०१ १ चापालवग्गो

१. अपारसुत्तम्

८१३. ‘‘चत्तारोमे भिक्खवे, इद्धिपादा भाविता बहुलीकता अपारा पारं गमनाय संवत्तन्ति। कतमे चत्तारो? इध, भिक्खवे, भिक्खु छन्दसमाधिप्पधानसङ्खारसमन्नागतं इद्धिपादं भावेति, वीरियसमाधिप्पधानसङ्खारसमन्नागतं इद्धिपादं भावेति, चित्तसमाधिप्पधानसङ्खारसमन्नागतं इद्धिपादं भावेति, वीमंसासमाधिप्पधानसङ्खारसमन्नागतं इद्धिपादं भावेति। इमे खो, भिक्खवे, चत्तारो इद्धिपादा भाविता बहुलीकता अपारा पारं गमनाय संवत्तन्ती’’ति। पठमम्।

२. विरद्धसुत्तम्

८१४. ‘‘येसं केसञ्चि, भिक्खवे, चत्तारो इद्धिपादा विरद्धा, विरद्धो तेसं अरियो मग्गो सम्मा दुक्खक्खयगामी। येसं केसञ्चि, भिक्खवे, चत्तारो इद्धिपादा आरद्धा, आरद्धो तेसं अरियो मग्गो सम्मा दुक्खक्खयगामी। कतमे चत्तारो? इध, भिक्खवे, भिक्खु छन्दसमाधिप्पधानसङ्खारसमन्नागतं इद्धिपादं भावेति, वीरियसमाधि…पे॰… चित्तसमाधि…पे॰… वीमंसासमाधिप्पधानसङ्खारसमन्नागतं इद्धिपादं भावेति। येसं केसञ्चि, भिक्खवे, इमे चत्तारो इद्धिपादा विरद्धा, विरद्धो तेसं अरियो मग्गो सम्मा दुक्खक्खयगामी। येसं केसञ्चि, भिक्खवे, इमे चत्तारो इद्धिपादा आरद्धा, आरद्धो तेसं अरियो मग्गो सम्मा दुक्खक्खयगामी’’ति। दुतियम्।

३. अरियसुत्तम्

८१५. ‘‘चत्तारोमे , भिक्खवे, इद्धिपादा भाविता बहुलीकता अरिया निय्यानिका निय्यन्ति तक्करस्स सम्मा दुक्खक्खयाय। कतमे चत्तारो? इध, भिक्खवे, भिक्खु छन्दसमाधिप्पधानसङ्खारसमन्नागतं इद्धिपादं भावेति, वीरियसमाधि…पे॰… चित्तसमाधि…पे॰… इद्धिपादं भावेति, वीमंसासमाधिप्पधानसङ्खारसमन्नागतं इद्धिपादं भावेति। इमे खो, भिक्खवे, चत्तारो इद्धिपादा भाविता बहुलीकता अरिया निय्यानिका निय्यन्ति तक्करस्स सम्मा दुक्खक्खयाया’’ति। ततियम्।

४. निब्बिदासुत्तम्

८१६. ‘‘चत्तारोमे, भिक्खवे, इद्धिपादा भाविता बहुलीकता एकन्तनिब्बिदाय विरागाय निरोधाय उपसमाय अभिञ्ञाय सम्बोधाय निब्बानाय संवत्तन्ति। कतमे चत्तारो? इध, भिक्खवे, भिक्खु छन्दसमाधिप्पधानसङ्खारसमन्नागतं इद्धिपादं भावेति, वीरियसमाधि…पे॰… चित्तसमाधि…पे॰… वीमंसासमाधिप्पधानसङ्खारसमन्नागतं इद्धिपादं भावेति। इमे खो, भिक्खवे, चत्तारो इद्धिपादा भाविता बहुलीकता एकन्तनिब्बिदाय विरागाय निरोधाय उपसमाय अभिञ्ञाय सम्बोधाय निब्बानाय संवत्तन्ती’’ति। चतुत्थम्।

५. इद्धिपदेससुत्तम्

८१७. ‘‘ये हि केचि, भिक्खवे, अतीतमद्धानं समणा वा ब्राह्मणा वा इद्धिपदेसं अभिनिप्फादेसुं सब्बे ते चतुन्नं इद्धिपादानं भावितत्ता बहुलीकतत्ता। ये हि केचि , भिक्खवे, अनागतमद्धानं समणा वा ब्राह्मणा वा इद्धिपदेसं अभिनिप्फादेस्सन्ति सब्बे ते चतुन्नं इद्धिपादानं भावितत्ता बहुलीकतत्ता। ये हि केचि, भिक्खवे, एतरहि समणा वा ब्राह्मणा वा इद्धिपदेसं अभिनिप्फादेन्ति सब्बे ते चतुन्नं इद्धिपादानं भावितत्ता बहुलीकतत्ता।
‘‘कतमेसं चतुन्नं? इध, भिक्खवे, भिक्खु छन्दसमाधिप्पधानसङ्खारसमन्नागतं इद्धिपादं भावेति, वीरियसमाधि…पे॰… चित्तसमाधि…पे॰… वीमंसासमाधिप्पधानसङ्खारसमन्नागतं इद्धिपादं भावेति। ये हि केचि, भिक्खवे, अतीतमद्धानं समणा वा ब्राह्मणा वा इद्धिपदेसं अभिनिप्फादेसुं, सब्बे ते इमेसंयेव चतुन्नं इद्धिपादानं भावितत्ता बहुलीकतत्ता। ये हि केचि, भिक्खवे, अनागतमद्धानं समणा वा ब्राह्मणा वा इद्धिपदेसं अभिनिप्फादेस्सन्ति, सब्बे ते इमेसंयेव चतुन्नं इद्धिपादानं भावितत्ता बहुलीकतत्ता। ये हि केचि, भिक्खवे, एतरहि समणा वा ब्राह्मणा वा इद्धिपदेसं अभिनिप्फादेन्ति, सब्बे ते इमेसंयेव चतुन्नं इद्धिपादानं भावितत्ता बहुलीकतत्ता’’ति। पञ्चमम्।

६. समत्तसुत्तम्

८१८. ‘‘ये हि केचि, भिक्खवे, अतीतमद्धानं समणा वा ब्राह्मणा वा समत्तं इद्धिं अभिनिप्फादेसुं, सब्बे ते चतुन्नं इद्धिपादानं भावितत्ता बहुलीकतत्ता। ये हि केचि, भिक्खवे, अनागतमद्धानं समणा वा ब्राह्मणा वा समत्तं इद्धिं अभिनिप्फादेस्सन्ति, सब्बे ते चतुन्नं इद्धिपादानं भावितत्ता बहुलीकतत्ता। ये हि केचि, भिक्खवे, एतरहि समणा वा ब्राह्मणा वा समत्तं इद्धिं अभिनिप्फादेन्ति , सब्बे ते चतुन्नं इद्धिपादानं भावितत्ता बहुलीकतत्ता।
‘‘कतमेसं चतुन्नं? इध, भिक्खवे, भिक्खु छन्दसमाधिप्पधानसङ्खारसमन्नागतं इद्धिपादं भावेति, वीरियसमाधि…पे॰… चित्तसमाधि…पे॰… वीमंसासमाधिप्पधानसङ्खारसमन्नागतं इद्धिपादं भावेति। ये हि केचि, भिक्खवे, अतीतमद्धानं समणा वा ब्राह्मणा वा समत्तं इद्धिं अभिनिप्फादेसुं, सब्बे ते इमेसंयेव चतुन्नं इद्धिपादानं भावितत्ता बहुलीकतत्ता। ये हि केचि, भिक्खवे, अनागतमद्धानं समणा वा ब्राह्मणा वा समत्तं इद्धिं अभिनिप्फादेस्सन्ति, सब्बे ते इमेसंयेव चतुन्नं इद्धिपादानं भावितत्ता बहुलीकतत्ता। ये हि केचि, भिक्खवे, एतरहि समणा वा ब्राह्मणा वा समत्तं इद्धिं अभिनिप्फादेन्ति, सब्बे ते इमेसंयेव चतुन्नं इद्धिपादानं भावितत्ता बहुलीकतत्ता’’ति। छट्ठम्।

७. भिक्खुसुत्तम्

८१९. ‘‘ये हि केचि, भिक्खवे, अतीतमद्धानं भिक्खू आसवानं खया अनासवं चेतोविमुत्तिं पञ्ञाविमुत्तिं दिट्ठेव धम्मे सयं अभिञ्ञा सच्छिकत्वा उपसम्पज्ज विहरिंसु, सब्बे ते चतुन्नं इद्धिपादानं भावितत्ता बहुलीकतत्ता। ये हि केचि, भिक्खवे, अनागतमद्धानं भिक्खू आसवानं खया अनासवं चेतोविमुत्तिं पञ्ञाविमुत्तिं दिट्ठेव धम्मे सयं अभिञ्ञा सच्छिकत्वा उपसम्पज्ज विहरिस्सन्ति, सब्बे ते चतुन्नं इद्धिपादानं भावितत्ता बहुलीकतत्ता। ये हि केचि, भिक्खवे, एतरहि भिक्खू आसवानं खया अनासवं चेतोविमुत्तिं पञ्ञाविमुत्तिं दिट्ठेव धम्मे सयं अभिञ्ञा सच्छिकत्वा उपसम्पज्ज विहरन्ति, सब्बे ते चतुन्नं इद्धिपादानं भावितत्ता बहुलीकतत्ता।
‘‘कतमेसं चतुन्नं? इध, भिक्खवे, भिक्खु छन्दसमाधिप्पधानसङ्खारसमन्नागतं इद्धिपादं भावेति, वीरियसमाधि…पे॰… चित्तसमाधि…पे॰… वीमंसासमाधिप्पधानसङ्खारसमन्नागतं इद्धिपादं भावेति। ये हि केचि, भिक्खवे, अतीतमद्धानं भिक्खू आसवानं खया अनासवं चेतोविमुत्तिं पञ्ञाविमुत्तिं दिट्ठेव धम्मे सयं अभिञ्ञा सच्छिकत्वा उपसम्पज्ज विहरिंसु सब्बे ते इमेसंयेव चतुन्नं इद्धिपादानं भावितत्ता बहुलीकतत्ता। ये हि केचि, भिक्खवे, अनागतमद्धानं भिक्खू आसवानं खया अनासवं चेतोविमुत्तिं पञ्ञाविमुत्तिं दिट्ठेव धम्मे सयं अभिञ्ञा सच्छिकत्वा उपसम्पज्ज विहरिस्सन्ति, सब्बे ते इमेसंयेव चतुन्नं इद्धिपादानं भावितत्ता बहुलीकतत्ता। ये हि केचि, भिक्खवे, एतरहि भिक्खू आसवानं खया अनासवं चेतोविमुत्तिं पञ्ञाविमुत्तिं दिट्ठेव धम्मे सयं अभिञ्ञा सच्छिकत्वा उपसम्पज्ज विहरन्ति, सब्बे ते इमेसंयेव चतुन्नं इद्धिपादानं भावितत्ता बहुलीकतत्ता’’ति। सत्तमम्।

८. बुद्धसुत्तम्

८२०. ‘‘चत्तारोमे, भिक्खवे, इद्धिपादा। कतमे चत्तारो? इध, भिक्खवे, भिक्खु छन्दसमाधिप्पधानसङ्खारसमन्नागतं इद्धिपादं भावेति, वीरियसमाधि…पे॰… चित्तसमाधि …पे॰… वीमंसासमाधिप्पधानसङ्खारसमन्नागतं इद्धिपादं भावेति। इमे खो, भिक्खवे, चत्तारो इद्धिपादा । इमेसं खो, भिक्खवे, चतुन्नं इद्धिपादानं भावितत्ता बहुलीकतत्ता तथागतो ‘अरहं सम्मासम्बुद्धो’ति वुच्चती’’ति। अट्ठमम्।

९. ञाणसुत्तम्

८२१. ‘‘‘अयं छन्दसमाधिप्पधानसङ्खारसमन्नागतो इद्धिपादो’ति मे भिक्खवे, पुब्बे अननुस्सुतेसु धम्मेसु चक्खुं उदपादि, ञाणं उदपादि, पञ्ञा उदपादि, विज्जा उदपादि, आलोको उदपादि। ‘सो खो पनायं छन्दसमाधिप्पधानसङ्खारसमन्नागतो इद्धिपादो भावेतब्बो’ति मे, भिक्खवे…पे॰… ‘भावितो’ति मे, भिक्खवे, पुब्बे अननुस्सुतेसु धम्मेसु चक्खुं उदपादि, ञाणं उदपादि, पञ्ञा उदपादि, विज्जा उदपादि, आलोको उदपादि।
‘‘‘अयं वीरियसमाधिप्पधानसङ्खारसमन्नागतो इद्धिपादो’ति मे, भिक्खवे, पुब्बे अननुस्सुतेसु धम्मेसु चक्खुं उदपादि, ञाणं उदपादि, पञ्ञा उदपादि, विज्जा उदपादि, आलोको उदपादि। ‘सो खो पनायं वीरियसमाधिप्पधानसङ्खारसमन्नागतो इद्धिपादो भावेतब्बो’ति मे, भिक्खवे…पे॰… ‘भावितो’ति मे, भिक्खवे, पुब्बे अननुस्सुतेसु धम्मेसु चक्खुं उदपादि, ञाणं उदपादि, पञ्ञा उदपादि, विज्जा उदपादि, आलोको उदपादि।
‘‘‘अयं चित्तसमाधिप्पधानसङ्खारसमन्नागतो इद्धिपादो’ति मे, भिक्खवे, पुब्बे अननुस्सुतेसु धम्मेसु चक्खुं उदपादि, ञाणं उदपादि, पञ्ञा उदपादि, विज्जा उदपादि, आलोको उदपादि। ‘सो खो पनायं चित्तसमाधिप्पधानसङ्खारसमन्नागतो इद्धिपादो भावेतब्बो’ति मे, भिक्खवे…पे॰… ‘भावितो’ति मे, भिक्खवे, पुब्बे अननुस्सुतेसु धम्मेसु चक्खुं उदपादि, ञाणं उदपादि, पञ्ञा उदपादि, विज्जा उदपादि, आलोको उदपादि।
‘‘‘अयं वीमंसासमाधिप्पधानसङ्खारसमन्नागतो इद्धिपादो’ति मे, भिक्खवे, पुब्बे अननुस्सुतेसु धम्मेसु चक्खुं उदपादि, ञाणं उदपादि, पञ्ञा उदपादि, विज्जा उदपादि, आलोको उदपादि। ‘सो खो पनायं वीमंसासमाधिप्पधानसङ्खारसमन्नागतो इद्धिपादो भावेतब्बो’ति मे, भिक्खवे…पे॰… ‘भावितो’ति मे, भिक्खवे, पुब्बे अननुस्सुतेसु धम्मेसु चक्खुं उदपादि, ञाणं उदपादि, पञ्ञा उदपादि, विज्जा उदपादि, आलोको उदपादी’’ति। नवमम्।

१०. चेतियसुत्तम्

८२२. एवं मे सुतं – एकं समयं भगवा वेसालियं विहरति महावने कूटागारसालायम्। अथ खो भगवा पुब्बण्हसमयं निवासेत्वा पत्तचीवरमादाय वेसालिं पिण्डाय पाविसि। वेसालियं पिण्डाय चरित्वा पच्छाभत्तं पिण्डपातपटिक्कन्तो आयस्मन्तं आनन्दं आमन्तेसि – ‘‘गण्हाहि, आनन्द, निसीदनम्। येन चापालं चेतियं [पावालचेतियं (स्या॰ कं॰)] तेनुपसङ्कमिस्साम दिवाविहाराया’’ति। ‘‘एवं भन्ते’’ति खो आयस्मा आनन्दो भगवतो पटिस्सुत्वा निसीदनं आदाय भगवन्तं पिट्ठितो पिट्ठितो अनुबन्धि। अथ खो भगवा येन चापालं चेतियं तेनुपसङ्कमि; उपसङ्कमित्वा पञ्ञत्ते आसने निसीदि। आयस्मापि खो आनन्दो भगवन्तं अभिवादेत्वा एकमन्तं निसीदि। एकमन्तं निसिन्नं खो आयस्मन्तं आनन्दं भगवा एतदवोच –
‘‘रमणीया, आनन्द, वेसाली, रमणीयं उदेनं चेतियं, रमणीयं गोतमकं चेतियं, रमणीयं सत्तम्बं चेतियं, रमणीयं बहुपुत्तं चेतियं [बहुपुत्तकचेतियं (स्या॰ कं॰ पी॰ क॰)], रमणीयं सारन्ददं चेतियं [आनन्दचेतियं (क॰), सानन्दरं (क॰)], रमणीयं चापालं चेतियम्। यस्स कस्सचि, आनन्द, चत्तारो इद्धिपादा भाविता बहुलीकता यानीकता वत्थुकता अनुट्ठिता परिचिता सुसमारद्धा, सो आकङ्खमानो कप्पं वा तिट्ठेय्य कप्पावसेसं वा। तथागतस्स खो, आनन्द, चत्तारो इद्धिपादा भाविता बहुलीकता यानीकता वत्थुकता अनुट्ठिता परिचिता सुसमारद्धा। आकङ्खमानो, आनन्द, तथागतो कप्पं वा तिट्ठेय्य कप्पावसेसं वा’’ति।
एवम्पि खो आयस्मा आनन्दो भगवता ओळारिके निमित्ते कयिरमाने ओळारिके ओभासे कयिरमाने नासक्खि पटिविज्झितुं; न भगवन्तं याचि – ‘‘तिट्ठतु, भन्ते, भगवा कप्पं, तिट्ठतु सुगतो कप्पं [सुगतो कप्पावसेसं (पी॰ क॰) दी॰ नि॰ २.१६७] बहुजनहिताय बहुजनसुखाय लोकानुकम्पाय अत्थाय हिताय सुखाय देवमनुस्सान’’न्ति यथा तं मारेन परियुट्ठितचित्तो।
दुतियम्पि खो भगवा…पे॰… ततियम्पि खो भगवा आयस्मन्तं आनन्दं आमन्तेसि – ‘‘रमणीया, आनन्द, वेसाली, रमणीयं उदेनं चेतियं, रमणीयं गोतमकं चेतियं, रमणीयं सत्तम्बं चेतियं, रमणीयं बहुपुत्तं चेतियं, रमणीयं सारन्ददं चेतियं, रमणीयं चापालं चेतियम्। यस्स कस्सचि, आनन्द, चत्तारो इद्धिपादा भाविता बहुलीकता यानीकता वत्थुकता अनुट्ठिता परिचिता सुसमारद्धा, सो आकङ्खमानो कप्पं वा तिट्ठेय्य कप्पावसेसं वा। तथागतस्स खो, आनन्द, चत्तारो इद्धिपादा भाविता बहुलीकता यानीकता वत्थुकता अनुट्ठिता परिचिता सुसमारद्धा। आकङ्खमानो, आनन्द, तथागतो कप्पं वा तिट्ठेय्य कप्पावसेसं वा’’ति।
एवम्पि खो आयस्मा आनन्दो भगवता ओळारिके निमित्ते कयिरमाने ओळारिके ओभासे कयिरमाने नासक्खि पटिविज्झितुं; न भगवन्तं याचि – ‘‘तिट्ठतु, भन्ते, भगवा कप्पं, तिट्ठतु सुगतो कप्पं बहुजनहिताय बहुजनसुखाय लोकानुकम्पाय अत्थाय हिताय सुखाय देवमनुस्सान’’न्ति यथा तं मारेन परियुट्ठितचित्तो।
अथ खो भगवा आयस्मन्तं आनन्दं आमन्तेसि – ‘‘गच्छ खो त्वं, आनन्द, यस्स दानि कालं मञ्ञसी’’ति। ‘‘एवं, भन्ते’’ति खो आयस्मा आनन्दो भगवतो पटिस्सुत्वा उट्ठायासना भगवन्तं अभिवादेत्वा पदक्खिणं कत्वा अविदूरे अञ्ञतरस्मिं रुक्खमूले निसीदि। अथ खो मारो पापिमा, अचिरपक्कन्ते आयस्मन्ते आनन्दे, येन भगवा तेनुपसङ्कमि; उपसङ्कमित्वा भगवन्तं एतदवोच – ‘‘परिनिब्बातु दानि, भन्ते, भगवा, परिनिब्बातु दानि सुगतो [परिनिब्बातु सुगतो (सी॰ स्या॰ कं॰) एवमुपरिपि]! परिनिब्बानकालो दानि, भन्ते, भगवतो। भासिता खो पनेसा, भन्ते, भगवता वाचा – ‘न तावाहं, पापिम , परिनिब्बायिस्सामि याव मे भिक्खू न सावका भविस्सन्ति वियत्ता विनीता विसारदा बहुस्सुता धम्मधरा धम्मानुधम्मप्पटिपन्ना सामीचिप्पटिपन्ना अनुधम्मचारिनो, सकं आचरियकं उग्गहेत्वा आचिक्खिस्सन्ति देसेस्सन्ति पञ्ञपेस्सन्ति पट्ठपेस्सन्ति विवरिस्सन्ति विभजिस्सन्ति उत्तानीकरिस्सन्ति [उत्तानिं करिस्सन्ति (क॰), उत्तानिकरिस्सन्ति (पी॰)], उप्पन्नं परप्पवादं सहधम्मेन सुनिग्गहितं निग्गहेत्वा सप्पाटिहारियं धम्मं देसेस्सन्ती’’’ति।
सन्ति खो पन, भन्ते, एतरहि भिक्खू भगवतो सावका वियत्ता विनीता विसारदा बहुस्सुता धम्मधरा धम्मानुधम्मप्पटिपन्ना सामीचिप्पटिपन्ना अनुधम्मचारिनो, सकं आचरियकं उग्गहेत्वा आचिक्खन्ति देसेन्ति पञ्ञपेन्ति पट्ठपेन्ति विवरन्ति विभजन्ति उत्तानीकरोन्ति, उप्पन्नं परप्पवादं सहधम्मेन सुनिग्गहितं निग्गहेत्वा सप्पाटिहारियं धम्मं देसेन्ति। परिनिब्बातु दानि, भन्ते, भगवा, परिनिब्बातु दानि, सुगतो! परिनिब्बानकालो दानि, भन्ते, भगवतो।
‘‘भासिता खो पनेसा, भन्ते, भगवता वाचा – ‘न तावाहं, पापिम, परिनिब्बायिस्सामि याव मे भिक्खुनियो न साविका भविस्सन्ति वियत्ता विनीता विसारदा बहुस्सुता धम्मधरा धम्मानुधम्मप्पटिपन्ना सामीचिप्पटिपन्ना अनुधम्मचारिनियो, सकं आचरियकं उग्गहेत्वा आचिक्खिस्सन्ति देसेस्सन्ति पञ्ञपेस्सन्ति पट्ठपेस्सन्ति विवरिस्सन्ति विभजिस्सन्ति उत्तानीकरिस्सन्ति, उप्पन्नं परप्पवादं सहधम्मेन सुनिग्गहितं निग्गहेत्वा सप्पाटिहारियं धम्मं देसेस्सन्ती’’’ति।
‘‘सन्ति खो पन, भन्ते, एतरहि भिक्खुनियो भगवतो साविका वियत्ता विनीता विसारदा बहुस्सुता धम्मधरा धम्मानुधम्मप्पटिपन्ना सामीचिप्पटिपन्ना अनुधम्मचारिनियो, सकं आचरियकं उग्गहेत्वा आचिक्खन्ति देसेन्ति पञ्ञपेन्ति पट्ठपेन्ति विवरन्ति विभजन्ति उत्तानीकरोन्ति, उप्पन्नं परप्पवादं सहधम्मेन सुनिग्गहितं निग्गहेत्वा सप्पाटिहारियं धम्मं देसेन्ति। परिनिब्बातु दानि, भन्ते, भगवा, परिनिब्बातु दानि, सुगतो! परिनिब्बानकालो दानि, भन्ते, भगवतो।
‘‘भासिता खो पनेसा, भन्ते, भगवता वाचा – ‘न तावाहं, पापिम, परिनिब्बायिस्सामि याव मे उपासका…पे॰… याव मे उपासिका न साविका भविस्सन्ति वियत्ता विनीता विसारदा बहुस्सुता धम्मधरा धम्मानुधम्मप्पटिपन्ना सामीचिप्पटिपन्ना अनुधम्मचारिनियो, सकं आचरियकं उग्गहेत्वा आचिक्खिस्सन्ति देसेस्सन्ति पञ्ञपेस्सन्ति पट्ठपेस्सन्ति विवरिस्सन्ति विभजिस्सन्ति उत्तानीकरिस्सन्ति, उप्पन्नं परप्पवादं सहधम्मेन सुनिग्गहितं निग्गहेत्वा सप्पाटिहारियं धम्मं देसेस्सन्ती’’’ति।
‘‘सन्ति खो पन, भन्ते, एतरहि उपासका…पे॰… उपासिका भगवतो साविका वियत्ता विनीता विसारदा बहुस्सुता धम्मधरा धम्मानुधम्मप्पटिपन्ना सामीचिप्पटिपन्ना अनुधम्मचारिनियो , सकं आचरियकं उग्गहेत्वा आचिक्खन्ति देसेन्ति पञ्ञपेन्ति पट्ठपेन्ति विवरन्ति विभजन्ति उत्तानीकरोन्ति, उप्पन्नं परप्पवादं सहधम्मेन सुनिग्गहितं निग्गहेत्वा सप्पाटिहारियं धम्मं देसेन्ति। परिनिब्बातु दानि, भन्ते, भगवा, परिनिब्बातु दानि, सुगतो! परिनिब्बानकालो दानि, भन्ते, भगवतो।
‘‘भासिता खो पनेसा, भन्ते, भगवता वाचा – ‘न तावाहं, पापिम, परिनिब्बायिस्सामि याव मे इदं ब्रह्मचरियं न इद्धञ्चेव भविस्सति फीतञ्च वित्थारितं बाहुजञ्ञं पुथुभूतं याव देवमनुस्सेहि सुप्पकासित’न्ति। तयिदं, भन्ते, भगवतो ब्रह्मचरियं इद्धञ्चेव फीतञ्च वित्थारितं बाहुजञ्ञं पुथुभूतं याव देवमनुस्सेहि सुप्पकासितम्। परिनिब्बातु दानि, भन्ते, भगवा, परिनिब्बातु दानि सुगतो। परिनिब्बानकालो दानि, भन्ते, भगवतो’’ति।
एवं वुत्ते भगवा मारं पापिमन्तं एतदवोच – ‘‘अप्पोस्सुक्को त्वं, पापिम, होहि। न चिरं [नचिरस्सेव (क॰)] तथागतस्स परिनिब्बानं भविस्सति। इतो तिण्णं मासानं अच्चयेन तथागतो परिनिब्बायिस्सती’’ति। अथ खो भगवा चापाले चेतिये सतो सम्पजानो आयुसङ्खारं ओस्सजि। ओस्सट्ठे च [ओसज्जे पन (क॰)] भगवता आयुसङ्खारे महाभूमिचालो अहोसि भिंसनको लोमहंसो, देवदुन्दुभियो [देवदुद्रभियो (क॰)] च फलिंसु। अथ खो भगवा एतमत्थं विदित्वा तायं वेलायं इमं उदानं उदानेसि –
‘‘तुलमतुलञ्च सम्भवं, भवसङ्खारमवस्सजि मुनि।
अज्झत्तरतो समाहितो, अभिन्दि कवचमिवत्तसम्भव’’न्ति॥ दसमम्।
चापालवग्गो पठमो।
तस्सुद्दानं –
अपारापि विरद्धो च, अरिया निब्बिदापि च।
पदेसं समत्तं भिक्खु, बुद्धं ञाणञ्च चेतियन्ति॥