अप्पमादवग्गो वित्थारेतब्बो।
तस्सुद्दानं –
तथागतं पदं कूटं, मूलं सारेन वस्सिकम्।
राजा चन्दिमसूरिया, वत्थेन दसमं पदन्ति॥
बलकरणीयवग्गो वित्थारेतब्बो।
तस्सुद्दानं –
बलं बीजञ्च नागो च, रुक्खो कुम्भेन सूकिया।
आकासेन च द्वे मेघा, नावा आगन्तुका नदीति॥
एसनावग्गो वित्थारेतब्बो।
तस्सुद्दानं –
एसना विधा आसवो, भवो च दुक्खता तिस्सो।
खिलं मलञ्च नीघो च, वेदना तण्हा तसिना चाति॥