०१ १ गङ्गापेय्यालवग्गो

१-१२. पाचीनादिसुत्तद्वादसकम्

६५१-६६२. सावत्थिनिदानम्। तत्र खो भगवा एतदवोच – ‘‘चत्तारोमे, भिक्खवे, सम्मप्पधाना। कतमे चत्तारो? इध, भिक्खवे, भिक्खु अनुप्पन्नानं पापकानं अकुसलानं धम्मानं अनुप्पादाय छन्दं जनेति वायमति वीरियं आरभति चित्तं पग्गण्हाति पदहति। उप्पन्नानं पापकानं अकुसलानं धम्मानं पहानाय छन्दं जनेति वायमति वीरियं आरभति चित्तं पग्गण्हाति पदहति। अनुप्पन्नानं कुसलानं धम्मानं उप्पादाय छन्दं जनेति वायमति वीरियं आरभति चित्तं पग्गण्हाति पदहति। उप्पन्नानं कुसलानं धम्मानं ठितिया असम्मोसाय भिय्योभावाय वेपुल्लाय भावनाय पारिपूरिया छन्दं जनेति वायमति वीरियं आरभति चित्तं पग्गण्हाति पदहति। इमे खो, भिक्खवे, चत्तारो सम्मप्पधानाति’’।
‘‘सेय्यथापि, भिक्खवे, गङ्गा नदी पाचीननिन्ना पाचीनपोणा पाचीनपब्भारा; एवमेव खो, भिक्खवे, भिक्खु चत्तारो सम्मप्पधाने भावेन्तो चत्तारो सम्मप्पधाने बहुलीकरोन्तो निब्बाननिन्नो होति निब्बानपोणो निब्बानपब्भारो। कथञ्च, भिक्खवे, भिक्खु चत्तारो सम्मप्पधाने भावेन्तो चत्तारो सम्मप्पधाने बहुलीकरोन्तो निब्बाननिन्नो होति निब्बानपोणो निब्बानपब्भारो? इध , भिक्खवे, भिक्खु अनुप्पन्नानं पापकानं अकुसलानं धम्मानं अनुप्पादाय छन्दं जनेति वायमति वीरियं आरभति चित्तं पग्गण्हाति पदहति। उप्पन्नानं पापकानं अकुसलानं धम्मानं पहानाय छन्दं जनेति वायमति वीरियं आरभति चित्तं पग्गण्हाति पदहति। अनुप्पन्नानं कुसलानं धम्मानं उप्पादाय छन्दं जनेति वायमति वीरियं आरभति चित्तं पग्गण्हाति पदहति। उप्पन्नानं कुसलानं धम्मानं ठितिया असम्मोसाय भिय्योभावाय वेपुल्लाय भावनाय पारिपूरिया छन्दं जनेति वायमति वीरियं आरभति चित्तं पग्गण्हाति पदहति। एवं खो, भिक्खवे, भिक्खु चत्तारो सम्मप्पधाने भावेन्तो चत्तारो सम्मप्पधाने बहुलीकरोन्तो निब्बाननिन्नो होति निब्बानपोणो निब्बानपब्भारो’’ति। द्वादसमम्। (सम्मप्पधानसंयुत्तस्स गङ्गापेय्याली सम्मप्पधानवसेन वित्थारेतब्बा)।
गङ्गापेय्यालवग्गो पठमो।
तस्सुद्दानं –
छ पाचीनतो निन्ना, छ निन्ना च समुद्दतो।
द्वेते छ द्वादस होन्ति, वग्गो तेन पवुच्चतीति॥