो, काये कायानुपस्सी विहरामि आतापी सम्पजानो सतिमा, विनेय्य लोके अभिज्झादोमनस्सं; वेदनासु…पे॰… चित्ते…पे॰… धम्मेसु धम्मानुपस्सी विहरामि आतापी सम्पजानो सतिमा, विनेय्य लोके अभिज्झादोमनस्सं – इमेसं ख्वाहं, आवुसो, चतुन्नं सतिपट्ठानानं भावितत्ता बहुलीकतत्ता महाभिञ्ञतं पत्तो। इमेसञ्च पनाहं, आवुसो, चतुन्नं सतिपट्ठानानं भावितत्ता बहुलीकतत्ता सहस्सं लोकं अभिजानामी’’ति। छट्ठम्।
७. तण्हक्खयसुत्तम्
९०५. सावत्थिनिदानम्। तत्र खो आयस्मा अनुरुद्धो भिक्खू आमन्तेसि – ‘‘आवुसो भिक्खवो’’ति। ‘‘आवुसो’’ति खो ते भिक्खू आयस्मतो अनुरुद्धस्स पच्चस्सोसुम्। आयस्मा अनुरुद्धो एतदवोच –
‘‘चत्तारोमे , आवुसो, सतिपट्ठाना भाविता बहुलीकता तण्हक्खयाय संवत्तन्ति। कतमे चत्तारो? इधावुसो, भिक्खु काये कायानुपस्सी विहरति…पे॰… वेदनासु…पे॰… चित्ते…पे॰… धम्मेसु धम्मानुपस्सी विहरति आतापी सम्पजानो सतिमा, विनेय्य लोके अभिज्झादोमनस्सं – इमे खो, आवुसो, चत्तारो सतिपट्ठाना भाविता बहुलीकता तण्हक्खयाय संवत्तन्ती’’ति। सत्तमम्।
८. सलळागारसुत्तम्
९०६. एकं समयं आयस्मा अनुरुद्धो सावत्थियं विहरति सलळागारे। तत्र खो आयस्मा अनुरुद्धो भिक्खू आमन्तेसि…पे॰… एतदवोच – ‘‘सेय्यथापि, आवुसो, गङ्गा नदी पाचीननिन्ना पाचीनपोणा पाचीनपब्भारा। अथ महाजनकायो आगच्छेय्य कुद्दालपिटकं [कुद्दालपिटकं (बहूसु)] आदाय – ‘मयं इमं गङ्गानदिं पच्छानिन्नं करिस्साम पच्छापोणं पच्छापब्भार’न्ति। तं किं मञ्ञथावुसो, अपि नु सो महाजनकायो गङ्गानदिं पच्छानिन्नं करेय्य पच्छापोणं पच्छापब्भार’’न्ति? ‘‘नो हेतं, आवुसो’’। ‘‘तं किस्स हेतु’’? ‘‘गङ्गा, आवुसो, नदी पाचीननिन्ना पाचीनपोणा पाचीनपब्भारा। सा न सुकरा पच्छानिन्नं कातुं पच्छापोणं पच्छापब्भारम्। यावदेव च पन सो महाजनकायो किलमथस्स विघातस्स भागी अस्सा’’ति।
‘‘एवमेव खो, आवुसो, भिक्खुं चत्तारो सतिपट्ठाने भावेन्तं चत्तारो सतिपट्ठाने बहुलीकरोन्तं राजानो वा राजमहामत्ता वा मित्ता वा अमच्चा वा ञाती वा सालोहिता वा भोगेहि अभिहट्ठुं पवारेय्युं – ‘एहम्भो पुरिस, किं ते इमे कासावा अनुदहन्ति? किं मुण्डो कपालमनुसञ्चरसि? एहि हीनायावत्तित्वा भोगे च भुञ्जस्सु पुञ्ञानि च करोही’’’ति।
‘‘सो वत, आवुसो, भिक्खु चत्तारो सतिपट्ठाने भावेन्तो चत्तारो सतिपट्ठाने बहुलीकरोन्तो सिक्खं पच्चक्खाय हीनायावत्तिस्सतीति – नेतं ठानं विज्जति। तं किस्स हेतु? यञ्हि तं, आवुसो, चित्तं दीघरत्तं विवेकनिन्नं विवेकपोणं विवेकपब्भारं तं वत हीनायावत्तिस्सतीति – नेतं ठानं विज्जति। कथञ्चावुसो, भिक्खु चत्तारो सतिपट्ठाने भावेति, चत्तारो सतिपट्ठाने बहुलीकरोतीति? इधावुसो, भिक्खु काये कायानुपस्सी विहरति…पे॰… वेदनासु…पे॰… चित्ते…पे॰… धम्मेसु धम्मानुपस्सी विहरति आतापी सम्पजानो सतिमा, विनेय्य लोके अभिज्झादोमनस्सम्। एवं खो, आवुसो, भिक्खु चत्तारो सतिपट्ठाने भावेति, चत्तारो सतिपट्ठाने बहुलीकरोती’’ति। अट्ठमम्।
९. अम्बपालिवनसुत्तम्
९०७. एकं समयं आयस्मा च अनुरुद्धो आयस्मा च सारिपुत्तो वेसालियं विहरन्ति अम्बपालिवने। अथ खो आयस्मा सारिपुत्तो सायन्हसमयं पटिसल्लाना वुट्ठितो…पे॰… एकमन्तं निसिन्नो खो आयस्मा सारिपुत्तो आयस्मन्तं अनुरुद्धं एतदवोच –
‘‘विप्पसन्नानि खो ते, आवुसो अनुरुद्ध, इन्द्रियानि, परिसुद्धो मुखवण्णो परियोदातो। कतमेनायस्मा अनुरुद्धो विहारेन एतरहि बहुलं विहरती’’ति? ‘‘चतूसु ख्वाहं, आवुसो, सतिपट्ठानेसु सुप्पतिट्ठितचित्तो एतरहि बहुलं विहरामि। कतमेसु चतूसु? इधाहं, आवुसो, काये कायानुपस्सी विहरामि आतापी सम्पजानो सतिमा, विनेय्य लोके अभिज्झादोमनस्सं; वेदनासु…पे॰… चित्ते…पे॰… धम्मेसु धम्मानुपस्सी विहरामि आतापी सम्पजानो सतिमा, विनेय्य लोके अभिज्झादोमनस्सं – इमेसु ख्वाहं, आवुसो, चतूसु सतिपट्ठानेसु सुप्पतिट्ठितचित्तो एतरहि बहुलं विहरामि। यो सो, आवुसो, भिक्खु अरहं खीणासवो वुसितवा कतकरणीयो ओहितभारो अनुप्पत्तसदत्थो परिक्खीणभवसंयोजनो सम्मदञ्ञा विमुत्तो, सो इमेसु चतूसु सतिपट्ठानेसु सुप्पतिट्ठितचित्तो बहुलं विहरती’’ति।
‘‘लाभा वत नो, आवुसो, सुलद्धं वत नो, आवुसो! ये मयं आयस्मतो अनुरुद्धस्स सम्मुखाव अस्सुम्ह आसभिं वाचं भासमानस्सा’’ति। नवमम्।
१०. बाळ्हगिलानसुत्तम्
९०८. एकं समयं आयस्मा अनुरुद्धो सावत्थियं विहरति अन्धवनस्मिं आबाधिको दुक्खितो बाळ्हगिलानो। अथ खो सम्बहुला भिक्खू येनायस्मा अनुरुद्धो तेनुपसङ्कमिंसु; उपसङ्कमित्वा आयस्मन्तं अनुरुद्धं एतदवोचुं –
‘‘कतमेनायस्मतो अनुरुद्धस्स विहारेन विहरतो उप्पन्ना सारीरिका दुक्खा वेदना चित्तं न परियादाय तिट्ठन्ती’’ति? ‘‘चतूसु खो मे, आवुसो, सतिपट्ठानेसु सुप्पतिट्ठितचित्तस्स विहरतो उप्पन्ना सारीरिका दुक्खा वेदना चित्तं न परियादाय तिट्ठन्ति। कतमेसु चतूसु? इधाहं, आवुसो, काये कायानुपस्सी विहरामि…पे॰… वेदनासु…पे॰… चित्ते…पे॰… धम्मेसु धम्मानुपस्सी विहरामि आतापी सम्पजानो सतिमा, विनेय्य लोके अभिज्झादोमनस्सं – इमेसु खो मे, आवुसो, चतूसु सतिपट्ठानेसु सुप्पतिट्ठितचित्तस्स विहरतो उप्पन्ना सारीरिका दुक्खा वेदना चित्तं न परियादाय तिट्ठन्ती’’ति। दसमम्।
रहोगतवग्गो पठमो।
तस्सुद्दानं –
रहोगतेन द्वे वुत्ता, सुतनु कण्डकी तयो।
तण्हक्खयसलळागारं, अम्बपालि च गिलानन्ति॥