१-१२. पाचीनादिसुत्तद्वादसकम्
७५९-७७०. ‘‘सेय्यथापि , भिक्खवे, गङ्गा नदी पाचीननिन्ना पाचीनपोणा पाचीनपब्भारा ; एवमेव खो, भिक्खवे, भिक्खु पञ्च बलानि भावेन्तो पञ्च बलानि बहुलीकरोन्तो निब्बाननिन्नो होति निब्बानपोणो निब्बानपब्भारो। कथञ्च, भिक्खवे, भिक्खु पञ्च बलानि भावेन्तो पञ्च बलानि बहुलीकरोन्तो निब्बाननिन्नो होति निब्बानपोणो निब्बानपब्भारो? इध, भिक्खवे, भिक्खु, सद्धाबलं भावेति रागविनयपरियोसानं दोसविनयपरियोसानं मोहविनयपरियोसानं…पे॰… एवं खो, भिक्खवे, भिक्खु पञ्च बलानि भावेन्तो पञ्च बलानि बहुलीकरोन्तो निब्बाननिन्नो होति निब्बानपोणो निब्बानपब्भारो’’ति। (वित्थारेतब्बा) द्वादसमम्।
गङ्गापेय्यालवग्गो छट्ठो।
तस्सुद्दानं –
छ पाचीनतो निन्ना, छ निन्ना च समुद्दतो।
द्वेते छ द्वादस होन्ति, वग्गो तेन पवुच्चतीति॥
अप्पमाद-बलकरणीयवग्गा वित्थारेतब्बा।