०४ ४ एसनावग्गो

१-१०. एसनादिसुत्तदसकम्

६८५-६९४. ‘‘तिस्सो इमा, भिक्खवे, एसना। कतमा तिस्सो? कामेसना, भवेसना, ब्रह्मचरियेसना – इमा खो, भिक्खवे, तिस्सो एसना। इमासं खो, भिक्खवे, तिस्सन्नं एसनानं अभिञ्ञाय परिञ्ञाय परिक्खयाय पहानाय चत्तारो सम्मप्पधाना भावेतब्बा। कतमे चत्तारो? इध, भिक्खवे, भिक्खु अनुप्पन्नानं…पे॰… उप्पन्नानं कुसलानं धम्मानं ठितिया असम्मोसाय भिय्योभावाय वेपुल्लाय भावनाय पारिपूरिया छन्दं जनेति वायमति वीरियं आरभति चित्तं पग्गण्हाति पदहति। इमासं खो, भिक्खवे, तिस्सन्नं एसनानं अभिञ्ञाय परिञ्ञाय परिक्खयाय पहानाय इमे चत्तारो सम्मप्पधाना भावेतब्बा’’ति। (वित्थारेतब्बं)। दसमम्।
एसनावग्गो चतुत्थो।
तस्सुद्दानं –
एसना विधा आसवो, भवो च दुक्खता तिस्सो।
खिलं मलञ्च नीघो च, वेदना तण्हा तसिना चाति॥