०५ ५ ओघवग्गो

१-१०. ओघादिसुत्तदसकम्

६९५-७०४. ‘‘पञ्चिमानि , भिक्खवे, उद्धम्भागियानि संयोजनानि। कतमानि पञ्च? रूपरागो, अरूपरागो, मानो, उद्धच्चं, अविज्जा – इमानि खो, भिक्खवे, पञ्चुद्धम्भागियानि संयोजनानि। इमेसं खो, भिक्खवे, पञ्चन्नं उद्धम्भागियानं संयोजनानं अभिञ्ञाय परिञ्ञाय परिक्खयाय पहानाय चत्तारो सम्मप्पधाना भावेतब्बा। कतमे चत्तारो? इध, भिक्खवे, भिक्खु अनुप्पन्नानं…पे॰… उप्पन्नानं कुसलानं धम्मानं ठितिया असम्मोसाय भिय्योभावाय वेपुल्लाय भावनाय पारिपूरिया छन्दं जनेति वायमति वीरियं आरभति चित्तं पग्गण्हाति पदहति। इमेसं खो, भिक्खवे, पञ्चन्नं उद्धम्भागियानं संयोजनानं अभिञ्ञाय परिञ्ञाय परिक्खयाय पहानाय इमे चत्तारो सम्मप्पधाना भावेतब्बा’’ति। (वित्थारेतब्बा)। दसमम्।
ओघवग्गो पञ्चमो।
तस्सुद्दानं –
ओघो योगो उपादानं, गन्था अनुसयेन च।
कामगुणा नीवरणा, खन्धा ओरुद्धम्भागियाति॥
सम्मप्पधानसंयुत्तं पञ्चमम्।