०३ ३ बलकरणीयवग्गो

१-१२. बलकरणीयादिसुत्तद्वादसकम्

६७३-६८४. ‘‘सेय्यथापि , भिक्खवे, ये केचि बलकरणीया कम्मन्ता कयिरन्ति, सब्बे ते पथविं निस्साय पथवियं पतिट्ठाय एवमेते बलकरणीया कम्मन्ता कयिरन्ति; एवमेव खो, भिक्खवे, भिक्खु सीलं निस्साय सीले पतिट्ठाय चत्तारो सम्मप्पधाने भावेति, चत्तारो सम्मप्पधाने बहुलीकरोति। कथञ्च, भिक्खवे, भिक्खु सीलं निस्साय सीले पतिट्ठाय चत्तारो सम्मप्पधाने भावेति, चत्तारो सम्मप्पधाने बहुलीकरोति? इध, भिक्खवे, भिक्खु अनुप्पन्नानं पापकानं अकुसलानं धम्मानं अनुप्पादाय छन्दं जनेति वायमति वीरियं आरभति चित्तं पग्गण्हाति पदहति…पे॰… उप्पन्नानं कुसलानं धम्मानं ठितिया असम्मोसाय भिय्योभावाय वेपुल्लाय भावनाय पारिपूरिया छन्दं जनेति वायमति वीरियं आरभति चित्तं पग्गण्हाति पदहति। एवं खो, भिक्खवे, भिक्खु सीलं निस्साय सीले पतिट्ठाय चत्तारो सम्मप्पधाने भावेति, चत्तारो सम्मप्पधाने बहुलीकरोती’’ति। (एवं बलकरणीयवग्गो सम्मप्पधानवसेन वित्थारेतब्बो)। द्वादसमम्।
बलकरणीयवग्गो ततियो।
तस्सुद्दानं –
बलं बीजञ्च नागो च, रुक्खो कुम्भेन सूकिया।
आकासेन च द्वे मेघा, नावा आगन्तुका नदीति॥