०१ १ गङ्गापेय्यालवग्गो

१-१२. बलादिसुत्तद्वादसकम्

७०५-७१६. ‘‘पञ्चिमानि , भिक्खवे, बलानि। कतमानि पञ्च? सद्धाबलं, वीरियबलं, सतिबलं, समाधिबलं, पञ्ञाबलं – इमानि खो, भिक्खवे, पञ्च बलानीति। सेय्यथापि, भिक्खवे, गङ्गा नदी पाचीननिन्ना पाचीनपोणा पाचीनपब्भारा; एवमेव खो, भिक्खवे, भिक्खु पञ्च बलानि भावेन्तो पञ्चबलानि बहुलीकरोन्तो निब्बाननिन्नो होति निब्बानपोणो निब्बानपब्भारो। कथञ्च, भिक्खवे, भिक्खु पञ्च बलानि भावेन्तो पञ्च बलानि बहुलीकरोन्तो निब्बाननिन्नो होति निब्बानपोणो निब्बानपब्भारो? इध, भिक्खवे, भिक्खु सद्धाबलं भावेति विवेकनिस्सितं विरागनिस्सितं निरोधनिस्सितं वोस्सग्गपरिणामिं, वीरियबलं…पे॰… सतिबलं… समाधिबलं… पञ्ञाबलं भावेति विवेकनिस्सितं विरागनिस्सितं निरोधनिस्सितं वोस्सग्गपरिणामिम्। एवं खो, भिक्खवे, भिक्खु पञ्च बलानि भावेन्तो पञ्च बलानि बहुलीकरोन्तो निब्बाननिन्नो होति निब्बानपोणो निब्बानपब्भारो’’ति। द्वादसमम्।
गङ्गापेय्यालवग्गो पठमो।
तस्सुद्दानं –
छ पाचीनतो निन्ना, छ निन्ना च समुद्दतो।
द्वेते छ द्वादस होन्ति, वग्गो तेन पवुच्चतीति॥