०२ २ पासादकम्पनवग्गो

१. पुब्बसुत्तम्

८२३. सावत्थिनिदानम्। ‘‘पुब्बेव मे, भिक्खवे, सम्बोधा अनभिसम्बुद्धस्स बोधिसत्तस्सेव सतो एतदहोसि – ‘को नु खो हेतु, को पच्चयो इद्धिपादभावनाया’ति? तस्स मय्हं, भिक्खवे, एतदहोसि – ‘इध भिक्खु छन्दसमाधिप्पधानसङ्खारसमन्नागतं इद्धिपादं भावेति – इति मे छन्दो न च अतिलीनो भविस्सति, न च अतिप्पग्गहितो भविस्सति, न च अज्झत्तं संखित्तो भविस्सति, न च बहिद्धा विक्खित्तो भविस्सति। पच्छापुरेसञ्ञी च विहरति – यथा पुरे तथा पच्छा, यथा पच्छा तथा पुरे; यथा अधो तथा उद्धं, यथा उद्धं तथा अधो; यथा दिवा तथा रत्तिं, यथा रत्तिं तथा दिवा। इति विवटेन चेतसा अपरियोनद्धेन सप्पभासं चित्तं भावेति’’’।
‘‘वीरियसमाधिप्पधानसङ्खारसमन्नागतं इद्धिपादं भावेति – इति मे वीरियं न च अतिलीनं भविस्सति, न च अतिप्पग्गहितं भविस्सति, न च अज्झत्तं संखित्तं भविस्सति, न च बहिद्धा विक्खित्तं भविस्सति। पच्छापुरेसञ्ञी च विहरति – यथा पुरे तथा पच्छा, यथा पच्छा तथा पुरे; यथा अधो तथा उद्धं, यथा उद्धं तथा अधो; यथा दिवा तथा रत्तिं, यथा रत्तिं तथा दिवा। इति विवटेन चेतसा अपरियोनद्धेन सप्पभासं चित्तं भावेति।
‘‘चित्तसमाधिप्पधानसङ्खारसमन्नागतं इद्धिपादं भावेति – इति मे चित्तं न च अतिलीनं भविस्सति, न च अतिप्पग्गहितं भविस्सति, न च अज्झत्तं संखित्तं भविस्सति, न च बहिद्धा विक्खित्तं भविस्सति। पच्छापुरेसञ्ञी च विहरति – यथा पुरे तथा पच्छा, यथा पच्छा तथा पुरे; यथा अधो तथा उद्धं, यथा उद्धं तथा अधो; यथा दिवा तथा रत्तिं, यथा रत्तिं तथा दिवा। इति विवटेन चेतसा अपरियोनद्धेन सप्पभासं चित्तं भावेति।
‘‘वीमंसासमाधिप्पधानसङ्खारसमन्नागतं इद्धिपादं भावेति – इति मे वीमंसा न च अतिलीना भविस्सति, न च अतिप्पग्गहिता भविस्सति, न च अज्झत्तं संखित्ता भविस्सति , न च बहिद्धा विक्खित्ता भविस्सति। पच्छापुरेसञ्ञी च विहरति – यथा पुरे तथा पच्छा, यथा पच्छा तथा पुरे; यथा अधो तथा उद्धं, यथा उद्धं तथा अधो; यथा दिवा तथा रत्तिं, यथा रत्तिं तथा दिवा। इति विवटेन चेतसा अपरियोनद्धेन सप्पभासं चित्तं भावेति।
‘‘एवं भावितेसु खो, भिक्खु, चतूसु इद्धिपादेसु एवं बहुलीकतेसु, अनेकविहितं इद्धिविधं पच्चनुभोति – एकोपि हुत्वा बहुधा होति, बहुधापि हुत्वा एको होति; आविभावं, तिरोभावं; तिरोकुट्टं तिरोपाकारं तिरोपब्बतं असज्जमानो गच्छति, सेय्यथापि आकासे; पथवियापि उम्मुज्जनिमुज्जं करोति, सेय्यथापि उदके; उदकेपि अभिज्जमाने [अभिज्जमानो (सी॰ पी॰ क॰)] गच्छति, सेय्यथापि पथवियं; आकासेपि पल्लङ्केन कमति, सेय्यथापि पक्खी सकुणो; इमेपि चन्दिमसूरिये एवंमहिद्धिके एवंमहानुभावे पाणिना परिमसति [परामसति (सी॰ स्या॰ कं॰)] परिमज्जति; याव ब्रह्मलोकापि कायेन वसं वत्तेति।
‘‘एवं भावितेसु खो, भिक्खु, चतूसु इद्धिपादेसु एवं बहुलीकतेसु दिब्बाय सोतधातुया विसुद्धाय अतिक्कन्तमानुसिकाय उभो सद्दे सुणाति – दिब्बे च मानुसे च, दूरे सन्तिके चाति।
‘‘एवं भावितेसु खो, भिक्खु, चतूसु इद्धिपादेसु एवं बहुलीकतेसु, परसत्तानं परपुग्गलानं चेतसा चेतो परिच्च पजानाति। सरागं वा चित्तं ‘सरागं चित्त’न्ति पजानाति; वीतरागं वा चित्तं ‘वीतरागं चित्त’न्ति पजानाति; सदोसं वा चित्तं ‘सदोसं चित्त’न्ति पजानाति; वीतदोसं वा चित्तं ‘वीतदोसं चित्त’न्ति पजानाति; समोहं वा चित्तं ‘समोहं चित्त’न्ति पजानाति; वीतमोहं वा चित्तं ‘वीतमोहं चित्त’न्ति पजानाति; संखित्तं वा चित्तं ‘संखित्तं चित्त’न्ति पजानाति; विक्खित्तं वा चित्तं ‘विक्खित्तं चित्त’न्ति पजानाति; महग्गतं वा चित्तं ‘महग्गतं चित्त’न्ति पजानाति; अमहग्गतं वा चित्तं ‘अमहग्गतं चित्त’न्ति पजानाति; सउत्तरं वा चित्तं ‘सउत्तरं चित्त’न्ति पजानाति; अनुत्तरं वा चित्तं ‘अनुत्तरं चित्त’न्ति पजानाति; समाहितं वा चित्तं ‘समाहितं चित्त’न्ति पजानाति; असमाहितं वा चित्तं ‘असमाहितं चित्त’न्ति पजानाति; विमुत्तं वा चित्तं ‘विमुत्तं चित्त’न्ति पजानाति; अविमुत्तं वा चित्तं ‘अविमुत्तं चित्त’न्ति पजानाति’’।
‘‘एवं भावितेसु खो, भिक्खु, चतूसु इद्धिपादेसु एवं बहुलीकतेसु, अनेकविहितं पुब्बेनिवासं अनुस्सरति, सेय्यथिदं – एकम्पि जातिं द्वेपि जातियो तिस्सोपि जातियो चतस्सोपि जातियो पञ्चपि जातियो दसपि जातियो वीसम्पि जातियो तिंसम्पि जातियो चत्तालीसम्पि जातियो पञ्ञासम्पि जातियो जातिसतम्पि जातिसहस्सम्पि जातिसतसहस्सम्पि अनेकेपि संवट्टकप्पे अनेकेपि विवट्टकप्पे अनेकेपि संवट्टविवट्टकप्पे – ‘अमुत्रासिं एवंनामो एवंगोत्तो एवंवण्णो एवमाहारो एवंसुखदुक्खप्पटिसंवेदी एवमायुपरियन्तो, सो ततो चुतो अमुत्र उदपादिं [उप्पादिं (सी॰)]; तत्रापासिं एवंनामो एवंगोत्तो एवंवण्णो एवमाहारो एवंसुखदुक्खप्पटिसंवेदी एवमायुपरियन्तो, सो ततो चुतो इधूपपन्नो’ति। इति साकारं सउद्देसं अनेकविहितं पुब्बेनिवासं अनुस्सरति।
‘‘एवं भावितेसु खो भिक्खु, चतूसु इद्धिपादेसु एवं बहुलीकतेसु, दिब्बेन चक्खुना विसुद्धेन अतिक्कन्तमानुसकेन सत्ते पस्सति चवमाने उपपज्जमाने हीने पणीते सुवण्णे दुब्बण्णे, सुगते दुग्गते यथाकम्मूपगे सत्ते पजानाति – ‘इमे वत, भोन्तो, सत्ता कायदुच्चरितेन समन्नागता वचीदुच्चरितेन समन्नागता मनोदुच्चरितेन समन्नागता अरियानं उपवादका मिच्छादिट्ठिका मिच्छादिट्ठिकम्मसमादाना; ते कायस्स भेदा परं मरणा अपायं दुग्गतिं विनिपातं निरयं उपपन्ना। इमे वा पन, भोन्तो, सत्ता कायसुचरितेन समन्नागता वचीसुचरितेन समन्नागता मनोसुचरितेन समन्नागता अरियानं अनुपवादका सम्मादिट्ठिका सम्मादिट्ठिकम्मसमादाना; ते कायस्स भेदा परं मरणा सुगतिं सग्गं लोकं उपपन्ना’ति। इति दिब्बेन चक्खुना विसुद्धेन अतिक्कन्तमानुसकेन सत्ते पस्सति चवमाने उपपज्जमाने हीने पणीते सुवण्णे दुब्बण्णे, सुगते दुग्गते यथाकम्मूपगे सत्ते पजानाति।
‘‘एवं भावितेसु खो, भिक्खु, चतूसु इद्धिपादेसु एवं बहुलीकतेसु, आसवानं खया अनासवं चेतोविमुत्तिं पञ्ञाविमुत्तिं दिट्ठेव धम्मे सयं अभिञ्ञा सच्छिकत्वा उपसम्पज्ज विहरती’’ति। पठमम्।

२. महप्फलसुत्तम्

८२४. ‘‘चत्तारोमे , भिक्खवे, इद्धिपादा भाविता बहुलीकता महप्फला होन्ति महानिसंसा। कथं भाविता च, भिक्खवे, चत्तारो इद्धिपादा कथं बहुलीकता महप्फला होन्ति महानिसंसा? इध, भिक्खवे, भिक्खु छन्दसमाधिप्पधानसङ्खारसमन्नागतं इद्धिपादं भावेति – ‘इति मे छन्दो न च अतिलीनो भविस्सति, न च अतिप्पग्गहितो भविस्सति, न च अज्झत्तं संखित्तो भविस्सति, न च बहिद्धा विक्खित्तो भविस्सति’। पच्छापुरेसञ्ञी च विहरति – यथा पुरे तथा पच्छा, यथा पच्छा तथा पुरे; यथा अधो तथा उद्धं, यथा उद्धं तथा अधो; यथा दिवा तथा रत्तिं, यथा रत्तिं तथा दिवा। इति विवटेन चेतसा अपरियोनद्धेन सप्पभासं चित्तं भावेति।
‘‘वीरियसमाधि…पे॰… चित्तसमाधि…पे॰… वीमंसासमाधिप्पधानसङ्खारसमन्नागतं इद्धिपादं भावेति – ‘इति मे वीमंसा न च अतिलीना भविस्सति, न च अतिप्पग्गहिता भविस्सति, न च अज्झत्तं संखित्ता भविस्सति, न च बहिद्धा विक्खित्ता भविस्सति’। पच्छापुरेसञ्ञी च विहरति – यथा पुरे तथा पच्छा, यथा पच्छा तथा पुरे; यथा अधो तथा उद्धं, यथा उद्धं तथा अधो; यथा दिवा तथा रत्तिं, यथा रत्तिं तथा दिवा। इति विवटेन चेतसा अपरियोनद्धेन सप्पभासं चित्तं भावेति। एवं भाविता खो, भिक्खवे, चत्तारो इद्धिपादा एवं बहुलीकता महप्फला होन्ति महानिसंसा।
‘‘एवं भावितेसु खो, भिक्खवे, भिक्खु चतूसु इद्धिपादेसु एवं बहुलीकतेसु अनेकविहितं इद्धिविधं पच्चनुभोति – एकोपि हुत्वा बहुधा होति…पे॰… याव ब्रह्मलोकापि कायेन वसं वत्तेति…पे॰…।
‘‘एवं भावितेसु खो, भिक्खवे, भिक्खु चतूसु इद्धिपादेसु एवं बहुलीकतेसु, आसवानं खया अनासवं चेतोविमुत्तिं पञ्ञाविमुत्तिं दिट्ठेव धम्मे सयं अभिञ्ञा सच्छिकत्वा उपसम्पज्ज विहरती’’ति। दुतियम्।

३. छन्दसमाधिसुत्तम्

८२५. ‘‘छन्दं चे, भिक्खवे, भिक्खु निस्साय लभति समाधिं, लभति चित्तस्स एकग्गतं – अयं वुच्चति छन्दसमाधि। सो अनुप्पन्नानं पापकानं अकुसलानं धम्मानं अनुप्पादाय छन्दं जनेति वायमति वीरियं आरभति चित्तं पग्गण्हाति पदहति। उप्पन्नानं पापकानं अकुसलानं धम्मानं पहानाय छन्दं जनेति वायमति वीरियं आरभति चित्तं पग्गण्हाति पदहति। अनुप्पन्नानं कुसलानं धम्मानं उप्पादाय छन्दं जनेति वायमति वीरियं आरभति चित्तं पग्गण्हाति पदहति। उप्पन्नानं कुसलानं धम्मानं ठितिया असम्मोसाय भिय्योभावाय वेपुल्लाय भावनाय पारिपूरिया छन्दं जनेति वायमति वीरियं आरभति चित्तं पग्गण्हाति पदहति। इमे वुच्चन्ति ‘पधानसङ्खारा’ति। इति अयञ्च छन्दो, अयञ्च छन्दसमाधि, इमे च पधानसङ्खारा – अयं वुच्चति, भिक्खवे, ‘छन्दसमाधिप्पधानसङ्खारसमन्नागतो इद्धिपादो’’’।
‘‘वीरियं चे, भिक्खवे, भिक्खु निस्साय लभति समाधिं, लभति चित्तस्स एकग्गतं – अयं वुच्चति ‘वीरियसमाधि’। सो अनुप्पन्नानं…पे॰… उप्पन्नानं कुसलानं धम्मानं ठितिया असम्मोसाय भिय्योभावाय वेपुल्लाय भावनाय पारिपूरिया छन्दं जनेति वायमति वीरियं आरभति चित्तं पग्गण्हाति पदहति। इमे वुच्चन्ति ‘पधानसङ्खारा’ति। इति इदञ्च वीरियं, अयञ्च वीरियसमाधि, इमे च पधानसङ्खारा – अयं वुच्चति, भिक्खवे, ‘वीरियसमाधिप्पधानसङ्खारसमन्नागतो इद्धिपादो’’’।
‘‘चित्तं चे, भिक्खवे, भिक्खु निस्साय लभति समाधिं, लभति चित्तस्स एकग्गतं – अयं वुच्चति ‘चित्तसमाधि’। सो अनुप्पन्नानं पापकानं…पे॰… उप्पन्नानं कुसलानं धम्मानं ठितिया असम्मोसाय भिय्योभावाय वेपुल्लाय भावनाय पारिपूरिया छन्दं जनेति वायमति वीरियं आरभति चित्तं पग्गण्हाति पदहति। इमे वुच्चन्ति ‘पधानसङ्खारा’ति। इति इदञ्च चित्तं, अयञ्च चित्तसमाधि, इमे च पधानसङ्खारा – अयं वुच्चति, भिक्खवे, ‘चित्तसमाधिप्पधानसङ्खारसमन्नागतो इद्धिपादो’’’।
‘‘वीमंसं चे, भिक्खवे, भिक्खु निस्साय लभति समाधिं, लभति चित्तस्स एकग्गतं – अयं वुच्चति ‘वीमंसासमाधि’। सो अनुप्पन्नानं पापकानं अकुसलानं धम्मानं अनुप्पादाय छन्दं जनेति वायमति वीरियं आरभति चित्तं पग्गण्हाति पदहति…पे॰… उप्पन्नानं कुसलानं धम्मानं ठितिया असम्मोसाय भिय्योभावाय वेपुल्लाय भावनाय पारिपूरिया छन्दं जनेति वायमति वीरियं आरभति चित्तं पग्गण्हाति पदहति। इमे वुच्चन्ति ‘पधानसङ्खारा’ति । इति अयञ्च वीमंसा, अयञ्च वीमंसासमाधि, इमे च पधानसङ्खारा – अयं वुच्चति, भिक्खवे, ‘वीमंसासमाधिप्पधानसङ्खारसमन्नागतो इद्धिपादो’’’ति। ततियम्।

४. मोग्गल्लानसुत्तम्

८२६. एवं मे सुतं – एकं समयं भगवा सावत्थियं विहरति पुब्बारामे मिगारमातुपासादे। तेन खो पन समयेन सम्बहुला भिक्खू हेट्ठामिगारमातुपासादे विहरन्ति उद्धता उन्नळा चपला मुखरा विकिण्णवाचा मुट्ठस्सतिनो असम्पजाना असमाहिता भन्तचित्ता [विब्भन्तचित्ता (सी॰ स्या॰ कं॰)] पाकतिन्द्रिया।
अथ खो भगवा आयस्मन्तं महामोग्गल्लानं आमन्तेसि – ‘‘एते खो, मोग्गल्लान, सब्रह्मचारिनो हेट्ठामिगारमातुपासादे विहरन्ति उद्धता उन्नळा चपला मुखरा विकिण्णवाचा मुट्ठस्सतिनो असम्पजाना असमाहिता भन्तचित्ता पाकतिन्द्रिया। गच्छ, मोग्गल्लान, ते भिक्खू संवेजेही’’ति।
‘‘एवं, भन्ते’’ति खो आयस्मा महामोग्गल्लानो भगवतो पटिस्सुत्वा तथारूपं इद्धाभिसङ्खारं अभिसङ्खारेसि [अभिसङ्खरेसि (स्या॰ पी॰ क॰)] यथा पादङ्गुट्ठकेन मिगारमातुपासादं सङ्कम्पेसि सम्पकम्पेसि सम्पचालेसि। अथ खो ते भिक्खू संविग्गा लोमहट्ठजाता एकमन्तं अट्ठंसु – ‘‘अच्छरियं वत, भो, अब्भुतं वत, भो! निवातञ्च वत अयञ्च मिगारमातुपासादो गम्भीरनेमो सुनिखातो अचलो असम्पकम्पी, अथ च पन सङ्कम्पितो सम्पकम्पितो सम्पचालितो’’ति!
अथ खो भगवा येन ते भिक्खू तेनुपसङ्कमि; उपसङ्कमित्वा ते भिक्खू भगवा एतदवोच – ‘‘किं नु तुम्हे, भिक्खवे, संविग्गा लोमहट्ठजाता एकमन्तं ठिता’’ति? ‘‘अच्छरियं, भन्ते, अब्भुतं भन्ते! निवातञ्च वत अयञ्च मिगारमातुपासादो गम्भीरनेमो सुनिखातो अचलो असम्पकम्पी, अथ च पन सङ्कम्पितो सम्पकम्पितो सम्पचालितो’’ति! ‘‘तुम्हेव खो, भिक्खवे, संवेजेतुकामेन मोग्गल्लानेन भिक्खुना पादङ्गुट्ठकेन मिगारमातुपासादो, सङ्कम्पितो सम्पकम्पितो सम्पचालितो। तं किं मञ्ञथ, भिक्खवे, कतमेसं धम्मानं भावितत्ता बहुलीकतत्ता मोग्गल्लानो भिक्खु एवंमहिद्धिको एवंमहानुभावो’’ति ? ‘‘भगवंमूलका नो, भन्ते, धम्मा, भगवंनेत्तिका भगवंपटिसरणा। साधु वत, भन्ते, भगवन्तंयेव पटिभातु एतस्स भासितस्स अत्थो। भगवतो सुत्वा भिक्खू धारेस्सन्ती’’ति।
‘‘तेन हि, भिक्खवे, सुणाथ। चतुन्नं खो, भिक्खवे, इद्धिपादानं भावितत्ता बहुलीकतत्ता मोग्गल्लानो भिक्खु एवंमहिद्धिको एवंमहानुभावो। कतमेसं चतुन्नं? इध, भिक्खवे, मोग्गल्लानो भिक्खु छन्दसमाधिप्पधानसङ्खारसमन्नागतं इद्धिपादं भावेति, वीरियसमाधि…पे॰… चित्तसमाधि…पे॰… वीमंसासमाधिप्पधानसङ्खारसमन्नागतं इद्धिपादं भावेति – ‘इति मे वीमंसा न च अतिलीना भविस्सति, न च अतिप्पग्गहिता भविस्सति; न च अज्झत्तं संखित्ता भविस्सति, न च बहिद्धा विक्खित्ता भविस्सति’। पच्छापुरेसञ्ञी च विहरति – यथा पुरे तथा पच्छा, यथा पच्छा तथा पुरे; यथा अधो तथा उद्धं यथा उद्धं तथा अधो; यथा दिवा तथा रत्तिं, यथा रत्तिं तथा दिवा। इति विवटेन चेतसा अपरियोनद्धेन सप्पभासं चित्तं भावेति। इमेसं खो, भिक्खवे, चतुन्नं इद्धिपादानं भावितत्ता बहुलीकतत्ता मोग्गल्लानो भिक्खु एवंमहिद्धिको एवंमहानुभावो। इमेसञ्च पन, भिक्खवे, चतुन्नं इद्धिपादानं भावितत्ता बहुलीकतत्ता मोग्गल्लानो भिक्खु अनेकविहितं इद्धिविधं पच्चनुभोति…पे॰… याव ब्रह्मलोकापि कायेन वसं वत्तेति…पे॰… इमेसञ्च पन, भिक्खवे, चतुन्नं इद्धिपादानं भावितत्ता बहुलीकतत्ता मोग्गल्लानो भिक्खु आसवानं खया अनासवं चेतोविमुत्तिं पञ्ञाविमुत्तिं दिट्ठेव धम्मे सयं अभिञ्ञा सच्छिकत्वा उपसम्पज्ज विहरती’’ति। चतुत्थम्।

५. उण्णाभब्राह्मणसुत्तम्

८२७. एवं मे सुतं – एकं समयं आयस्मा आनन्दो कोसम्बियं विहरति घोसितारामे। अथ खो उण्णाभो ब्राह्मणो येनायस्मा आनन्दो तेनुपसङ्कमि; उपसङ्कमित्वा आयस्मता आनन्देन सद्धिं सम्मोदि। सम्मोदनीयं कथं सारणीयं वीतिसारेत्वा एकमन्तं निसीदि। एकमन्तं निसिन्नो खो उण्णाभो ब्राह्मणो आयस्मन्तं आनन्दं एतदवोच – ‘‘किमत्थियं नु खो, भो आनन्द, समणे गोतमे ब्रह्मचरियं वुस्सती’’ति? ‘‘छन्दप्पहानत्थं खो, ब्राह्मण, भगवति ब्रह्मचरियं वुस्सती’’ति।
‘‘अत्थि पन, भो आनन्द, मग्गो अत्थि पटिपदा एतस्स छन्दस्स पहानाया’’ति? ‘‘अत्थि खो, ब्राह्मण, मग्गो अत्थि पटिपदा एतस्स छन्दस्स पहानाया’’ति।
‘‘कतमो पन, भो आनन्द, मग्गो कतमा पटिपदा एतस्स छन्दस्स पहानाया’’ति? ‘‘इध, ब्राह्मण, भिक्खु छन्दसमाधिप्पधानसङ्खारसमन्नागतं इद्धिपादं भावेति, वीरियसमाधि…पे॰… चित्तसमाधि…पे॰… वीमंसासमाधिप्पधानसङ्खारसमन्नागतं इद्धिपादं भावेति – अयं खो, ब्राह्मण, मग्गो अयं पटिपदा एतस्स छन्दस्स पहानाया’’ति।
‘‘एवं सन्ते, भो आनन्द, सन्तकं होति नो असन्तकम्। छन्देनेव छन्दं पजहिस्सतीति – नेतं ठानं विज्जति’’। ‘‘तेन हि, ब्राह्मण, तञ्ञेवेत्थ पटिपुच्छिस्सामि। यथा ते खमेय्य तथा तं ब्याकरेय्यासि। तं किं मञ्ञसि, ब्राह्मण, अहोसि ते पुब्बे छन्दो ‘आरामं गमिस्सामी’ति? तस्स ते आरामगतस्स यो तज्जो छन्दो सो पटिप्पस्सद्धो’’ति? ‘‘एवं , भो’’। ‘‘अहोसि ते पुब्बे वीरियं ‘आरामं गमिस्सामी’ति? तस्स ते आरामगतस्स यं तज्जं वीरियं तं पटिप्पस्सद्ध’’न्ति? ‘‘एवं, भो’’। ‘‘अहोसि ते पुब्बे चित्तं ‘आरामं गमिस्सामी’ति? तस्स ते आरामगतस्स यं तज्जं चित्तं तं पटिप्पस्सद्ध’’न्ति? ‘‘एवं, भो’’। ‘‘अहोसि ते पुब्बे वीमंसा ‘आरामं गमिस्सामी’ति? तस्स ते आरामगतस्स या तज्जा वीमंसा सा पटिप्पस्सद्धा’’ति? ‘‘एवं, भो’’।
‘‘एवमेव खो, ब्राह्मण, यो सो भिक्खु अरहं खीणासवो वुसितवा कतकरणीयो ओहितभारो अनुप्पत्तसदत्थो परिक्खीणभवसंयोजनो सम्मदञ्ञा विमुत्तो, तस्स यो पुब्बे छन्दो अहोसि अरहत्तप्पत्तिया, अरहत्तप्पत्ते [अरहत्ते पत्ते (सी॰ स्या॰ कं॰)] यो तज्जो छन्दो सो पटिप्पस्सद्धो; यं पुब्बे वीरियं अहोसि अरहत्तप्पत्तिया, अरहत्तप्पत्ते यं तज्जं वीरियं तं पटिप्पस्सद्धं; यं पुब्बे चित्तं अहोसि अरहत्तप्पत्तिया, अरहत्तप्पत्ते यं तज्जं चित्तं तं पटिप्पस्सद्धं; या पुब्बे वीमंसा अहोसि अरहत्तप्पत्तिया, अरहत्तप्पत्ते या तज्जा वीमंसा सा पटिप्पस्सद्धा। तं किं मञ्ञसि, ब्राह्मण, इति एवं सन्ते, सन्तकं वा होति नो असन्तकं वा’’ति?
‘‘अद्धा, भो आनन्द, एवं सन्ते, सन्तकं होति नो असन्तकम्। अभिक्कन्तं, भो आनन्द, अभिक्कन्तं, भो आनन्द! सेय्यथापि, भो आनन्द, निक्कुज्जितं वा उक्कुज्जेय्य, पटिच्छन्नं वा विवरेय्य, मूळ्हस्स वा मग्गं आचिक्खेय्य, अन्धकारे वा तेलपज्जोतं धारेय्य – चक्खुमन्तो रूपानि दक्खन्तीति; एवमेवं भोता आनन्देन अनेकपरियायेन धम्मो पकासितो। एसाहं, भो आनन्द, तं भवन्तं गोतमं सरणं गच्छामि धम्मञ्च भिक्खुसङ्घञ्च। उपासकं मं भवं आनन्दो धारेतु अज्जतग्गे पाणुपेतं सरणं गत’’न्ति। पञ्चमम्।

६. पठमसमणब्राह्मणसुत्तम्

८२८. ‘‘ये हि केचि, भिक्खवे, अतीतमद्धानं समणा वा ब्राह्मणा वा महिद्धिका अहेसुं महानुभावा, सब्बे ते चतुन्नं इद्धिपादानं भावितत्ता बहुलीकतत्ता। ये हि केचि, भिक्खवे, अनागतमद्धानं समणा वा ब्राह्मणा वा महिद्धिका भविस्सन्ति महानुभावा, सब्बे ते चतुन्नं इद्धिपादानं भावितत्ता बहुलीकतत्ता। ये हि केचि, भिक्खवे, एतरहि समणा वा ब्राह्मणा वा महिद्धिका महानुभावा, सब्बे ते चतुन्नं इद्धिपादानं भावितत्ता बहुलीकतत्ता।
‘‘कतमेसं चतुन्नं? इध , भिक्खवे, भिक्खु छन्दसमाधिप्पधानसङ्खारसमन्नागतं इद्धिपादं भावेति, वीरियसमाधि…पे॰… चित्तसमाधि…पे॰… वीमंसासमाधिप्पधानसङ्खारसमन्नागतं इद्धिपादं भावेति। ये हि केचि, भिक्खवे, अतीतमद्धानं समणा वा ब्राह्मणा वा महिद्धिका अहेसुं महानुभावा, सब्बे ते इमेसंयेव चतुन्नं इद्धिपादानं भावितत्ता बहुलीकतत्ता। ये हि केचि, भिक्खवे, अनागतमद्धानं समणा वा ब्राह्मणा वा महिद्धिका भविस्सन्ति महानुभावा, सब्बे ते इमेसंयेव चतुन्नं इद्धिपादानं भावितत्ता बहुलीकतत्ता। ये हि केचि, भिक्खवे, एतरहि समणा वा ब्राह्मणा वा महिद्धिका महानुभावा, सब्बे ते इमेसंयेव चतुन्नं इद्धिपादानं भावितत्ता बहुलीकतत्ता’’ति। छट्ठम्।

७. दुतियसमणब्राह्मणसुत्तम्

८२९. ‘‘ये हि केचि, भिक्खवे, अतीतमद्धानं समणा वा ब्राह्मणा वा अनेकविहितं इद्धिविधं पच्चनुभोसुं – एकोपि हुत्वा बहुधा अहेसुं, बहुधापि हुत्वा एको अहेसुं; आविभावं, तिरोभावं; तिरोकुट्टं तिरोपाकारं तिरोपब्बतं असज्जमाना अगमंसु, सेय्यथापि आकासे; पथवियापि उम्मुज्जनिमुज्जं अकंसु, सेय्यथापि उदके; उदकेपि अभिज्जमाने [अभिज्जमाना (सी॰ पी॰ क॰)] अगमंसु, सेय्यथापि पथवियं; आकासेपि पल्लङ्केन कमिंसु, सेय्यथापि पक्खी सकुणो; इमेपि चन्दिमसूरिये एवंमहिद्धिके एवंमहानुभावे पाणिना परिमसिंसु [परामसिंसु (स्या॰ कं॰ क॰)] परिमज्जिंसु; याव ब्रह्मलोकापि कायेन वसं वत्तेसुं, सब्बे ते चतुन्नं इद्धिपादानं भावितत्ता बहुलीकतत्ता।
‘‘ये हि केचि, भिक्खवे, अनागतमद्धानं समणा वा ब्राह्मणा वा अनेकविहितं इद्धिविधं पच्चनुभोस्सन्ति – एकोपि हुत्वा बहुधा भविस्सन्ति, बहुधापि हुत्वा एको भविस्सन्ति; आविभावं, तिरोभावं; तिरोकुट्टं तिरोपाकारं तिरोपब्बतं असज्जमाना गमिस्सन्ति , सेय्यथापि आकासे; पथवियापि उम्मुज्जनिमुज्जं करिस्सन्ति, सेय्यथापि उदके; उदकेपि अभिज्जमाने गमिस्सन्ति, सेय्यथापि पथवियं; आकासेपि पल्लङ्केन कमिस्सन्ति, सेय्यथापि पक्खी सकुणो; इमेपि चन्दिमसूरिये एवंमहिद्धिके एवंमहानुभावे पाणिना परिमसिस्सन्ति परिमज्जिस्सन्ति; याव ब्रह्मलोकापि कायेन वसं वत्तिस्सन्ति, सब्बे ते चतुन्नं इद्धिपादानं भावितत्ता बहुलीकतत्ता।
‘‘ये हि केचि, भिक्खवे, एतरहि समणा वा ब्राह्मणा वा अनेकविहितं इद्धिविधं पच्चनुभोन्ति – एकोपि हुत्वा बहुधा होन्ति, बहुधापि हुत्वा एको होन्ति; आविभावं, तिरोभावं; तिरोकुट्टं तिरोपाकारं तिरोपब्बतं असज्जमाना गच्छन्ति, सेय्यथापि आकासे; पथवियापि उम्मुज्जनिमुज्जं करोन्ति, सेय्यथापि उदके; उदकेपि अभिज्जमाने गच्छन्ति, सेय्यथापि पथवियं; आकासेपि पल्लङ्केन कमन्ति, सेय्यथापि पक्खी सकुणो; इमेपि चन्दिमसूरिये एवंमहिद्धिके एवंमहानुभावे पाणिना परिमसन्ति [परामसन्ति (स्या॰ कं॰)] परिमज्जन्ति; याव ब्रह्मलोकापि कायेन वसं वत्तेन्ति, सब्बे ते चतुन्नं इद्धिपादानं भावितत्ता बहुलीकतत्ताति।
‘‘कतमेसं चतुन्नं? इध, भिक्खवे, भिक्खु छन्दसमाधिप्पधानसङ्खारसमन्नागतं इद्धिपादं भावेति, वीरियसमाधि…पे॰… चित्तसमाधि…पे॰… वीमंसासमाधिप्पधानसङ्खारसमन्नागतं इद्धिपादं भावेति। ये हि केचि, भिक्खवे, अतीतमद्धानं समणा वा ब्राह्मणा वा अनेकविहितं इद्धिविधं पच्चनुभोसुं – एकोपि हुत्वा बहुधा अहेसुं…पे॰… याव ब्रह्मलोकापि कायेन वसं वत्तेसुं, सब्बे ते इमेसंयेव चतुन्नं इद्धिपादानं भावितत्ता बहुलीकतत्ता।
‘‘ये हि केचि, भिक्खवे, अनागतमद्धानं समणा वा ब्राह्मणा वा अनेकविहितं इद्धिविधं पच्चनुभोस्सन्ति – एकोपि हुत्वा बहुधा भविस्सन्ति…पे॰… याव ब्रह्मलोकापि कायेन वसं वत्तिस्सन्ति, सब्बे ते इमेसंयेव चतुन्नं इद्धिपादानं भावितत्ता बहुलीकतत्ता।
‘‘ये हि केचि भिक्खवे एतरहि समणा वा ब्राह्मणा वा अनेकविहितं इद्धिविधं पच्चनुभोन्ति – एकोपि हुत्वा बहुधा होन्ति…पे॰… याव ब्रह्मलोकापि कायेन वसं वत्तेन्ति, सब्बे ते इमेसंयेव चतुन्नं इद्धिपादानं भावितत्ता बहुलीकतत्ता’’ति। सत्तमम्।

८. भिक्खुसुत्तम्

८३०. ‘‘चतुन्नं, भिक्खवे, इद्धिपादानं भावितत्ता बहुलीकतत्ता भिक्खु आसवानं खया अनासवं चेतोविमुत्तिं पञ्ञाविमुत्तिं दिट्ठेव धम्मे सयं अभिञ्ञा सच्छिकत्वा उपसम्पज्ज विहरति।
‘‘कतमेसं चतुन्नं? इध, भिक्खवे, भिक्खु छन्दसमाधिप्पधानसङ्खारसमन्नागतं इद्धिपादं भावेति, वीरियसमाधि…पे॰… चित्तसमाधि…पे॰… वीमंसासमाधिप्पधानसङ्खारसमन्नागतं इद्धिपादं भावेति। इमेसं खो, भिक्खवे, चतुन्नं इद्धिपादानं भावितत्ता बहुलीकतत्ता भिक्खु आसवानं खया अनासवं चेतोविमुत्तिं पञ्ञाविमुत्तिं दिट्ठेव धम्मे सयं अभिञ्ञा सच्छिकत्वा उपसम्पज्ज विहरती’’ति। अट्ठमम्।

९. इद्धादिदेसनासुत्तम्

८३१. ‘‘इद्धिं वो, भिक्खवे, देसेस्सामि इद्धिपादञ्च इद्धिपादभावनञ्च इद्धिपादभावनागामिनिञ्च पटिपदम्। तं सुणाथ।
‘‘कतमा च, भिक्खवे, इद्धि? इध, भिक्खवे, भिक्खु अनेकविहितं इद्धिविधं पच्चनुभोति – एकोपि हुत्वा बहुधा होति, बहुधापि हुत्वा एको होति…पे॰… याव ब्रह्मलोकापि कायेन वसं वत्तेति – अयं वुच्चति, भिक्खवे, इद्धि।
‘‘कतमो च, भिक्खवे, इद्धिपादो? यो सो, भिक्खवे, मग्गो या पटिपदा इद्धिलाभाय इद्धिपटिलाभाय संवत्तति – अयं वुच्चति, भिक्खवे, इद्धिपादो।
‘‘कतमा च, भिक्खवे, इद्धिपादभावना? इध, भिक्खवे, भिक्खु छन्दसमाधिप्पधानसङ्खारसमन्नागतं इद्धिपादं भावेति, वीरियसमाधि…पे॰… चित्तसमाधि …पे॰… वीमंसासमाधिप्पधानसङ्खारसमन्नागतं इद्धिपादं भावेति – अयं वुच्चति, भिक्खवे, इद्धिपादभावना।
‘‘कतमा च, भिक्खवे, इद्धिपादभावनागामिनी पटिपदा? अयमेव अरियो अट्ठङ्गिको मग्गो, सेय्यथिदं – सम्मादिट्ठि, सम्मासङ्कप्पो, सम्मावाचा, सम्माकम्मन्तो, सम्माआजीवो, सम्मावायामो, सम्मासति, सम्मासमाधि – अयं वुच्चति, भिक्खवे, इद्धिपादभावनागामिनी पटिपदा’’ति। नवमम्।

१०. विभङ्गसुत्तम्

८३२. ‘‘चत्तारोमे, भिक्खवे, इद्धिपादा भाविता बहुलीकता महप्फला होन्ति महानिसंसा’’।
‘‘कथं भाविता च, भिक्खवे, चत्तारो इद्धिपादा कथं बहुलीकता महप्फला होन्ति महानिसंसा? इध, भिक्खवे , भिक्खु छन्दसमाधिप्पधानसङ्खारसमन्नागतं इद्धिपादं भावेति – ‘इति मे छन्दो न च अतिलीनो भविस्सति, न च अतिप्पग्गहितो भविस्सति, न च अज्झत्तं संखित्तो भविस्सति, न च बहिद्धा विक्खित्तो भविस्सति’। पच्छापुरेसञ्ञी च विहरति – ‘यथा पुरे तथा पच्छा, यथा पच्छा तथा पुरे; यथा अधो तथा उद्धं, यथा उद्धं तथा अधो; यथा दिवा तथा रत्तिं यथा रत्तिं तथा दिवा’। इति विवटेन चेतसा अपरियोनद्धेन सप्पभासं चित्तं भावेति। वीरियसमाधि…पे॰… चित्तसमाधि…पे॰… वीमंसासमाधिप्पधानसङ्खारसमन्नागतं इद्धिपादं भावेति – ‘इति मे वीमंसा न च अतिलीना भविस्सति, न च अतिप्पग्गहिता भविस्सति, न च अज्झत्तं संखित्ता भविस्सति, न च बहिद्धा विक्खित्ता भविस्सति’। पच्छापुरेसञ्ञी च विहरति – ‘यथा पुरे तथा पच्छा, यथा पच्छा तथा पुरे; यथा अधो तथा उद्धं, यथा उद्धं तथा अधो; यथा दिवा तथा रत्तिं, यथा रत्तिं तथा दिवा’। इति विवटेन चेतसा अपरियोनद्धेन सप्पभासं चित्तं भावेति।
‘‘कतमो च, भिक्खवे, अतिलीनो छन्दो? यो, भिक्खवे, छन्दो कोसज्जसहगतो कोसज्जसम्पयुत्तो – अयं वुच्चति, भिक्खवे, अतिलीनो छन्दो।
‘‘कतमो च, भिक्खवे, अतिप्पग्गहितो छन्दो? यो, भिक्खवे, छन्दो उद्धच्चसहगतो उद्धच्चसम्पयुत्तो – अयं वुच्चति, भिक्खवे, अतिप्पग्गहितो छन्दो।
‘‘कतमो च, भिक्खवे, अज्झत्तं संखित्तो छन्दो? यो, भिक्खवे, छन्दो थिनमिद्धसहगतो थिनमिद्धसम्पयुत्तो – अयं वुच्चति, भिक्खवे, अज्झत्तं संखित्तो छन्दो।
‘‘कतमो च, भिक्खवे, बहिद्धा विक्खित्तो छन्दो? यो, भिक्खवे, छन्दो बहिद्धा पञ्च कामगुणे आरब्भ अनुविक्खित्तो अनुविसटो – अयं वुच्चति, भिक्खवे, बहिद्धा विक्खित्तो छन्दो।
‘‘कथञ्च, भिक्खवे, भिक्खु पच्छापुरेसञ्ञी च विहरति – यथा पुरे तथा पच्छा, यथा पच्छा तथा पुरे? इध , भिक्खवे, भिक्खुनो पच्छापुरेसञ्ञा सुग्गहिता होति सुमनसिकता सूपधारिता सुप्पटिविद्धा पञ्ञाय। एवं खो, भिक्खवे, भिक्खु पच्छापुरेसञ्ञी च विहरति – यथा पुरे तथा पच्छा, यथा पच्छा तथा पुरे।
‘‘कथञ्च, भिक्खवे, भिक्खु यथा अधो तथा उद्धं, यथा उद्धं तथा अधो विहरति? इध, भिक्खवे, भिक्खु इममेव कायं उद्धं पादतला अधो केसमत्थका तचपरियन्तं पूरं नानप्पकारस्स असुचिनो पच्चवेक्खति – ‘अत्थि इमस्मिं काये केसा लोमा नखा दन्ता तचो मंसं न्हारु अट्ठि अट्ठिमिञ्जं वक्कं हदयं यकनं किलोमकं पिहकं पप्फासं अन्तं अन्तगुणं उदरियं करीसं पित्तं सेम्हं पुब्बो लोहितं सेदो मेदो अस्सु वसा खेळो सिङ्घाणिका लसिका मुत्त’न्ति। एवं खो, भिक्खवे, भिक्खु यथा अधो तथा उद्धं, यथा उद्धं तथा अधो विहरति।
‘‘कथञ्च , भिक्खवे, भिक्खु यथा दिवा तथा रत्तिं, यथा रत्तिं तथा दिवा विहरति? इध, भिक्खवे, भिक्खु येहि आकारेहि येहि लिङ्गेहि येहि निमित्तेहि दिवा छन्दसमाधिप्पधानसङ्खारसमन्नागतं इद्धिपादं भावेति, सो तेहि आकारेहि तेहि लिङ्गेहि तेहि निमित्तेहि रत्तिं छन्दसमाधिप्पधानसङ्खारसमन्नागतं इद्धिपादं भावेति; येहि वा पन आकारेहि येहि लिङ्गेहि येहि निमित्तेहि रत्तिं छन्दसमाधिप्पधानसङ्खारसमन्नागतं इद्धिपादं भावेति, सो तेहि आकारेहि तेहि लिङ्गेहि तेहि निमित्तेहि दिवा छन्दसमाधिप्पधानसङ्खारसमन्नागतं इद्धिपादं भावेति। एवं खो, भिक्खवे, भिक्खु यथा दिवा तथा रत्तिं, यथा रत्तिं तथा दिवा विहरति।
‘‘कथञ्च , भिक्खवे, भिक्खु विवटेन चेतसा अपरियोनद्धेन सप्पभासं चित्तं भावेति? इध, भिक्खवे, भिक्खुनो आलोकसञ्ञा सुग्गहिता होति दिवासञ्ञा स्वाधिट्ठिता। एवं खो, भिक्खवे, भिक्खु विवटेन चेतसा अपरियोनद्धेन सप्पभासं चित्तं भावेति।
‘‘कतमञ्च , भिक्खवे, अतिलीनं वीरियं? यं, भिक्खवे, वीरियं कोसज्जसहगतं कोसज्जसम्पयुत्तं – इदं वुच्चति, भिक्खवे, अतिलीनं वीरियम्।
‘‘कतमञ्च, भिक्खवे, अतिप्पग्गहितं वीरियं? यं, भिक्खवे, वीरियं उद्धच्चसहगतं उद्धच्चसम्पयुत्तं – इदं वुच्चति, भिक्खवे, अतिप्पग्गहितं वीरियम्।
‘‘कतमञ्च, भिक्खवे, अज्झत्तं संखित्तं वीरियं? यं, भिक्खवे, वीरियं थिनमिद्धसहगतं थिनमिद्धसम्पयुत्तं – इदं वुच्चति, भिक्खवे, अज्झत्तं संखित्तं वीरियम्।
‘‘कतमञ्च, भिक्खवे, बहिद्धा विक्खित्तं वीरियं? यं, भिक्खवे, वीरियं बहिद्धा पञ्च कामगुणे आरब्भ अनुविक्खित्तं अनुविसटं – इदं वुच्चति, भिक्खवे, बहिद्धा विक्खित्तं वीरियं…पे॰…।
‘‘कथञ्च, भिक्खवे, भिक्खु विवटेन चेतसा अपरियोनद्धेन सप्पभासं चित्तं भावेति ? इध, भिक्खवे, भिक्खुनो आलोकसञ्ञा सुग्गहिता होति दिवासञ्ञा स्वाधिट्ठिता। एवं खो, भिक्खवे, भिक्खु विवटेन चेतसा अपरियोनद्धेन सप्पभासं चित्तं भावेति।
‘‘कतमञ्च, भिक्खवे, अतिलीनं चित्तं? यं, भिक्खवे, चित्तं कोसज्जसहगतं कोसज्जसम्पयुत्तं – इदं वुच्चति, भिक्खवे, अतिलीनं चित्तम्।
‘‘कतमञ्च, भिक्खवे, अतिप्पग्गहितं चित्तं? यं, भिक्खवे, चित्तं उद्धच्चसहगतं उद्धच्चसम्पयुत्तं – इदं वुच्चति, भिक्खवे, अतिप्पग्गहितं चित्तम्।
‘‘कतमञ्च, भिक्खवे, अज्झत्तं संखित्तं चित्तं? यं, भिक्खवे, चित्तं थिनमिद्धसहगतं थिनमिद्धसम्पयुत्तं – इदं वुच्चति, भिक्खवे, अज्झत्तं संखित्तं चित्तम्।
‘‘कतमञ्च , भिक्खवे, बहिद्धा विक्खित्तं चित्तं? यं, भिक्खवे, चित्तं बहिद्धा पञ्च कामगुणे आरब्भ अनुविक्खित्तं अनुविसटं – इदं वुच्चति, भिक्खवे, बहिद्धा विक्खित्तं चित्तं…पे॰… एवं खो, भिक्खवे, भिक्खु विवटेन चेतसा अपरियोनद्धेन सप्पभासं चित्तं भावेति।
‘‘कतमा च, भिक्खवे, अतिलीना वीमंसा? या, भिक्खवे, वीमंसा कोसज्जसहगता कोसज्जसम्पयुत्ता – अयं वुच्चति, भिक्खवे, अतिलीना वीमंसा।
‘‘कतमा च, भिक्खवे, अतिप्पग्गहिता वीमंसा? या, भिक्खवे, वीमंसा उद्धच्चसहगता उद्धच्चसम्पयुत्ता – अयं वुच्चति, भिक्खवे, अतिप्पग्गहिता वीमंसा।
‘‘कतमा च, भिक्खवे, अज्झत्तं संखित्ता वीमंसा? या, भिक्खवे, वीमंसा थिनमिद्धसहगता थिनमिद्धसम्पयुत्ता – अयं वुच्चति, भिक्खवे, अज्झत्तं संखित्ता वीमंसा।
‘‘कतमा च, भिक्खवे, बहिद्धा विक्खित्ता वीमंसा? या, भिक्खवे, वीमंसा बहिद्धा पञ्च कामगुणे आरब्भ अनुविक्खित्ता अनुविसटा – अयं वुच्चति, भिक्खवे, बहिद्धा विक्खित्ता वीमंसा…पे॰… एवं खो, भिक्खवे, भिक्खु विवटेन चेतसा अपरियोनद्धेन सप्पभासं चित्तं भावेति। एवं भाविता खो, भिक्खवे, चत्तारो इद्धिपादा एवं बहुलीकता महप्फला होन्ति महानिसंसा।
‘‘एवं भावितेसु खो, भिक्खवे, भिक्खु चतूसु इद्धिपादेसु एवं बहुलीकतेसु, अनेकविहितं इद्धिविधं पच्चनुभोति – एकोपि हुत्वा बहुधा होति, बहुधापि हुत्वा एको होति…पे॰… याव ब्रह्मलोकापि कायेन वसं वत्तेति। एवं भावितेसु खो, भिक्खवे, भिक्खु चतूसु इद्धिपादेसु एवं बहुलीकतेसु, आसवानं खया अनासवं चेतोविमुत्तिं पञ्ञाविमुत्तिं दिट्ठेव धम्मे सयं अभिञ्ञा सच्छिकत्वा उपसम्पज्ज विहरती’’ति। दसमम्।
पासादकम्पनवग्गो दुतियो।
तस्सुद्दानं –
पुब्बं महप्फलं छन्दं, मोग्गल्लानञ्च उण्णाभम्।
द्वे समणब्राह्मणा भिक्खु, देसना विभङ्गेन चाति॥